समाचारं

अमेरिकी-क्लाउड्-कम्प्यूटिङ्ग्-दिग्गजाः त्रयः आव्हानानां सम्मुखीभवन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःअमेरिकी "फोर्ब्स्" पत्रिकायाः ​​जालपुटे २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दीर्घकालं यावत् क्लाउड् कम्प्यूटिङ्ग् मार्केट् इत्यत्र अमेजन वेब सर्विसेज, गूगल क्लाउड्, माइक्रोसॉफ्ट एजुर् क्लाउड् सेवा मञ्चः इति त्रयः दिग्गजाः वर्चस्वं धारयन्ति एतानि त्रीणि बृहत्प्रौद्योगिकीकम्पनयः विपण्यं नियन्त्रयन्ति, विशालं विस्तृतं च आधारभूतसंरचनाम् उपलभ्यन्ते यत् व्यावसायिकवर्णक्रमस्य कम्पनीनां कृते डिजिटलसञ्चालनस्य मेरुदण्डं प्रदाति
स्थानीयसेवानां उदयः
अमेजन, गूगल, माइक्रोसॉफ्ट इत्यादीनां मेघप्रस्तावानां परितः विशालाः समूहाः निर्मिताः, अधिकांशकम्पनीनां डिजिटलमूलसंरचनासु ते प्रायः सर्वत्र सन्ति तेषां मञ्चः व्यापकं वैश्विकं उपस्थितिम्, पूरकसेवानां पारिस्थितिकीतन्त्रं, प्रायः तत्क्षणमेव न्यूनतमव्ययेन च परिचालनस्य स्केल-करणस्य क्षमता च प्रदाति
अन्येषां संस्थानां कृते तु एतत् आधिपत्यं चिन्ताजनकम् अस्ति । कतिपयानां आपूर्तिकर्तानां वर्चस्वं यत् न्यूनातिन्यूनम् आंशिकरूपेण स्वक्षेत्रात् बहिः स्थितम् अस्ति, भूराजनीतिकजोखिमानां वा नियामकवातावरणे भेदानाम् उच्चजोखिमं जनयति आँकडागोपनीयता, सम्भाव्यविक्रेता तालाबन्दी, इत्यादयः विषयाः व्यवहार्यविकल्पानां प्रबलमागधां चालयन्ति ये उच्चतरं नियन्त्रणं स्थानीयकरणं च प्रदास्यन्ति
अस्याः पृष्ठभूमितः क्षेत्रीयमेघसेवाप्रदातारः अधिकाधिकं प्रगतिम् कुर्वन्ति । एताः कम्पनयः विपण्यस्य आवश्यकतानां नियामकानाम् आवश्यकतानां च पूर्तये विनिर्मिताः स्थानीयसेवाः प्रदास्यन्ति, यत्र आँकडासंप्रभुतायां दृढं ध्यानं भवति ते व्यवसायान् स्वसीमायाः अन्तः आँकडान् स्थापयितुं, आँकडासंसाधनविषये अत्यन्तं कठोरस्थानीयविनियमानाम् अनुपालनस्य, अन्तर्राष्ट्रीयदत्तांशस्थापनस्य जटिलं उच्चजोखिमयुक्तं च विषयं सरलीकर्तुं च अवसरं प्रयच्छन्ति
किं च, एते प्रदातारः अधिकलक्षितसमाधानं प्रदातुं शक्नुवन्ति, येन व्यवसायाः वैश्विकदिग्गजानां एक-आकार-सर्व-अनुकूल-पद्धतिं परिहरन्ति, अधिकानि स्थानीय-आधारित-सेवानि च प्रदातुं शक्नुवन्ति |.
सम्भवतः अस्य प्रवृत्तेः सर्वाधिकं रोचकं (आश्चर्यजनकमपि) उदाहरणं schwarz digital – schwarz group इत्यस्य it शाखा अस्ति ।
श्वार्ज डिजिटल इत्यस्य स्थापना समूहस्य विविध-it-संरचनायाः आवश्यकतानां च प्रबन्धनार्थं विभागरूपेण अभवत्, परन्तु शीघ्रमेव अधिकमहत्त्वपूर्णं विपण्यकेन्द्रितं स्वतन्त्रविभागे वर्धितम् २०२३ तमे वर्षे उच्चगुणवत्तायुक्तग्राहकानाम् कृते कार्यं आरभ्य पूर्णतया क्षेत्रीयमेघसेवाप्रदातृरूपेण परिणमति । कम्पनी केवलं जर्मनी-आस्ट्रिया-देशयोः सर्वान् ग्राहक-दत्तांशान् संसाधयति, संग्रहयति च । दत्तांशसार्वभौमत्वे एतत् कठोरं ध्यानं विशेषतया बृहत्कम्पनीनां कृते आकर्षकं भवति ये गोपनीयता, दत्तांशनियन्त्रणं, कानूनस्य अनुपालनं च विषये गहनतया चिन्तिताः सन्ति २०२३ तमे वर्षे एव अस्मिन् १.९ अर्ब यूरो राजस्वं प्राप्तम्, अत्र ७५०० व्यावसायिकाः कार्यरताः सन्ति ।
क्षेत्रीयमेघप्रदातारः केचन प्रमुखाः लाभाः आनयन्ति ये वैश्विकप्रौद्योगिकीदिग्गजानां विरुद्धं तेषां प्रतिस्पर्धात्मकं स्थितिं चिह्नितवन्तः। दत्तांशसार्वभौमत्वस्य अन्वेषणे ते स्वगृहक्षेत्रात् बहिः आँकडानां संग्रहणेन सह आगच्छन्ति कानूनी नियामकशिरोवेदनाः परिहरितुं स्थानीयतया स्थापयित्वा स्वदत्तांशस्य दृढं नियन्त्रणं स्थापयितुं शक्नुवन्ति तदतिरिक्तं क्षेत्रीयप्रदातारः प्रायः अधिकं लचीलाः भवन्ति तथा च अनुकूलितसमाधानं प्रदातुं स्वसेवानां स्थानीयआवश्यकतानां सह मेलनं कृत्वा स्वग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये समर्थाः भवन्ति।
स्पर्धा अधिकाधिकं तीव्रं भवति
परन्तु प्रादेशिकमेघानां महत्त्वपूर्णदोषाः अपि सन्ति । टेक् दिग्गजानां वैश्विकमूलसंरचनायाः सह स्पर्धां कर्तुं परिचालनं स्केल करणं एकं भयङ्करं चुनौती अस्ति यस्याः कृते महत्त्वपूर्णनिवेशस्य विशेषज्ञतायाः च आवश्यकता वर्तते। तेषां मेघप्रस्तावस्य समर्थनार्थं वैश्विकविक्रेतारः वर्षेषु निर्मितानाम् व्यापकसाझेदारजालस्य अभावस्य अपि सामनां कुर्वन्ति । एते जालपुटाः नूतनग्राहकानाम् आकर्षणाय, कार्यान्वयनस्य समर्थनाय, सेवास्तरस्य निर्वाहः सुनिश्चित्य च महत्त्वपूर्णाः सन्ति ।
अन्यत् आव्हानं केवलं कतिपये बृहत् आपूर्तिकर्ताभिः सह विपण्यां विश्वसनीयतां स्थापयितुं। क्षेत्रीय-आपूर्तिकर्ताभिः अवश्यमेव प्रदर्शयितव्यं यत् ते केषाञ्चन स्थापितानां वैश्विक-दिग्गजानां समानं गुणवत्तां प्रदातुं शक्नुवन्ति, तथा च स्थानीयकरणस्य अन्ये लाभाः अपि धारयितुं शक्नुवन्ति ।
क्षेत्रीयस्तरस्य मेघविपण्ये क्रीडकाः प्रविशन्ति इति कारणेन क्रान्तिः प्रचलति । एते खिलाडयः कम्पनीभ्यः व्यवसायेभ्यः च विकल्पान् प्राप्तुं अनुमतिं ददति, विशेषतः तेषु क्षेत्रेषु यत्र दत्तांशसार्वभौमत्वं गोपनीयता च महत्त्वपूर्णचिन्ता एव तिष्ठति । क्षेत्रीयमेघप्रदातृभिः विपण्यां विविधतायाः एकं खण्डं उत्कीर्णं कृतम् अस्ति, यद्यपि ते अद्यापि स्थापितैः दिग्गजैः सह स्पर्धां कर्तुं गम्भीराणां आव्हानानां सामनां कुर्वन्ति ।
यथा यथा क्लाउड् कम्प्यूटिंग उद्योगः परिपक्वः भवति तथा तथा एतेषु क्षेत्रेषु चुनौतीदातृणां रणनीतयः अनुकूलनानि च क्लाउड् पारिस्थितिकीतन्त्रस्य भविष्यस्य गतिशीलतायां एतत् परिभाषितं लक्षणं आनेतुं अर्हन्ति-एतेषां क्षेत्राणां विशिष्टाभिः आवश्यकताभिः मूल्यैः च सह अधिकं सङ्गतव्यापारविकल्पैः सह।
प्रतिवेदन/प्रतिक्रिया