समाचारं

फीफा क्लबविश्वकपदलानां कृते विशेषस्थानांतरणनियमान् निर्धारयति, येन जूनमासस्य प्रथमदिनात् १० दिनाङ्कपर्यन्तं अस्थायीस्थानांतरणविण्डो उद्घाटयितुं शक्यते

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव् ब्रॉडकास्ट्, अक्टोबर् ४ दिनाङ्कः स्काई स्पोर्ट्स्-सञ्चारकः कवेह सोल्हेकोल् इत्यनेन ज्ञापितं यत् फीफा-संस्थायाः २०२५ क्लब-विश्वकप-क्रीडायां भागं गृह्णन्तः दलानाम् कृते विशेष-स्थानांतरण-नियमाः निर्मिताः, यत्र स्थानान्तरण-विण्डो पूर्वमेव उद्घाटितः, क्रीडायाः समये खिलाडयः प्रतिस्थापनस्य अनुमतिः च अस्ति

संवाददाता प्रकटितवान् यत् फीफा क्लबविश्वकपस्य भागं गृह्णन्तः क्लबानां सदस्यसङ्घैः २०२५ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् १० दिनाङ्कपर्यन्तं स्थानान्तरणविण्डो उद्घाटयितुं अनुमतिं दास्यति, येन नवहस्ताक्षरिताः क्रीडकाः १५ जूनदिनाङ्के क्रीडायाः आरम्भात् पूर्वं पञ्जीकरणं सम्पन्नं कर्तुं शक्नुवन्ति।

२७ जूनतः ३ जुलैपर्यन्तं सीमितऋतुकाले क्लबाः अपि निर्धारितसीमायाः अन्तः खिलाडयः प्रतिस्थापयितुं शक्नुवन्ति ।

२०२५ क्लब विश्वकपइदं २०२५ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्कात् जुलैमासस्य १३ दिनाङ्कपर्यन्तं भविष्यति ।३२ दलाः चॅम्पियनशिपस्य कृते स्पर्धां करिष्यन्ति, न्यूजर्सी-नगरस्य मेट्लाइफ्-क्रीडाङ्गणे च अन्तिम-क्रीडायाः आयोजनं भविष्यति ।

नूतनः क्लबविश्वकपः ३२ दलानाम् ८ समूहेषु विभज्यते, प्रत्येकं समूहः एकस्मिन् गोल-रोबिन्-स्पर्धायां स्पर्धां करोति, शीर्ष-२ दलाः च शीर्ष-१६ मध्ये गच्छन्ति यदि अन्तिमपर्यन्तं गच्छति तर्हि कश्चन दलः ७ क्रीडाः यावत् क्रीडति, ३ वा ४ वा अन्तिमपक्षः न भविष्यति ।

२०२५ तमस्य वर्षस्य क्लबविश्वकपस्य ३२ भागं गृहीतानाम् दलानाम् मध्ये ३० दलानाम् पुष्टिः अभवत्↓