न्यून-उच्चतायाः अर्थव्यवस्था प्रफुल्लिता अस्ति अस्मिन् अवकाशे, "भविष्यस्य परिवहनस्य" अनुभवं कर्तुं नान्शा, ग्वाङ्गझौ-नगरम् आगच्छन्तु ।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यांगचेङ्ग इवनिंग न्यूजस्य संवाददाता लेङ्ग शुआङ्गः संवाददाता च किउ जियायुः च ज्ञापयन्ति यत् - २०२४ तमे वर्षे गुआंगझौ नान्शा-मण्डलेन न्यून-उच्चतायाः अर्थव्यवस्थायाः उल्लासपूर्णं विकासं समुद्रस्य, स्थलस्य च सर्वेषु स्थानेषु मानवरहित-प्रणालीनां निर्माणे आधिकारिकतया नूतनं अध्यायं उद्घाटयितुं अवसररूपेण गृहीतम् वायु च । अक्टोबर्-मासस्य प्रथमदिनात् ५ दिनाङ्कपर्यन्तं नान्शा-मण्डलेन स्वस्य अद्वितीय-संसाधन-लाभानां पर्यावरण-लाभानां च लाभं गृहीत्वा अद्वितीयं पूर्ण-अन्तरिक्ष-मानवरहित-प्रणाली "भविष्य-परिवहन"-अनुभव-भ्रमणं कृतम्
अस्य आयोजनस्य मेजबानी नानशा जिला आवास तथा शहरी-ग्रामीण विकास ब्यूरो द्वारा क्रियते तथा च नानशा परिवहन निवेश समूह कंपनी लिमिटेड तथा नानशा जिला पर्ल बे प्रबन्धन ब्यूरो द्वारा आयोजित। अस्य आयोजनस्य बहवः मुख्यविषयाणि सन्ति, येषु ड्रोन्-वितरणसेवा विशेषतया दृष्टिगोचरः अस्ति । चीनरेलमार्गनिर्माणे नान्शा हुआन्युनगरे हेमा ताजाः उत्पादाः वहन् ड्रोन् धीरे धीरे उड्डीय केवलं ५ निमेषेषु २.४ कि.मी .
तदतिरिक्तं evtol मानवरहितविद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य eh216-s इत्यस्य उड्डयन-प्रदर्शनम् अपि अस्मिन् कार्यक्रमे प्रदर्शितम्, येन नागरिकाः भविष्ये मानवरहित-वायु-परिवहनस्य आकर्षणं व्यक्तिगतरूपेण अनुभवितुं शक्नुवन्ति |. तस्मिन् एव काले स्थानीयकम्पनी pony.ai अपि सर्वेभ्यः पूर्णतया मानवरहितं स्वयमेव चालयितुं यात्रासेवाः प्रदाति । जियाओमेन्-नद्यां मानवरहित-नौकानां सुचारु-नौकायानम् अन्यत् सुन्दरं दृश्यं जातम् । एतानि स्मार्ट-जहाजानि गृहीत्वा पर्यटकाः प्राकृतिक-दृश्यानां आनन्दं लब्धुं शक्नुवन्ति, तथैव आधुनिक-प्रौद्योगिक्याः प्रकृतेः च सामञ्जस्यपूर्ण-सह-अस्तित्वस्य सुन्दरदृष्टिम् अपि गभीरतया अवगन्तुं शक्नुवन्ति
"अनन्तरं, नानशा क्रमबद्धरूपेण योजनां करिष्यति तथा च अनेकानाम् मानवरहितप्रणालीसमर्थकमूलसंरचनानां निर्माणं करिष्यति; मानवरहितप्रणालीअनुप्रयोगपरिदृश्यानां संख्यां निर्मातुं योजनां करिष्यति, नानशायाः पूर्ण-अन्तरिक्ष-मानवरहित-प्रणाल्याः निर्माणे भागं ग्रहीतुं अधिकानि उच्चगुणवत्तायुक्तानि उद्यमाः आकर्षयिष्यति, नान्शां च वर्धयिष्यति ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे सर्व-अन्तरिक्ष-मानव-रहित-प्रणालीनां विकासाय, न्यून-उच्चता-अर्थशास्त्रस्य च कृते एषः नूतनः उच्चभूमिः भविष्यति" इति नान्शा-जिल्ला-आवास-नगरीयस्य परिवहन-प्रबन्धन-विभागस्य प्रभारी व्यक्तिः अवदत् -ग्रामीण विकास ब्यूरो।