समाचारं

अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घः हड़तालं स्थगयितुं सहमतः अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य ३ दिनाङ्के अमेरिका-देशस्य अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घः आगामिवर्षस्य जनवरी-मासस्य १५ दिनाङ्कपर्यन्तं हड़तालं स्थगयितुं सहमतः यत् नूतन-श्रम-अनुबन्धस्य वार्तायां अधिकं समयं प्रदातुं शक्नोति त्रयः दिवसाः यावत् चलितस्य गोदीकर्मचारिणां हड़तालेन प्रभावितः "शौचालयपत्रस्य आतङ्कक्रयणम्" अमेरिकादेशस्य केषुचित् भागेषु पुनः प्रादुर्भूतम् अस्ति

सामाजिकमाध्यमेषु दृश्यमानानि भिडियानि दर्शयन्ति यत् सम्पूर्णे अमेरिकादेशे अनेकेषु सुपरमार्केट्-मध्ये शौचालय-पत्रस्य, कागद-तौल्यस्य च अलमारयः प्रायः रिक्ताः सन्ति । एषा घटना अमेरिकीमाध्यमानां ध्यानमपि आकर्षितवती अस्ति यत् वस्तुतः अमेरिकीविपण्ये ९०% अधिकं शौचालयपत्रं स्थानीयकारखानैः उत्पाद्यते, आयातितं शौचालयपत्रस्य अधिकांशं कनाडादेशात् मेक्सिकोदेशात् च स्थलमार्गेण आयातितं भवति अतः, the longshoremen's strike इत्यनेन वास्तवतः अमेरिकादेशे टॉयलेटपेपरस्य अभावः न भविष्यति। परन्तु यतः हड़तालेन अमेरिकनजनानाम् पूर्वापूर्तिशृङ्खलासमस्यानां दुर्स्मृतिः जागृता येन शौचालयपत्रस्य अभावः अथवा क्रयणप्रतिबन्धः जातः, तथापि जनाः शौचालयपत्रस्य आतङ्कक्रयणं आरब्धवन्तः

अमेरिकादेशस्य पूर्वतटस्य खाड़ीतटस्य च महत्त्वपूर्णबन्दरगाहेषु दशसहस्राणि गोदीकर्मचारिणः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य हड़तालं कुर्वन्ति यतोहि अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घः सितम्बर-मासस्य अन्ते नियोक्तृभिः सह नूतनं सम्झौतां कर्तुं असमर्थः अभवत् १९७७ तमे वर्षात् पूर्वतटेषु मेक्सिको-खातेः च बन्दरगाहेषु दीर्घतटस्य सैनिकानाम् एषः प्रथमः प्रमुखः प्रहारः अस्ति । (सीसीटीवी न्यूज) ९.