2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-कम्पनी iphone se इत्यस्य नूतनपीढीं विकसितं कुर्वन् अस्ति, ब्लूमबर्ग्-संस्थायाः अद्यतनप्रतिवेदनेन आगामिवर्षे कदाचित् एतत् उत्पादं प्रक्षेपणं भविष्यति इति ज्ञातम् । 9to5mac इत्यस्मात् विश्वसनीयः स्रोतः अस्मान् iphone se 4 इत्यस्य विषये अधिकं वदति।
वर्तमान-पीढीयाः iphone se इत्येतत् iphone 8 इव दृश्यते चेदपि नूतनस्य मॉडलस्य अधिकं आधुनिकं रूपं भविष्यति, iphone 14 इत्यस्य सदृशम् । अस्मिन् समतलपार्श्वाः, उपरि खांचयुक्तः oled-पटलः च अन्तर्भवति । सूत्रेषु पुष्टिः कृता यत् v59 इति कोडनामस्य iphone se 4 इत्यस्य उपयोगः 6.1-इञ्च् iphone 14 इत्यस्य समानं 1170 x 2532 डिस्प्ले रिजोल्यूशनं करिष्यति।
एप्पल् iphone se 4 इत्यस्मिन् face id इत्यपि प्रवर्तयिष्यति, अतः iphone इत्यस्मिन् touch id इत्यनेन home बटन् समाप्तं भविष्यति । तथापि "स्मार्ट-द्वीपः" अद्यापि उच्चस्तरीयमाडलस्य कृते एव अनन्यः भविष्यति ।
पूर्वसूचनासु उक्तं यत् एप्पल् नूतनं se एप्पल् इन्टेलिजेन्स् इत्यनेन सह सङ्गतं कर्तुं आशास्ति, तथा च सूत्रेषु उक्तं यत् एतेन 8gb रैम् इत्यनेन सुसज्जितस्य a18 चिप् इत्यस्य लाभः भविष्यति। एप्पल् आधारस्य iphone 16 इत्यस्य समानं नवीनतमं soc रूपं उपयुज्यते, यत् 5-कोर gpu इत्यनेन सुसज्जितम् अस्ति ।
कैमराणां दृष्ट्या iphone se 4 इत्यत्र iphone 15 तथा 15 plus इत्येतयोः समानं 48-मेगापिक्सेल-विस्तार-कोण-कॅमेरा, 12-मेगापिक्सेल-अग्र-कॅमेरा च स्थापितं भविष्यति तथापि वयं शृणोमः यत् नूतनः se अल्ट्रा-वाइड्-एङ्गल् अथवा टेलिफोटो लेन्सेन सह न आगमिष्यति। एप्पल् ४८ मेगापिक्सेल-संवेदकस्य लाभं ग्रहीतुं शक्नोति, यत् नूतनः se 2x "ऑप्टिकल्" जूम् इत्यनेन फोटोग्राफं ग्रहीतुं शक्नोति इति ।
iphone se 4 इत्यस्य अन्यत् मुख्यविषयं एप्पल् इत्यस्य प्रथमं 5g मोडेम् आन्तरिकरूपेण विकसितं भविष्यति । कम्पनी क्वालकॉम् इत्यस्य मोडेम् इत्यस्य स्थाने २०१९ तमे वर्षे इन्टेल् इत्यस्य मोडेम् यूनिट् अधिग्रहीतवती, परन्तु एप्पल् इत्यनेन विकसितानां प्रोटोटाइप् मोडेम् इत्यस्य बहुवारं कष्टानि अभवन् इति बहुविधाः प्रतिवेदनाः दर्शयन्ति
परन्तु एप्पल्-संस्थायाः विश्वासः दृश्यते यत् अन्ते प्रथमं 5g मोडेम् अनेकेषां जनानां हस्ते प्राप्स्यति इति । 9to5mac इत्यस्य सूत्राणि वदन्ति यत् v59 एप्पल्-निर्मितेन वायरलेस् मोडेम् इत्यनेन सह आगच्छति । "centauri" इति कोडनामकं महत्त्वाकांक्षी मोडेम् वाई-फाई, ब्लूटूथ, जीपीएस संकेतान् अपि सम्भालितुं शक्नोति ।
एप्पल् स्वकीयः मोडेम् अस्ति चेत् आर्थिकरूपेण लाभं प्राप्स्यति तथापि कम्पनी हार्डवेयर-सॉफ्टवेयरयोः एकीकरणं सुधारयितुम् अपि तस्य उपयोगं करिष्यति, विशेषतः यदा उपयोक्तारः स्वस्य आईफोन्-उपभोग-मोड्-मध्ये न्यून-शक्ति-सेटिंग्स् चालू कुर्वन्ति कालः।
यद्यपि एप्पल् इत्यस्य योजना भविष्ये सर्वेषु उपकरणेषु स्वकीयं मोडेम् स्थापयितुं वर्तते तथापि परीक्षणरूपेण कम्पनी प्रथमं iphone se 4 इत्यस्मिन् स्थापयितुं चयनं कृतवती ।
अन्यैः स्रोतैः यत् उक्तं तथैव वयं शृणोमः यत् iphone se 4 इत्येतत् २०२५ तमस्य वर्षस्य वसन्तऋतौ प्रदर्शितं भविष्यति । वर्तमानस्य iphone se इत्यस्य मूल्यं $429 तः आरभ्यते, विश्लेषकाः मन्यन्ते यत् अग्रिमपीढी अधिका महती भविष्यति, सम्भवतः $459 तः $499 पर्यन्तं मूल्यं भविष्यति।