समाचारं

ओपनएआइ इत्यनेन ६.६ अरब अमेरिकीडॉलर् वित्तपोषणं सम्पन्नम्, यस्य मूल्याङ्कनं १५७ अब्ज अमेरिकीडॉलर् अभवत्!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये कृत्रिमबुद्धितारककम्पनी ओपनएआइ इत्यनेन आधिकारिकतया घोषितं यत् सा ६.६ अब्ज अमेरिकीडॉलर्-रूप्यकाणां वित्तपोषणस्य नूतनं दौरं सम्पन्नवती, येन कम्पनीयाः मूल्याङ्कनं १५७ अब्ज अमेरिकी-डॉलर्-रूप्यकाणि अभवत्

समाचारानुसारं ओपनएआइ इत्यस्य नूतनवित्तपोषणस्य दौरस्य नेतृत्वं उद्यमपुञ्जसंस्था thrive capital इत्यनेन कृता, यत्र माइक्रोसॉफ्ट, एनवीडिया, सॉफ्टबैङ्क् ग्रुप्, खोस्ला वेञ्चर्स्, अल्टिमीटर् कैपिटल, फिडेलिटी, एमजीएक्स इत्यादयः सर्वे अस्मिन् निवेशस्य दौरस्य भागं गृहीतवन्तः, परन्तु एप्पल्, यत् पूर्वं openai इत्यनेन सह सहकार्यं कृतवान् आसीत्, कम्पनी तत्र न प्रवृत्ता आसीत् । नूतनवित्तपोषणेन ओपनएआइ इत्यस्य कुलवित्तपोषणं १७.९ अब्ज डॉलरं यावत् भवति इति क्रन्चबेस् इत्यस्य सूचना अस्ति ।

ओपनएआइ इत्यनेन आधिकारिकवक्तव्ये उक्तं यत् "एतत् नूतनं वित्तपोषणं अस्मान् उन्नत-एआइ-संशोधने अस्माकं नेतृत्वं दुगुणं कर्तुं, कम्प्यूटिङ्ग्-शक्तिं वर्धयितुं, कठिनसमस्यानां समाधानं कर्तुं जनानां सहायकं साधनानि निर्मातुं च निरन्तरं शक्नोति।

द इन्फॉर्मेशन इत्यनेन पूर्वं प्रकटितस्य ओपनएआइ इत्यस्य वित्तीयदत्तांशस्य अनुसारं कम्पनी ७ अर्ब अमेरिकी डॉलरं प्रशिक्षणमाडलं व्ययितवान् तथा च एते व्ययः केवलं तस्य राजस्वस्य आँकडाभ्यः दूरं अतिक्रान्तवान् अन्येषां विदेशीयमाध्यमानां नवीनतमाः प्रतिवेदनाः दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे openai इत्यस्य राजस्वं ३० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य आरम्भात् १७०% वृद्धिः अभवत्, येन २०२४ तमे वर्षे समग्रं वार्षिकं राजस्वं प्रायः ३.७ अब्ज अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति परन्तु सेवासञ्चालनसम्बद्धं व्ययम्, तथैव अन्यव्ययम् यथा नूतनकर्मचारिवेतनं कार्यालयभाडा च दत्त्वा २०२४ तमे वर्षे ५ अरब डॉलरपर्यन्तं हानिः भविष्यति इति कम्पनी अपेक्षां करोति तथा च तेषु सङ्ख्यासु कर्मचारिभ्यः दत्तं इक्विटी-आधारितं वेतनं न समाविष्टम् अस्ति ।