समाचारं

अक्टोबर् ५ दिनाङ्कात् आरभ्य विमानयानं सस्तां भविष्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इत्यस्मिन्‌

८०० किलोमीटर् (समाहितः) अधः मार्गेषु प्रत्येकं यात्री

१० युआन् ईंधनस्य अतिरिक्तशुल्कं गृह्यते

८०० किलोमीटर् अधिकमार्गे प्रत्येकं यात्री

२० आरएमबी इत्यस्य ईंधनस्य अतिरिक्तशुल्कं गृह्यते

चतुर्मासानां पूर्वं समायोजितमूल्येन सह तुलने

क्रमशः २० युआन्, ३० युआन् च न्यूनीकृतम्

बालकाः (असहचराः बालकाः अपि), क्रान्तिकारी विकलाङ्गसैनिकाः

तथा कर्तव्ये विकलाङ्गाः जनानां पुलिसकर्मचारिणः इत्यादयः ।

विशेषयात्रीसमूहाः

८०० किलोमीटर् (समाहितं) अधः विमानयानानि मुक्ताः सन्ति

८०० किलोमीटर् अधिकं विमानखण्डे प्रत्येकं यात्री

प्रति उड्डयनखण्डं १० युआन्

विमानन-इन्धन-मूल्ये उतार-चढावस्य जोखिमं किञ्चित्पर्यन्तं न्यूनीकर्तुं विमानसेवा-सञ्चालनस्य रक्षणार्थं च विमानसेवाः स्वतन्त्रतया निर्धारितव्याप्तेः अन्तः घरेलुमार्गाणां कृते ईंधन-अतिरिक्तशुल्क-शुल्क-मानकान् निर्धारयितुं शक्नुवन्ति

प्रासंगिकविमानकर्मचारिणः पत्रकारैः सह अवदन् यत्,घरेलुमार्गेषु ईंधनस्य अतिरिक्तशुल्कं विमाननमट्टीतेलस्य मूल्येन सह सम्बद्धं भवति तैलस्य मूल्यस्य उतार-चढावस्य प्रभावेण प्रत्येकं विमानसेवा तदनुसारं समायोजनं करिष्यति।

अस्मिन् वर्षे जनवरी-जून-मासयोः अनन्तरं अस्मिन् वर्षे एतत् ईंधन-अतिभार-समायोजनं तृतीयं न्यूनीकरणं भविष्यति इति अवगम्यते ।ज्ञातव्यं यत् टिकटनिर्गमनसमयाधारितं ईंधनस्य अतिरिक्तशुल्कमूल्यं गण्यते ।अक्टोबर्-मासस्य ५ दिनाङ्कात् परं निर्गताः टिकटाः एव नूतनमूल्यं भोक्तुं शक्नुवन्ति ।५ अक्टोबर् तः पूर्वं निर्गतस्य टिकटस्य कृते यदि भवान् १५ अक्टोबर् दिनाङ्के यात्रां करोति चेदपि ईंधनस्य अतिरिक्तशुल्कं मूल ३० युआन् ५० युआन् च भविष्यति ।

इन्धनस्य अतिरिक्तशुल्कं किम् ? किमर्थम् एतावत् बहुधा परिवर्तनं भवति ?

इन्धन-अतिरिक्तशुल्कं विमानस्य उड्डयन-इन्धनस्य व्ययः अस्ति । विमानन-इन्धनं साधारण-कारयोः प्रयुक्तेभ्यः पेट्रोल-डीजल-इत्यस्मात् भिन्नम् अस्ति

किं किमपि इन्धन-अतिरिक्त-रहितं विमानयानं भवति ?

अद्यापि कोऽपि नास्ति। परन्तु केचन सन्ति ये यन्त्रनिर्माणशुल्कात् मुक्ताः सन्ति अनेके स्वदेशीयरूपेण उत्पादिताः एआरजे२१ अन्ये च शाखारेखामाडलाः यन्त्रनिर्माणशुल्के ५० युआन् छूटं प्राप्नुवन्ति । यथा, अल्टाय, तुर्पान्, अक्सु, यिनिङ्ग् इत्यादिषु झिन्जियाङ्गक्षेत्रेषु प्रत्यक्षविमानयानानि, ये अद्यतनकाले अतीव लोकप्रियाः अभवन्, सर्वाणि विमाननिर्माणशुल्कं विना भवन्ति