2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी न्यूज इत्यनेन अक्टोबर् ४ दिनाङ्के कोलम्बियामण्डलस्य अमेरिकी-अटर्नी-कार्यालयेन अद्यैव तत् घोषितम्चीनदेशस्य हाओटियन सनः पेङ्गफेई ज़ुए (३४) च एप्पल् इत्यस्मै कोटि-कोटि-डॉलर्-मूल्यानां आईफोन्-इत्यस्य नूतन-आदान-प्रदानं कृत्वा धोखाधड़ीं कृतवन्तौ
अमेरिकी जिला न्यायालयस्य न्यायाधीशः टिमोथी जे केली सन इत्यस्य ५७ मासानां कारावासस्य, ज़ुए जुन् इत्यस्य ५४ मासस्य कारावासस्य दण्डः च दत्तः ।
सन हाओटियनः, ज़ुए पेङ्गफेइ च क्रमशः बाल्टिमोर्-नगरस्य, जर्मनटाउन-नगरस्य, मेरिलैण्ड्-देशस्य च सन्ति । सर्वकारस्य प्रमाणानुसारं २०१७ तमस्य वर्षस्य मे-मासतः २०१९ तमस्य वर्षस्य सितम्बरमासपर्यन्तंसन, ज़ुए इत्यादयः षड्यंत्रकारिणः एप्पल् इत्यस्मै नकली-आइफोन्-इत्येतत् मरम्मतार्थं प्रस्तौति, एप्पल्-इत्यनेन तस्य स्थाने वास्तविक-आइफोन्-इत्येतत् स्थापयित्वा लाभं प्राप्तवन्तः ।
सनः ज़्यू च हाङ्गकाङ्गतः नकली-आइफोन्-इत्यस्य प्रेषणं वाशिङ्गटन-नगरस्य यूपीएस-मेलबॉक्स्-मध्ये प्राप्तवन्तौ । ततः ते नकली-सीरियल्-सङ्ख्याभिः, imei-सङ्ख्याभिः सह नकली-आइफोन्-इत्येतत् एप्पल्-खुदरा-भण्डारेषु, एप्पल्-अधिकृत-सेवा-प्रदातृभ्यः च प्रस्तौति स्म ।
परीक्षणसाक्ष्येषु ज्ञातं यत् षड्यंत्रस्य सदस्याः ६,००० तः अधिकानि नकली-आइफोन्-इत्येतत् एप्पल्-इत्यस्मै प्रस्तौति स्म, येन वास्तविक-हानिः २५ लक्ष-डॉलर्-अधिकः अभवत् ।
उभौ पुरुषौ दण्डं पूर्णं कृत्वा त्रयः वर्षाणि यावत् निरीक्षणेन मुक्तौ भविष्यतः, एप्पल् इत्यस्मै प्रतिपूर्तिं दातुं बाध्यौ भविष्यतः। सन इत्यनेन १,०७२,००० डॉलरं दातुं आदेशः दत्तः, ज़ुए इत्यस्य ३९७,८०० डॉलरं दातुं आदेशः दत्तः ।
फरवरीमासे तौ मेल-धोखाधड़ीं, मेल-धोखाधड़ीं कर्तुं षड्यंत्रं च कृत्वा दोषी अभवताम्, एतेषु आरोपेषु अधिकतमं २० वर्षाणां कारावासस्य दण्डः भवति