समाचारं

राष्ट्रीयदिवसस्य अवकाशकाले प्रान्तीयदलसमित्याः सचिवेन डोङ्ग मिंगझू इत्यनेन सह कार्यसभा कृता

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dong xin द्वारा लिखित |

हेनान् दैनिकस्य अनुसारं १ अक्टोबर् दिनाङ्के प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः झूहाई ग्री इलेक्ट्रिक एप्लायन्सेस् कम्पनी लिमिटेड् इत्यस्य अध्यक्षेन डोङ्ग मिंगझू इत्यनेन सह तस्य प्रतिनिधिमण्डलेन सह झेङ्गझौनगरे कार्यसभां कृतवान्

लू याङ्गशेङ्ग् इत्यनेन उक्तं यत् "मेड इन चाइना" इत्यस्य उत्कृष्टप्रतिनिधित्वेन ग्री इलेक्ट्रिक् एप्लायन्सेस् इत्यस्य परिवारस्य देशस्य च विषये गभीराः भावनाः सन्ति तथा च सशक्ताः स्वतन्त्राः नवीनताक्षमता अस्ति, यत् हेनान् इत्यस्य विकासरणनीत्या सह अत्यन्तं सङ्गतम् अस्ति। आशास्ति यत् ग्री विकासरणनीत्याः हेनान्-नगरे स्वस्य विकासं विन्यासं च गभीरं करिष्यति, तथा च हेनान्-नगरे अनुसंधानविकासस्य उत्पादन-आधारस्य च स्थापनां प्रवर्धयिष्यति

"मेड इन चाइना" इति अपि हेनान् इत्यस्य महत्त्वपूर्णं लेबलम् अस्ति ।

हेनान् एकः प्रमुखः निर्माणप्रान्तः अस्ति ।

"मेड इन हेनान्" इत्यस्य एकः प्रमुखः लाभः अस्ति यत् अस्य श्रेणीनां सम्पूर्णा श्रेणी, सम्पूर्णा प्रणाली च अस्ति, यत्र ४१ प्रमुखेषु औद्योगिकवर्गेषु ४०, २०७ मध्यमवर्गेषु १९७ च सन्ति

अस्मिन् वर्षे प्रथमार्धे हेनान् प्रान्ते निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ७.८% वर्धितम् प्रथमत्रिमासे अपेक्षया, वृद्धिः च ८५.०% यावत् अभवत् । विनिर्माण-उद्योगस्य समर्थन-भूमिका स्पष्टा अस्ति ७.० प्रतिशताङ्काः, योगदानस्य दरः च ९०.२% यावत् अभवत् ।

परन्तु हेनान्-नगरस्य अनेकेषु उद्योगेषु पारम्परिक-उद्योगानाम् आर्धं भागं भवति, "भारी" संरचना, "दुर्बल" नवीनता, "लघु" श्रृङ्खला इत्यादीनां समस्याः सन्ति

परिवर्तनेन सफलता भविष्यति, परिवर्तनेन च समृद्धिः भविष्यति।

अस्मिन् वर्षे मेमासे राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने हेनान् प्रान्तस्य राज्यपालः वाङ्ग काई इत्यनेन उक्तं यत् हेनान् विनिर्माणस्य उच्चगुणवत्ताविकासं मुख्यदिशारूपेण गृह्णाति, तथा च लक्ष्यं "उच्चगुणवत्तायुक्तविकासस्य" निर्माणं त्वरितम् अस्ति

"बृहत्" तः "बलवन्तः" यावत्, एकः महत्त्वपूर्णः आरम्भबिन्दुः "लाभानां पुनर्निर्माणम्" अस्ति ।

हेनान् इत्यस्य स्थानस्य उत्तमाः लाभाः, सम्पूर्णा औद्योगिकव्यवस्था, व्यापकं उपभोक्तृविपण्यं च अस्ति ।अन्तिमेषु वर्षेषु हेनान् इत्यनेन स्वस्य लाभस्य पुनर्निर्माणस्य रणनीतिः कार्यान्विता अस्ति ।क्यूशू-नगरस्य अन्तःभागे परिवहनस्थान-लाभानां परिवर्तनं त्वरयितुं तथा च दश-प्रान्तानां मार्गेषु हब-आर्थिक-लाभेषु परिवर्तनं, औद्योगिक-मूलभूत-लाभानां आधुनिक-औद्योगिक-व्यवस्था-लाभेषु परिवर्तनं प्रवर्धयितुं, तथा च घरेलु-माङ्ग-परिमाण-लाभानां औद्योगिक-शृङ्खलायां परिवर्तनं प्रवर्धयितुं च आपूर्ति श्रृङ्खला समन्वय लाभ।

प्रभावः विलक्षणः अस्ति।

विगतत्रिषु वर्षेषु हेनानस्य सामरिक-उदयमान-उद्योगानाम् उच्च-प्रौद्योगिकी-निर्माणस्य च अतिरिक्तमूल्यं क्रमशः १०.८%, १४.६% च औसतवार्षिकदरेण वर्धितम् अस्ति उन्नतसाधनं, इलेक्ट्रॉनिकसूचना, जैवचिकित्सा इत्यादयः सामरिकाः उदयमानाः उद्योगाः औद्योगिकवृद्धिं चालयितुं मुख्यशक्तिः अभवन् ।

पारम्परिकाः उद्योगाः अपि "नवीनता" प्रति गच्छन्ति, पारम्परिकक्षेत्रेषु अनेके उद्यमाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् नूतनानां प्रौद्योगिकीनां उपयोगं कुर्वन्ति

गृहउपकरण-उद्योगे हेनान् इत्यस्य उपभोक्तृवस्तूनाम् व्यापार-नीतिः अस्मिन् वर्षे अपि अग्रे गच्छति । १३ सितम्बर् दिनाङ्के "बृहद्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य समर्थनं सुदृढं कर्तुं हेनान् प्रान्तस्य कार्यान्वयनयोजना" विमोचिता "योजना" २० लक्षं तः अधिकस्य गृहस्य व्यापारं पूर्णं कर्तुं प्रयतते २०२४ तमस्य वर्षस्य अन्ते यावत् उपकरणानि।

यतः उपभोक्तृषु विविधाः उदयमानाः गृहउपकरणाः स्मार्टगृहोपकरणाः च लोकप्रियाः उत्पादाः अभवन्, तथैव निर्माणपक्षे नूतनानां उपकरणानां कृते पुरातनसाधनानाम् व्यापारः उद्यमैः अभिनवसंशोधनविकासं उत्पाद उन्नयनं च प्रवर्तयितुं साहाय्यं करिष्यति।

"हेनान् बिजनेस डेली" इत्यनेन ज्ञापितं यत् ग्री इलेक्ट्रिक् इत्यनेन अत्यन्तं प्रारम्भे एव डिजिटलरूपान्तरणस्य सक्रियरूपेण परिनियोजनं कृतम् अस्ति तथा च डिजिटलपट्टिकायां बहुधा प्रयत्नाः कृताः, यत् हेनान् इत्यस्य "डिजिटलरूपान्तरणरणनीत्या" सह सङ्गतम् अस्ति हेनान् इत्यनेन नूतनं डिजिटलमूलसंरचनाव्यवस्थां निर्मातुं, डिजिटलकोर-उद्योगानाम् विकासः, सशक्तं डिजिटल-प्रान्तें निर्मातुं डिजिटल-शासन-क्षमतां वर्धयितुं च प्रस्तावः कृतः ।

अक्टोबर्-मासस्य प्रथमे दिने यस्मिन् दिने लू याङ्गशेङ्ग्, डोङ्ग मिंगझू च कार्यसभां कृतवन्तौ, तस्मिन् दिने ग्री इलेक्ट्रिक सेण्ट्रल् प्लेन्स् मुख्यालयस्य परियोजनासहकारसमझौतेः हस्ताक्षरसमारोहः झेङ्गझौ-नगरे अभवत्

हेनान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, झेङ्गझौनगरपालिकदलसमितेः सचिवः च एकः वेई इत्यनेन उक्तं यत् सः ग्रे झोंगयुआन मुख्यालयस्य तथा ग्री बुद्धिमान् निर्माणकेन्द्रस्य, झोंगयुआनविक्रयरसदकेन्द्रस्य, झोंगयुआन अनुसंधानविकासकेन्द्रस्य च निर्माणस्य पूर्णतया प्रचारं करिष्यति .

डोङ्ग मिंगझू इत्यनेन उक्तं यत् झेङ्गझौ व्यापकपरिवहनकेन्द्ररूपेण स्वस्य लाभाय पूर्णं क्रीडां दास्यति तथा च हेनान् झेङ्गझौ इत्यनेन सह हस्तं मिलित्वा उन्नतविनिर्माण उच्चभूमिनिर्माणस्य स्वप्नं साकारं करिष्यति।