2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना दक्षिणकोरियादेशस्य बैडमिण्टन-तारकस्य अह्न् से-यङ्गस्य उत्पीडनस्य घटनायाः कारणात् बहिः जगतः व्यापकं ध्यानं आकृष्टम् अस्ति । कोरिया-राष्ट्रीयसभायाः अन्वेषणस्य अनुसारं कोरिया-दले अह्न् से यंगः दीर्घकालं यावत् उत्पीडितः आसीत्, सा प्रशिक्षकाणां, वरिष्ठानां, वरिष्ठानां च सङ्गणकस्य सहचरानाम् कृते विषमकार्यं कृतवती, सा च मौखिक-शारीरिक-हिंसायाः शिकारः अपि अभवत् वृद्धान् पुरुषक्रीडकान् प्रक्षालितुं आवश्यकम्। समाचारानुसारं न केवलं एन् ज़ीइंग्, अपितु कोरिया-देशस्य बैडमिण्टन-दलस्य अपि कनिष्ठानां उत्पीडनस्य सामान्यप्रवृत्तिः अस्ति, कोरिया-देशस्य बैडमिण्टन-सङ्घः च नेत्रे अन्धं कृत्वा उत्पीडकानां रक्षणमपि करोति
वस्तुतः कोरियादेशस्य क्रीडाजगति एन् शीयिङ्ग् इत्यादयः बहवः क्रीडकाः सन्ति येषां उत्पीडनं कृतम् अस्ति । २००६ तमे वर्षे ट्युरिन्-शीतकालीन-ओलम्पिक-क्रीडायां दक्षिणकोरिया-देशस्य पक्षतः त्रीणि ओलम्पिक-स्वर्णपदकानि प्राप्तवान् शॉर्ट-ट्रैक्-वेग-स्केटिङ्ग-तारकः अह्न् ह्युन्-सू-इत्ययं एकदा "गुट"-युद्धस्य कारणेन स्वसहयोगिभिः बहिष्कृतः अभवत्, राष्ट्रियपुरुषदलात् अपि निपीडितः .महिलादलेन सह प्रशिक्षणं कर्तव्यम् आसीत् । अन्ते अह्न् ह्युन्-सू रूसदेशं प्रति नागरिकतां परिवर्त्य रूसीराष्ट्रीयदलस्य कृते क्रीडितुं चितवान् । २०२० तमे वर्षे दक्षिणकोरियादेशस्य त्रिक्रीडालुः चोई सूक-ह्युन् बुसान-नगरे स्वस्य छात्रावासस्य अन्तः आत्महत्याम् अकरोत् यतः सा स्वप्रशिक्षकैः, दलस्य वरिष्ठैः च दीर्घकालीनदुर्व्यवहारं सहितुं न शक्नोति स्म क्रमेण ये उत्पीडनघटनानि उजागरितानि तानि जनाः पृच्छन्ति यत्, कोरियादेशस्य क्रीडाजगति हिंसा कदा स्थगिता भविष्यति?
एकः शीयिंग् अवदत् यत् सा "उपयोगः क्रियते" इव अनुभूयते।
समाचारानुसारं २२ वर्षीयः एन् से-यङ्गः २०१७ तमे वर्षे प्रथमवारं दक्षिणकोरियादेशस्य राष्ट्रियदलस्य कृते चयनितः अभवत्, सः सर्वदा एव दलस्य कनिष्ठतमः सदस्यः अस्ति कोरियादेशस्य राष्ट्रियदले युवानां क्रीडकानां कृते वस्त्राणि प्रक्षालितुं, छात्रावासस्य स्वच्छता, वृद्धानां क्रीडकानां कृते विविधानि कार्याणि सम्पादयितुं च भवति । गतवर्षे हाङ्गझौ-नगरे एशिया-क्रीडायाः समये आहत-अन् ज़ियिंग्-इत्यनेन स्वस्य स्वस्थतायाः समये कोरिया-देशस्य बैडमिण्टन्-सङ्घस्य समक्षं स्थितिं व्याख्यातं यथास्थितिं परिवर्तयितुं आशास्ति
अस्मिन् वर्षे अगस्तमासे दक्षिणकोरियादेशस्य खिलाडी एन् शीयिंग् इत्यनेन पेरिस् ओलम्पिकस्य बैडमिण्टन-महिला-एकल-अन्तिम-क्रीडायां स्वर्णपदकं प्राप्तम् (स्रोतः: ग्लोबल नेटवर्क्)
वस्तुतः एन् ज़ियिंग्-कोरिया-बैडमिण्टन्-सङ्घस्य च मध्ये प्रथमवारं गतवर्षे एशिया-क्रीडायाः अनन्तरं द्वन्द्वः उद्भूतः । तस्मिन् समये एन् ज़ियिंग् इत्यनेन प्रकटितं यत् सा आहतस्य अनन्तरं बैडमिण्टन-सङ्घेन शीत-उपचारः कृतः, लक्षित-पुनर्वास-योजना अपि न निर्मितवती, येन सा "उपयोगी साधनम्" इव अनुभूयते स्म
अस्मिन् वर्षे अगस्तमासस्य आरम्भे पेरिस-ओलम्पिक-क्रीडायां महिलानां बैडमिण्टन-एकल-स्वर्णपदकं प्राप्त्वा एन् ज़ियिंग्-इत्यनेन पत्रकारैः सह साक्षात्कारे स्वीकृतं यत् तस्याः जानु-चोटः अपेक्षितापेक्षया अधिकं गम्भीरः आसीत्, राष्ट्रिय-दलस्य उग्रतायाः कारणेन सा निराशा अभवत् राष्ट्रियदलेन सह अग्रे गच्छन्ति एव।
"निवृत्तिघटनायाः" अनन्तरं दक्षिणकोरियादेशं प्रत्यागतवती अह्न् से-यङ्ग् इत्यनेन जानु-गुल्फयोः चोटस्य उल्लेखं कृत्वा सुपर ७५० जापान बैडमिण्टन ओपन (२०-२५ अगस्त) सुपर ५०० कोरिया ओपन (अगस्त २०१९) इत्येतयोः निवृत्तेः घोषणा कृता .27 सितम्बरतः 1 सितम्बरपर्यन्तं)।
अस्मिन् वर्षे सेप्टेम्बरमासस्य अन्ते पुनः एन् ज़ियिंग् इत्यनेन कोरियादेशस्य बैडमिण्टन्-सङ्घस्य उपरि आक्रमणं कृतम् । तस्याः मते २०२२ तमे वर्षात् कोरिया-देशस्य बैडमिण्टन-सङ्घेन सा चोटैः सह भ्रमण-क्रीडासु, दल-परीक्षणेषु च भागं ग्रहीतुं बाध्यतां प्राप्तवती अस्ति । तदतिरिक्तं विगतसप्तवर्षेभ्यः सा राष्ट्रियदले कार्याणां दायित्वं धारयति, यथा वरिष्ठक्रीडकानां भग्नबैडमिण्टन-रैकेट्-तारस्य मरम्मतं कर्तुं, कक्षस्य सफाईं कर्तुं, केषाञ्चन वृद्धानां पुरुषक्रीडकानां अन्तःवस्त्रं अपि प्रक्षालितुं साहाय्यं करोति एन् ज़ियिंग् इत्यनेन उजागरितानां विविधानां विवरणानां कारणात् एकदा जनमतस्य कोलाहलः अभवत् ।
अह्न् ह्युन्-सू रूसदेशं त्यक्त्वा गच्छति
वस्तुतः कोरियादेशस्य क्रीडाजगति एन् शीयिङ्ग् इत्यादयः बहवः क्रीडकाः सन्ति येषां उत्पीडनं कृतम् अस्ति ।
२००६ तमे वर्षे टुरिन्-शीतकालीन-ओलम्पिक-क्रीडायां कोरिया-दलस्य कृते त्रीणि स्वर्णपदकानि प्राप्तवान् शॉर्ट-ट्रैक-वेग-स्केटिंग्-तारकः अह्न्-ह्युन्-सू कोरिया-दलस्य अन्तः चोटस्य, गुट-सङ्घर्षस्य च कारणेन बहिष्कृतः अभवत्, तथा च राष्ट्रिय-दलस्य सीमान्तसदस्यः अभवत् , करियरं अस्थायित्वं भवति। निराशः सन् सः रूसदेशं गत्वा रूसीदलस्य कृते स्पर्धां कर्तुं चितवान् ।
अह्न् ह्युन्-सू इत्यस्य पिता आन् जी-वोन् इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे तत्कालीनस्य स्थितिः प्रकाशिता यत् "तस्मिन् समये अहं ह्युन्-सू इत्यस्य 'गुट'-प्रकरणस्य कारणेन बहु दुःखं जातम् । विश्वचैम्पियनशिप्स्-क्रीडायां तत्रैव अह्न् ह्युन्-सू-स्थितौ हस्तक्षेपं कुर्वन्तः दलस्य क्रीडकाः आसन् ।”
"कोरिया-देशस्य आइस-हॉकी-सङ्घस्य अन्तः गुट-विषयेषु मया उक्तं, बहु ताडनम् अपि प्राप्तम् । फलतः अह्न् ह्युन्-सू प्रशिक्षणं प्रतिस्पर्धां च निरन्तरं कर्तुं असमर्थः अभवत् । तस्मिन् समये दक्षिणकोरिया-देशः अह्न् ह्युन्-सू इत्यस्य अवहेलनां कृत्वा विश्वासं कृतवान् कि अह्न् ह्युन्-सू व्यर्थः आसीत् अस्मिन् समये रूसः अह्न् ह्युन्-सू इत्यस्य गृहं गृहीतवान्" इति अह्न् कि-वोन् अवदत् ।
ahn hyun-soo (स्रोतः: the paper) इत्यस्य सूचना मानचित्रम्
मीडिया-समाचारस्य अनुसारं कोरिया-देशस्य स्पीड्-स्केटिङ्ग्-दले खलु बहवः गुटाः सन्ति, यः विविधकारणात् स्वस्य "पृष्ठपोषकं" त्यक्तवान्, तस्य परिणामेण बहिष्कृतः अभवत्
रूसदेशं प्रति स्थानान्तरणस्य अनन्तरं अह्न् ह्युन्-सू इत्यस्य नूतनं नाम अभवत् - विक्टर् अह्न् इति । तथ्यैः सिद्धं जातं यत् तस्य रूसदेशं गमनम् कठिनः किन्तु सम्यक् निर्णयः आसीत् - २०१४ तमे वर्षे सोची-शीतकालीन-ओलम्पिक-क्रीडायां सः रूसी-दलस्य जर्सी-परिधानं धारयन् ३ स्वर्णपदकानि १ कांस्यपदकं च प्राप्तवान्
कोरियादेशस्य क्रीडासु उत्पीडनस्य दीर्घः इतिहासः अस्ति
वस्तुतः अन्तिमेषु वर्षेषु कोरियादेशस्य क्रीडाजगति उत्पीडनकाण्डानि उजागरितानि सन्ति ।
२०२० तमे वर्षे दक्षिणकोरियादेशस्य त्रिक्रीडालुः चोई सूक-ह्युन् बुसान-नगरे स्वस्य छात्रावासस्य अन्तः आत्महत्याम् अकरोत् यतः सा स्वप्रशिक्षकैः, दलस्य वरिष्ठैः च दीर्घकालीनदुर्व्यवहारं सहितुं न शक्नोति स्म २०२१ तमस्य वर्षस्य फेब्रुवरीमासे दक्षिणकोरियादेशस्य वॉलीबॉलक्रीडकः पार्क साङ्ग-हा छात्रदिनेषु उत्पीडनं स्वीकृत्य निवृत्तेः घोषणां कृतवान् ।
कोरियादेशस्य क्रीडाजगति उत्पीडनस्य दीर्घः इतिहासः अस्ति, दशकैः यावत् चिकित्सितुं न शक्यते इति "हठरोगः" इति कथ्यते
२०१९ तमे वर्षे दक्षिणकोरियादेशस्य राष्ट्रियमानवाधिकारआयोगेन प्राथमिक-कनिष्ठ-उच्चविद्यालयेषु, उच्चविद्यालयेषु च ६३,२११ छात्र-क्रीडकानां मध्ये प्रश्नावलीसर्वक्षणं कृतम् तेषु १४.७% छात्राः प्रशिक्षकाणां वा वरिष्ठानां वा शारीरिकहिंसायाः शिकाराः अभवन्; सर्वेक्षणं कृतेषु छात्र-क्रीडकेषु प्राथमिकविद्यालयस्य छात्रेषु सर्वाधिकं गम्भीरं मौखिकहिंसा अभवत्, उच्चविद्यालयस्य छात्रेषु तु सर्वाधिकं शारीरिकहिंसा अभवत्
"क्रीडकाः परिणामं प्राप्तुम् इच्छन्ति चेत् ताडिताः भवेयुः, अन्यथा उन्नतिः कठिना भविष्यति।" "वरिष्ठाः सर्वे एतत् कुर्वन्ति, यदा अस्माकं वारः भविष्यति तदा स्वाभाविकतया एवम् भविष्यति। क्रीडकानां केवलं अधिकं ताडनस्य आवश्यकता वर्तते to cheer up." इदं कल्पयितुं कठिनम्। शब्दाः कोरियादेशस्य कनिष्ठ उच्चविद्यालयस्य छात्राः उच्चविद्यालयस्य छात्राः च वदन्ति।
ग्योङ्गी महिलापरिवार फाउण्डेशनस्य शोधसमित्याः सदस्या झेङ्ग हुइयुआन् एकदा एकस्मिन् साक्षात्कारे अवदत् यत् एथलीट् सामूहिकः तुल्यकालिकरूपेण बन्दः अस्ति तथा च सख्तपदानुक्रमस्य, शक्तिनियन्त्रणस्य, निरपेक्षाज्ञापालनस्य च सामूहिकसंस्कृतेः निर्माणं सहजतया कर्तुं शक्नोति। विद्यालयस्य क्रीडादलेषु कनिष्ठाः कनिष्ठाः च एकत्र प्रशिक्षणं कुर्वन्ति, अस्मिन् हिंसकसंस्कृतौ समावेशः सुलभः भवति । अतः केचन विशेषज्ञाः मन्यन्ते यत् क्रीडायां हिंसासंस्कृतेः उन्मूलनार्थं अस्माभिः अभिजातक्रीडकान् केन्द्रीकृतायाः क्रीडासंस्कृतेः परिवर्तनं करणीयम् । सुरक्षितं समानं च वातावरणं निर्मातुं केवलं छात्राणां उपरि अवलम्बनं पर्याप्तं नास्ति। शिक्षापद्धतिषु मौलिकरूपेण परिवर्तनं कृत्वा एव वयं यथार्थतया उत्पीडनस्य हठिसमस्यायाः समाधानं कर्तुं शक्नुमः।
जिमु न्यूजः सिन्हुआनेट्, बेइकिंग स्पोर्ट्स्, गुआंगमिंग डॉट कॉम, रेड स्टार न्यूज, द पेपर, ग्लोबल टाइम्स्, चाइना न्यूज नेटवर्क्, सिन्हुआ न्यूज एजेन्सी, यांगचेङ्ग स्कूल, ग्लोबल नेटवर्क, पीपुल्स डेली ऑनलाइन इत्यादीनां एकीकृतं करोति।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।