2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-देशः ३ दिनाङ्के समीपस्थे लेबनान-देशे भू-कार्यक्रमं आरब्धवान् ततः परं रूस-फ्रांस्-ग्रीस-देशाः लेबनान-देशात् स्वनागरिकान् निष्कासयितुं नवीनतमाः देशाः अभवन्
समाचारानुसारं क्रेमलिन-सङ्घटनेन तृतीये दिनाङ्के घोषितं यत् मास्को-नगरेण लेबनान-देशे रूसी-राजनयिकानां ६० बन्धुजनाः मित्राणि च निष्कासिताः । रूसस्य आपत्कालीनस्थितिमन्त्रालयेन "टेलिग्राम" सामाजिकमञ्चे घोषितं यत् राष्ट्रपतिपुटिन् इत्यस्य आदेशानुसारं मन्त्रालयस्य विमानं तृतीये दिनाङ्के बेरूततः उड्डीयत।
फ्रांसदेशस्य विदेशमन्त्रालयेन तृतीये दिनाङ्के घोषितं यत् केचन फ्रांसीसीप्रवासिनः लेबनानदेशं त्यक्त्वा लेबनानदेशस्य मध्यपूर्वविमानसेवाद्वारा संचालितयोः वाणिज्यिकविमानयानयोः पेरिस्नगरं गतवन्तः। एकः वरिष्ठः सैन्यपदाधिकारी अवदत् यत् पेरिस्-नगरेण ३० सितम्बर्-दिनाङ्के पूर्वभूमध्यसागरे उभयचर-हेलिकॉप्टर-जहाजं प्रेषितम् यत् सम्भाव्य-बृहत्तर-परिमाणस्य निष्कासनस्य सज्जतायै।
जर्मनी-सर्वकारेण उक्तं यत् जर्मनी-देशः ३० सेप्टेम्बर्-दिनाङ्के, अक्टोबर्-मासस्य २ दिनाङ्के च सैन्यविमानद्वयस्य उपयोगेन २४१ जनान् निष्कासितवान् । लेबनानदेशे प्रायः १८०० जर्मननागरिकाणां "व्यावसायिकविमानयानानि ग्रहीतुं अन्यथा लेबनानदेशात् निर्गन्तुं वा" सहायार्थं बेरूतदूतावासः कार्यरतः अस्ति ।
डच्-सर्वकारेण स्वस्य प्रवासिनः पुनः आनेतुं बेरूत-नगरं सैन्यविमानं प्रेषयितुं स्वस्य अभिप्रायः घोषितः । प्रथमं निष्कासनं ४ दिनाङ्के योजना अस्ति, अपरं च ५ दिनाङ्के भविष्यति ।
ग्रीसदेशेन तृतीये दिनाङ्के साइप्रस्-देशं प्रति c-130 सैन्यविमानं प्रेषितम् यत् दर्जनशः ग्रीक-साइप्रस्-देशयोः प्रवासिनः निष्कासिताः । ग्रीसदेशस्य रक्षामन्त्री अन्यद्वयं विमानं सज्जे इति अवदत्।
पूर्वं स्पेन्, मोल्डोवा, यूनाइटेड् किङ्ग्डम्, कनाडा इत्यादयः देशाः स्वराष्ट्रीयानाम् निष्कासनस्य घोषणां कृतवन्तः । (संकलित/लिन xiaoxuan)
इदं लेबनानदेशात् डच्-प्रवासीनां निष्कासनार्थं प्रयुक्तं डच्-सैन्यविमानम् अस्ति, यत् अक्टोबर्-मासस्य ३ दिनाङ्के नेदरलैण्ड्-देशस्य आइण्ड्होवेन्-नगरे गृहीतम् । (एएफपी) ९.