लण्डन्-नगरस्य शेयर-बजारः तृतीयदिने एव पतितः
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, लण्डन्, अक्टोबर् ३ (रिपोर्टरः झेङ्ग बोफेई) लण्डन्-शेयर-बजारस्य फाइनेंशियल-टाइम्स् १००-समूहस्य औसतमूल्यसूचकाङ्कः तृतीये दिने ८२८२.५२ बिन्दुषु बन्दः अभवत्, यत् पूर्वव्यापारदिनात् ८.३४ अंकं वा ०.१०% न्यूनम् अभवत् तस्मिन् दिने यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सर्वत्र पतिताः ।
व्यक्तिगत-शेयरस्य दृष्ट्या तस्मिन् दिने लण्डन्-शेयर-बजारे औद्योगिक-शेयर-लाभस्य नेतृत्वं कृतवान् १.७१%, स्कॉटिश मोर्गेज इन्वेस्टमेण्ट् ट्रस्ट् इत्यस्य शेयर्स् १.६६%, जॉन् डेविड् स्पोर्ट्स्वेर् इत्यस्य शेयर्स् १.५% च वर्धिताः ।
तस्मिन् दिने लण्डन्-शेयर-बजार-घटक-शेयर-मध्ये वित्तीय-समूहेन न्यूनतायाः नेतृत्वं जातम् । वित्तीयसेवाकम्पन्योः हार्ग्रेव्स् लैन्स्डाउन् इत्यस्य शेयर्स् २.४३%, बीमावित्तीयनिवेशकम्पन्योः प्रुडेन्शियलस्य च शेयर्स् २.३९% न्यूनाः ।
यूरोपदेशस्य अन्ययोः प्रमुखयोः शेयरसूचकाङ्कयोः विषये, फ्रांसदेशस्य पेरिस्-शेयर-बजारस्य cac40 सूचकाङ्कः ७४७७.७८ बिन्दुभिः समाप्तः, यत् पूर्वव्यापारदिने ९९.८१ अंकं अथवा १.३२% न्यूनः अभवत् अंकाः, पूर्वव्यापारदिनात् १४९.३४ अंकाः न्यूनाः, ०.७८% न्यूनता । (उपरि)