2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य एकस्य छात्रस्य ऑनलाइन-पोस्ट्-माध्यमेन अन्तर्जाल-माध्यमेषु उष्णचर्चा अभवत् । बालिका १८ सेप्टेम्बर् दिनाङ्के कक्षायां स्वस्य बटुकं त्यक्त्वा तत् चोरितं ततः सा प्राचार्यस्य कृते परामर्शपत्रं लिखितवती। पश्चात् क्षियान् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य अध्यक्षः वु याओवुः व्यक्तिगतरूपेण कक्षायां आगत्य छात्राणां कृते स्थितिं व्याख्याय स्वस्य जेबतः लुप्तं १५०० युआन् इत्येतम् अग्रे कृतवान्
२४ सितम्बर् दिनाङ्के सम्बद्धः छात्रः सामाजिकमञ्चेषु एतां घटनां प्रकाशितवान्, प्राचार्या वु याओवु इत्यनेन लिखितं आशीर्वादसन्देशं च प्रदर्शितवान् । छात्रः पोस्ट् मध्ये अवदत् यत् सः आविष्कृतवान् यत् तस्य बटुकात् १५०० युआन् 22 सितम्बर् दिनाङ्के अपहृतम् अस्ति।परामर्शदातृणा सह सम्पर्कं कृत्वा तत् सावधानीपूर्वकं स्मरणं कृत्वा सः निर्धारितवान् यत् एतत् शिक्षणभवनस्य एरिया बी इत्यत्र 18 सितम्बर् दिनाङ्के चोरितं जातम् समानवर्गः अपि चोरितः आसीत्, परन्तु सौभाग्येन हानिः महती नासीत्।
प्रधानाध्यापकस्य अग्रिमदेयस्य विषये सम्बद्धः व्यक्तिः पोस्ट् मध्ये अवदत् यत् "अहं यथार्थतया स्पृष्टः अस्मि, अपि च मम अपेक्षायाः परम् आसीत्। अहं न मन्ये यत् एतत् प्रधानाध्यापकस्य दायित्वम् अस्ति। धनहानिः मम स्वकीया समस्या अस्ति। यदा प्रधानाध्यापकः proposed to make up for my loss तस्मिन् समये अहम् अपि मम अस्वीकारं प्रकटितवान्, परन्तु एतस्याः घटनायाः कारणात् प्राचार्यः न इच्छति स्म यत् अहं विद्यालये असन्तुष्टः भवेयम् इति कारणतः एतत् वर्गात् पूर्वं आसीत्, प्राचार्यस्य भवितुं च अतीव अशोभनीयम् आसीत् धनं दातुं कक्षायां मां अनुधावन्तु, अतः अहं तत् स्वीकुर्वन् अस्मि यतोहि मम मस्तिष्कं पूर्वमेव गतं आसीत्, अहं न जानामि कथं न इति वदामि।”
यदा अस्माकं विद्यालयस्य बहवः छात्राः एतस्याः घटनायाः विषये ज्ञातवन्तः तदा ते "जनानाम् उत्तमः प्राचार्यः" इति टिप्पणीं कृतवन्तः, "भवन्तः छात्रान् आरामेन स्थापयन्ति, छात्राः च भवन्तं उच्चैः धारयन्ति स्म" इति
शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य प्रभारी व्यक्तिः अवदत् यत् विद्यालयः एतत् विषयं सम्पादयति, भविष्ये प्रासंगिकान् उपायान् सुदृढं करिष्यति।
रेड स्टार न्यूज, जिमू न्यूज, सामाजिक मंच आदि से व्यापक।
(स्रोतः गजसमाचारः)