2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं चतुर्थे स्थानीयसमये इजरायल्-देशेन दक्षिणबेरुत-नगरस्य लेबनान-हिजबुल-दुर्गे क्रमशः ११ आक्रमणानि अभवन् । इजरायल-अधिकारिणः उद्धृत्य अमेरिकन-एक्सिओस्-समाचारजालस्थलेन उक्तं यत् अस्य आक्रमणस्य लक्ष्यं हिजबुल-सङ्घस्य वरिष्ठः नेता हाशिम-सफीदीन् आसीत् उत्तराधिकारी । इजरायलस्य अधिकारिणः किमपि न कृतवन्तः।
रायटर्-पत्रिकायाः समाचारः अस्ति यत् इजरायल्-देशः इरान्-विरुद्धं प्रतिकार-विकल्पान् तौलयति यदा तृतीय-दिनाङ्के बाइडेन्-इत्यनेन पृष्टः यत् सः इराणस्य तैल-सुविधासु इजरायल्-देशस्य आक्रमणस्य समर्थनं करोति वा इति तदा सः अवदत् यत् वयम् अस्मिन् विषये चर्चां कुर्मः |.
इराणस्य परमाणुसुविधासु इजरायलस्य आक्रमणस्य समर्थनं न करिष्यामि इति उक्तस्य एकदिनानन्तरं सः अपि अवदत् यत् अद्य किमपि न भविष्यति।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः समाचारः अस्ति यत् इजरायल्-देशः बहु-मोर्चासु बृहत्-प्रमाणेन कार्याणि कुर्वन् अस्ति
इजरायल्-देशः अस्मिन् सप्ताहे लेबनान-देशे स्थल-कार्यक्रमं वर्धयितुं सज्जः भवितुम् अर्हति इति संकेताः सन्ति । पूर्वं तृतीये दिनाङ्के इजरायलसैन्येन दक्षिणलेबनानदेशस्य २० तः अधिकेषु नगरेषु ग्रामेषु च निवासिनः चेतावनी दत्ता यत् ते तत्क्षणमेव स्वगृहाणि निष्कासयन्तु, दक्षिणदिशि इजरायलसीमां प्रति न गच्छन्तु इति। अस्मिन् सप्ताहे आरम्भे इजरायलसैन्येन उक्तं यत् सः स्वस्य पञ्चमविभागात् लेबनानसीमाक्षेत्रं प्रति सैनिकान् प्रेषयिष्यति।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य प्रतिनिधिः डैनन् तृतीये दिने सीएनएन-सञ्चारमाध्यमेन अवदत् यत् इजरायल्-देशस्य "बहवः प्रतिकारविकल्पाः" सन्ति, सः "शीघ्रमेव" तेहरान-देशाय स्वस्य सामर्थ्यं दर्शयिष्यति इति
जी-७-देशाः तृतीये दिनाङ्के विज्ञप्तौ अवदन् यत् - "आक्रमणानां प्रतिकारस्य च खतरनाकं चक्रं मध्यपूर्वस्य स्थितिः अनियंत्रितरूपेण वर्धयितुं शक्नोति, यत् कस्यचित् कृते हितकरं नास्ति।