विश्लेषकाः : मध्यपूर्वदेशः "पूर्णयुद्धस्य" समीपे अस्ति तथा च अमेरिकीनीतिः "अत्यन्तं हानिकारकः" अस्ति।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वस्य वर्तमानस्थितेः विषये विश्लेषकाः चेतयन्ति यत् अयं क्षेत्रः "पूर्णयुद्धे" स्खलितुं शक्नोति तथापि क्षेत्रीयसङ्घर्षेषु अमेरिकादेशस्य दृष्टिकोणः अत्यन्तं हानिकारकः भवति।
रॉयल यूनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य शोधकर्त्री बाला शिबन् इत्यनेन उक्तं यत् इदानीं यदा इजरायल्, लेबनान, सीरिया, इराक्, इरान् इत्यादयः बहवः देशाः च संघर्षेषु सैन्यसङ्घर्षेषु वा संलग्नाः सन्ति तदा कूटनीतिकमार्गेण युद्धविरामं प्राप्तुं अधिकं कठिनं जातम् .मध्यपूर्वे पूर्णरूपेण युद्धस्य जोखिमः अस्ति ।
रॉयल युनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य शोधकर्त्री बाला शिबन् - १.अयं प्रदेशः पूर्णपरिमाणस्य युद्धस्य समीपं गच्छति, मुख्यतया इजरायल-इरान्-योः मध्ये संघर्षः । इदानीं यदा इजरायल् इरान्-देशेन सह सैन्य-सङ्घर्षं वर्धयितुं सज्जः इव दृश्यते तदा इरान्-देशः के उपायान् करिष्यति इति अहं न निश्चितः |
अमेरिकादेशस्य तहेरिल् मध्यपूर्वनीतिसंस्थायाः कार्यकारीनिदेशिका मायी सदानी इत्यनेन आलोचना कृता यत्,अमेरिकादेशः इजरायल्-देशाय अशर्ततया शस्त्राणि प्रदाति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं कृत्वा द्वन्द्वान् वर्धयितुं इजरायल्-देशाय "हरितप्रकाशं" निरन्तरं ददाति;क्षेत्रीयसङ्घर्षेषु अमेरिकादेशस्य प्रथाः अत्यन्तं हानिकारकाः भवन्ति ।
अमेरिकी-आधारितस्य ताहेरिल्-मध्यपूर्वनीति-संस्थायाः कार्यकारीनिदेशिका माई सदानीः : १.दुर्भाग्येन गाजा-सङ्घर्षे अधुना लेबनान-इजरायल-सङ्घर्षे चअमेरिकादेशेन कोऽपि उपयोगी प्रयासः न कृतः ।वस्तुतः अमेरिकादेशेन कृता भूमिका प्रायः अत्यन्तं हानिकारकं भवति, गतवर्षे अस्माभिः दृष्टाः उल्लङ्घनानि अपि,अस्मिन् अमेरिकादेशः अपि प्रत्यक्षतया सहभागी अस्ति ।अमेरिकादेशः स्वस्य एकस्य निकटतमसहयोगिनः नागरिकानां वधं निरन्तरं कर्तुं "हरितप्रकाशं" दत्तवान्, यत् अन्तर्राष्ट्रीयन्यायस्य सर्वेषां अन्तर्राष्ट्रीयमानकानां च उल्लङ्घनं कृतवान्