समाचारं

सूत्राणि वदन्ति यत् एप्पल् इत्यनेन अग्रिमपीढीयाः iphone se इत्यस्य कृते oled प्रदर्शनानि क्रयणं आरब्धम् अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य अनुसारं एप्पल् इत्यनेन स्वस्य अग्रिम-पीढीयाः iphone se श्रृङ्खलायाः कृते boe इत्यादिभ्यः चीनीयनिर्मातृभ्यः oled-पैनल-क्रयणं आरब्धम् इति प्रकाशनेन अद्य स्वस्य वेबसाइट्-मध्ये "tomorrow headlines" इति विभागे उक्तम्। पूर्णप्रतिवेदनम् अद्यापि न प्रकाशितम् अतः अस्मिन् समये अधिकविवरणं न प्राप्यते । एषा वार्ता पूर्ववर्तीनां बहुभिः प्रतिवेदनैः सह सङ्गता अस्ति यत् boe अग्रिमपीढीयाः iphone se कृते oled प्रदर्शनं प्रदास्यति।

ब्लूमबर्ग्-संस्थायाः मार्क-गुर्मन्-इत्यनेन अस्मिन् सप्ताहे पूर्वं चतुर्थ-पीढीयाः iphone se-इत्येतत् "आगामिवर्षस्य आरम्भे" प्रदर्शितं भविष्यति इति ज्ञापितम् । सः अपेक्षते यत् अस्य यन्त्रस्य डिजाइनं iphone 14 इत्यस्य सदृशं भविष्यति, यत्र notch इत्यनेन सह पूर्णपर्दे प्रदर्शनं भवति, येन सूचितं यत् एतत् face id समर्थयिष्यति।


सः अपि अपेक्षां करोति यत् नूतनः iphone se apple intelligence इत्यस्य समर्थनं करिष्यति, यस्य अर्थः अस्ति यत् अस्य उपकरणस्य स्मृतिः 8gb यावत् वर्धिता भवितुम् अर्हति।

एप्पल् इन्टेलिजेन्स् प्रणाली सम्प्रति iphone 15 pro, iphone 15 pro max, सर्वेषु iphone 16 मॉडल् इत्येतयोः मध्ये एव सीमितम् अस्ति । यदि नूतनं iphone se iphone 14 इत्यस्य चेसिस् इत्यस्य आधारेण भवति तर्हि तस्य 6.1-इञ्च् oled प्रदर्शनं भविष्यति, वर्तमानस्य मॉडलस्य 4.7-इञ्च् lcd प्रदर्शनं भवति अग्रिम-पीढीयाः iphone se इत्यस्य अन्येषु पूर्वं अफवाः विशेषतासु usb-c पोर्ट्, एक्शन् बटन् च अन्तर्भवति ।

विद्यमानाः त्रयः iphone se मॉडल् सर्वे प्रतिवर्षस्य मार्चमासे अथवा एप्रिलमासे विमोचिताः आसन् ।