2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तःअक्टोबर् ४ दिनाङ्के tass इत्यस्य प्रतिवेदनानुसारं अमेरिकादेशे रूसीराजदूतः अनातोली एण्टोनोवः रूसस्य चैनल् १ कार्यक्रमस्य साक्षात्कारे अवदत् यत् अमेरिकीसर्वकारः रूसस्य अन्तःभागे आक्रमणानां अनुमतिं दातुं यः निर्णयः कर्तुं शक्नोति सः परमाणुस्य मार्गं प्रशस्तं करोति द्वंद। ।
एण्टोनोवः पुनः स्मारयितुं आवश्यकं यत् अमेरिकादेशः युक्रेनदेशिनः रूसी-अन्तर्गत-भूमिं आक्रमयितुं अमेरिका-देशेन प्रदत्तानां दीर्घदूर-दूर-दूरगामी-क्षेपणास्त्र-प्रणालीनां उपयोगं कर्तुं प्रोत्साहयितुं निर्णयं कर्तुं शक्नोति, एतत् न केवलं स्थितिं वर्धयितुं महत् सोपानम् अस्ति परन्तु अमेरिकादेशस्य कृते अपि महत् सोपानम्।”
एण्टोनोवः मन्यते यत् परमाणुयुद्धस्य प्रारम्भं परिहरितुं रूसदेशः सर्वं कर्तव्यं यतः एतादृशे संघर्षे कोऽपि विजेता नास्ति । सः दर्शितवान् यत् - "अमेरिकन-जनाः मन्यन्ते यत् यूरोपे, अथवा तस्मात् अपि लघुतरेण, युक्रेन-देशे एव सीमितेन परमाणु-सङ्घर्षेण सर्वं समाप्तं भविष्यति, परन्तु ते यथापि गणनां कुर्वन्ति चेदपि, एतत् असम्भवम्, ये परिस्थितेः विकासाय उत्तरदायी सन्ति ते एव विविधाः निर्णयाः सन्ति -निर्माणकेन्द्राणि, अत्र (अमेरिका) सहितम्।" (tongshiqun द्वारा संकलितम्)