समाचारं

ग्रेट् वॉल टङ्क् ब्राण्ड् सितम्बरमासे १८,७४० यूनिट् विक्रीतवान्, चीनस्य आफ्-रोड् विक्रये ४५ मासान् यावत् क्रमशः प्रथमस्थानं प्राप्तवान् ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् ग्रेट् वाल इत्यस्य टङ्क् एसयूवी इत्यनेन सितम्बरमासे सर्वेषु वर्गेषु १८,७४० यूनिट् विक्रयणस्य घोषणा कृता, यत् मासे मासे १५% वृद्धिः अभवत् तेषु नूतनानां ऊर्जामाडलानाम् ८,८०१ यूनिट् विक्रीतम्, यत्र ४७% भागः अभवत् । तदतिरिक्तं चीनदेशस्य आफ्-रोड्-विक्रये ४५ मासान् यावत् टङ्क-ब्राण्ड् प्रथमस्थानं प्राप्तवान् इति अपि अधिकारिणः घोषितवन्तः ।

अक्टोबर् १ दिनाङ्के ग्रेट् वाल मोटर्स् इत्यनेन सितम्बरमासस्य नवीनतमस्य उत्पादनस्य विक्रयस्य च आँकडानां घोषणा कृता : सितम्बरमासस्य कारविक्रयः १०८,३९८ यूनिट् आसीत्, वर्षे वर्षे १०.८८% न्यूनता अभवत्, यत्र ४४,१०५ विदेशविक्रयः, ३०,१२९ नवीन ऊर्जावाहनस्य विक्रयः, कुलम् २११,४९२ च अभवत् जनवरीतः सितम्बरपर्यन्तं यूनिट् भवन्ति ।

it house इत्यनेन सितम्बरमासे प्रत्येकस्य ग्रेट् वॉल ब्राण्ड् इत्यस्य विक्रयमात्रायाः सारांशः निम्नलिखितरूपेण कृतः अस्ति ।

हवल ब्राण्ड् ६२,९०० यूनिट्, वर्षे वर्षे १४.७३% न्यूनता

wey ब्राण्ड् ६,७५५ यूनिट्, वर्षे वर्षे १६५.११% वृद्धिः ।

तत्र १४,४५६ ग्रेट् वॉल पिकअप ट्रकाः आसन्, वर्षे वर्षे १५.९४% न्यूनता अभवत् ।

यूलर ब्राण्ड् ५४८६ यूनिट्, वर्षे वर्षे ४५.२५% न्यूनता ।

तत्र १८,७४० टङ्कब्राण्ड्-रूप्यकाणि आसन्, यत् वर्षे वर्षे ३.८% वृद्धिः अभवत् ।