समाचारं

इराणी-देशस्य अयं स्ट्राइकरः एकं गोलं द्वौ च सहायतां कृत्वा चॅम्पियन्स्-लीग्-क्रीडायाः सर्वोत्तमः खिलाडी इति नामाङ्कितः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा चीनीयक्रीडकाः अद्यापि एशियादेशात् बहिः गन्तुं संघर्षं कुर्वन्ति तदा इराणीक्रीडकाः पूर्वमेव चॅम्पियन्सलीगस्य सर्वोत्तमक्रीडकाः इति निर्वाचिताः सन्ति यत्र तारा: समागच्छन्ति। अक्टोबर्-मासस्य २ दिनाङ्के बीजिंग-समये इण्टर-मिलान्-क्लबः स्वगृहे रेडस्टार-बेल्ग्रेड्-क्लबस्य ४-० इति स्कोरेन पराजितवान् ।
रेड स्टार बेल्ग्रेड् १९९०-१९९१ सत्रे चॅम्पियन्स् लीग् इति पुरस्कारं प्राप्तवान् । अस्मिन् क्रीडने इण्टर मिलान-प्रशिक्षकः इन्जाघी-इत्यनेन पङ्क्ति-परिवर्तनं कृतम्, गत-सीजनस्य सेरी-ए-स्वर्ण-बूट्-विजेता लौटारो-इत्येतयोः मध्ये द्विगुण-उच्च-संयोजनं प्रेषितवान्, यः च... सूचीयाः शीर्षस्थाने आसीत्, पीठिकायां उपविष्टवान्।
११ तमे मिनिट् मध्ये इन्टर मिलान-क्लबः अग्रतां प्राप्तवान् यदा काल्हानोग्लु-क्लबस्य मुक्तकिकः स्तम्भे आहत्य जाले उच्छिष्टः । द्वितीयः अर्धः तारेमी इत्यस्य प्रदर्शनसमये प्रविष्टवान् ५९ तमे मिनिट् मध्ये अग्रभागे सफलप्रतिक्रमणस्य अनन्तरं सः अन्धः शूटिंग् न कृतवान्, अपितु शान्ततया कन्दुकं पारितवान् पुरातनः चीनीयः सुपरलीगस्य खिलाडी अनौटोविच् इन्टर मिलानस्य स्कोरस्य विस्तारार्थं कन्दुकं धक्कायति स्म ७१ तमे मिनिट् मध्ये तारेमी पुनः प्रतिहत्यां कर्तुं सफलः अभवत् सः चतुरः लघु पासं प्रेषितवान्, ततः लौटारो विकल्परूपेण आगत्य इन्टर मिलान-क्लबस्य विजयस्य मुद्रणं कृतवान् । लौटारो पेनाल्टी-क्षेत्रं भित्त्वा ७७ तमे मिनिट्-मध्ये टैक्ल् कृत्वा इन्टर-मिलान्-क्लबस्य कृते पेनाल्टी-किक्-विजेता अभवत् । इण्टर मिलान-क्लबस्य प्रथमः पेनाल्टी-किकरः लौटारो-इत्यनेन पेनाल्टी-किक् तारेमी-इत्यस्मै नेतुम् अवसरः दत्तः यतः सः अतीव उत्तमं प्रदर्शनं कृतवान् परन्तु अद्यापि गोलं न कृतवान् तारेमी सहजतया पेनाल्टीकिक् परिवर्तयति स्म, ततः इन्टर मिलान-क्लबः ४-० इति स्कोरेन विजयं प्राप्तवान् ।
इण्टर मिलान-दलस्य वातावरणम् अतीव सामञ्जस्यपूर्णम् अस्ति, यः अस्मिन् ग्रीष्मकाले सम्मिलितः नूतनः सहायकः तारेमी क्रीडायाः अनन्तरं अवदत् यत् - "लौटारो अस्माकं कप्तानः अस्ति। अहं तस्मै धन्यवादं ददामि यत् सः मम कृते पेनाल्टी किक् दत्तवान्, गोलं कर्तुं च अनुमतिं दत्तवान्। वयं बृहत् अस्मत्।" family, inter milan इदं महान् दलः अस्ति तथा च एतादृशस्य महान् क्लबस्य कृते क्रीडितुं अहं गौरवान्वितः अस्मि।”
३१ वर्षीयः तारेमी अस्मिन् ग्रीष्मकाले इन्टरमिलान्-क्लबस्य मुक्त-एजेण्ट्-रूपेण सम्मिलितवान्, त्रिवर्षीयः अनुबन्धं च कृतवान् सः इण्टर-मिलान्-क्लबस्य इतिहासे प्रथमः ईरानी-क्रीडकः अपि अस्ति । २०२० तमे वर्षे तारेमी ४.७३ मिलियन यूरो स्थानान्तरणशुल्केन पुर्तगाली-दिग्गज-समूहे पोर्टो-क्लबस्य सदस्यतां प्राप्तवान्, सार्धत्रिवर्षं यावत् च तरेमी पोर्टो-क्लबस्य कृते कुलम् १८२ क्रीडाः क्रीडितः, ९१ गोलानि, ५६ सहायताः च कृतवान् गतसीजनस्य सः खिलाडी सर्वेषु स्पर्धासु पोर्टो-क्लबस्य कृते ३५ क्रीडाः क्रीडितः, ११ गोलानि ७ सहायतानि च योगदानं दत्तवान् । जर्मनीदेशे तारेमी इत्यस्य वर्तमानस्थानांतरणमूल्यं एककोटियूरो अस्ति । राष्ट्रियदलस्य विषये तारेमी इरान्-क्लबस्य कृते ८५ वारं क्रीडितः, ५० गोलानि कृतवान् सः २०१८, २०२२ च विश्वकपयोः भागं गृहीतवान्, इङ्ग्लैण्ड्-विरुद्धं च द्वौ गोलानि कृतवान् ।
यद्यपि पञ्चसु प्रमुखलीगेषु सेरी-ए-क्रीडायाः किञ्चित् क्षयः अस्ति तथापि अन्तिमेषु सत्रेषु इण्टर-मिलान्-क्लबः चॅम्पियन्स्-लीग्-क्रीडायां प्रतिस्पर्धां कुर्वन् अस्ति । २०२२-२०२३ तमस्य वर्षस्य सत्रे इण्टर मिलान-क्लबः चॅम्पियन्स्-लीग्-अन्तिम-क्रीडां प्राप्तवान्, म्यान्चेस्टर-नगरेण सह ०-१ इति स्कोरेन संकीर्णतया पराजितः । अस्मिन् सत्रे चॅम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे इण्टर-मिलान्-क्लबः गृहात् दूरं म्यान्चेस्टर-नगरस्य सह ०-० इति बराबरीम् अकरोत् । सम्भवतः ते म्यान्चेस्टर-नगरस्य विरुद्धं चॅम्पियन्स्-लीग्-क्रीडायां अधिकं व्ययम् अकरोत् ततः सेरी-ए-क्रीडायां मिलान-डर्बी-क्रीडायां एसी-मिलान्-इत्यनेन सह १-२ इति स्कोरेन पराजितः । इन्जाघी इत्यनेन इण्टर-मिलान्-क्लबस्य नेतृत्वं कृत्वा समये एव स्वस्य स्थितिः समायोजितः, सेरी-ए-क्रीडायां, चॅम्पियन्स्-लीग्-क्रीडायां च क्रमशः द्वौ विजयौ प्राप्तौ, मिलान-डर्बी-पराजयस्य छायातः बहिः च
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया