इन्डोनेशियादेशे पञ्चमासान् यावत् क्रमशः अपस्फीतिः भवति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जकार्ता, अक्टोबर् ३ (रिपोर्टरः ली ज़िकुआन्) इन्डोनेशियादेशे पर्याप्तं मुद्रास्फीतिदबावः वर्तते। दक्षिणपूर्व एशियायाः बृहत्तमे अर्थव्यवस्थायां पञ्चमासान् यावत् क्रमशः अपस्फीतिः अभवत् इति आधिकारिकसांख्यिकीयानाम् अनुसारम्।
“अस्माभिः समग्ररूपेण द्रष्टव्यं” इति इन्डोनेशियादेशस्य आर्थिकसमन्वयमन्त्री ऐररङ्गा तृतीये दिनाङ्के अवदत् यद्यपि देशस्य अपस्फीतिप्रवृत्तिः पञ्चमासान् यावत् निरन्तरं वर्तते तथापि सम्पूर्णा राष्ट्रिया अर्थव्यवस्था अद्यापि उत्तमविकासगतिम् अस्थापयति।
अस्मिन् विषये तस्य द्वितीयः प्रतिक्रिया अस्ति दिवसद्वयेन। सः एकदिनपूर्वं अवदत् यत् एतत् महङ्गानि निवारयितुं सर्वकारस्य प्रयत्नस्य परिणामः अस्ति, जनानां क्रयशक्तिः अपि दुर्बलतां न प्राप्तवती इति।
इन्डोनेशियादेशस्य केन्द्रीयसांख्यिकीयब्यूरो इत्यनेन अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य सितम्बरमासे देशे ०.१२% अपस्फीतिः अभवत्, यत् मे-मासात् परं क्रमशः पञ्चमः मासः अपस्फीतिः अभवत् इन्डोनेशियादेशस्य सांख्यिकीविभागेन विश्लेषितं यत् सामान्यतया अस्थिरखाद्यमूल्यानां न्यूनतायाः कारणेन एतत् अभवत् । इन्डोनेशियादेशिनः यत् मरिचं खादितुम् इच्छन्ति तत् उदाहरणरूपेण गृहीत्वा निरीक्षणेन ज्ञायते यत् जकार्ता-विशेषप्रशासनिकक्षेत्रे सितम्बरमासे मरिचानां, रक्तमरिचानां च मूल्यं विगतवर्षद्वये न्यूनतमस्तरस्य आसीत्
केचन अर्थशास्त्रज्ञाः भिन्नाः व्याख्याः दत्तवन्तः तेषां मतं यत् पञ्चमासानां क्रमशः अपस्फीतिः दुर्बलक्रयशक्तिः अथवा माङ्गदबावः अस्ति ।
इन्डोनेशिया-देशस्य नियोक्तृसङ्घस्य आर्थिकनीतिविश्लेषकः अजिब् इत्यनेन उक्तं यत् एषा स्थितिः सार्वजनिकक्रयशक्तेः न्यूनतां प्रतिबिम्बयति। यदि मूल्यानि स्थिराः सन्ति तर्हि सम्भाव्यते यतोहि माङ्गलिका न्यूनीभूता अस्ति। सः न मन्यते यत् एतत् केवलं वस्तुमूल्यानां पतनस्य परिणामः एव।
इन्डोनेशियादेशस्य आर्थिकसुधारकेन्द्रस्य कार्यकारीनिदेशकः मोहम्मदफैसलः अवदत् यत् यदा इन्डोनेशियादेशस्य आर्थिकवृद्धेः दरः अद्यापि ५% तः उपरि अस्ति तदा एतत् चिन्ताजनकम् अस्ति।
उपभोगः इन्डोनेशियादेशस्य सकलघरेलूउत्पादस्य (gdp) महत्त्वपूर्णस्तम्भेषु अन्यतमः अस्ति, अर्थशास्त्रज्ञाः चिन्तिताः सन्ति यत् एतेन इन्डोनेशियायाः आर्थिकवृद्धिः प्रभाविता भविष्यति
तदतिरिक्तं विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कं (pmi) दृष्ट्वा विगतमासेषु इन्डोनेशियादेशस्य सूचकाङ्कः मार्चमासे ५४.२ तः एप्रिलमासे ५२.९, ततः मेमासे ५२.१, जूनमासे ५२.१ च यावत् पतितः अस्ति जुलैमासे ४९.३ इति सूचकाङ्कः अद्यापि ५० तः न्यूनः अस्ति । पीएमआई 50 तः आरभ्यते 50 इत्यस्मात् अधिकं मूल्यं व्यावसायिकक्रियाकलापस्य विस्तारं प्राप्नोति इति अर्थः, 50 तः न्यूनस्य मूल्यस्य अर्थः व्यावसायिकक्रियाकलापस्य अनुबन्धः भवति।
ऐतिहासिकदत्तांशतः न्याय्यं चेत् एशियायाः वित्तीयसंकटस्य अनन्तरं इन्डोनेशियादेशे सप्तमासान् यावत् क्रमशः अपस्फीतिः अभवत् । कोविड-१९ महामारीकाले त्रयः मासाः क्रमशः अपस्फीतिः अभवत् ।
एर्लाङ्गा इत्यनेन प्रतिवदति यत् इन्डोनेशियादेशस्य आर्थिकस्थितिः अद्यापि उत्तमः अस्ति।
सः तत् सिद्धयितुं विविधसूचकानाम् उल्लेखं कृतवान् यथा, देशस्य उपभोक्तृविश्वाससूचकाङ्कः अगस्तमासे १२४.४ यावत् वर्धितः, यत् पूर्वमासे १२३.४ आसीत्, यत् आर्थिकस्थितौ उपभोक्तृणां विश्वासः वर्धितः इति सूचयति। अगस्तमासे विदेशीयविनिमयभण्डारस्य स्थानानि अपि वर्धितानि, पूर्वमासे १४५.४ अब्ज अमेरिकीडॉलर् तः १५०.२ अब्ज अमेरिकीडॉलर् यावत् वर्धितानि । विनिमयदरः १५,३०० इन्डोनेशिया-रुपिया/usd स्तरस्य नियन्त्रितः अस्ति, पूर्वं १६,४०० इन्डोनेशिया-रुपिया/usd यावत् पतितः आसीत् ।
इन्डोनेशियादेशस्य वित्तमन्त्री सिली मुल्यानी इत्यनेन अद्यैव उक्तं यत् अस्मिन् वर्षे तृतीयत्रिमासे देशस्य आर्थिकवृद्धिः ५% तः उपरि तुल्यकालिकरूपेण स्थिरः भविष्यति, ५.०६% यावत् भविष्यति। (उपरि)