2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे राष्ट्रियदिवसः, लियुयङ्गस्य आतिशबाजी पुनः उष्णसन्धाने अस्ति!
२ अक्टोबर्-मासस्य सायंकाले लियुयाङ्ग-नगरे राष्ट्रियशैली-आतिशबाजी-प्रदर्शनम् अभवत् style fireworks show# इति उष्णसूचौ गतः।
△उष्ण अन्वेषण स्क्रीनशॉट
२०२४ तमे वर्षे वसन्तमहोत्सवस्य गालायाः कृते स एव आतिशबाजीदलः निर्मितवान्
लियुयाङ्ग-नगरे राष्ट्रियशैल्याः आतिशबाजीप्रदर्शनस्य मञ्चनं कृतम्
अक्टोबर्-मासस्य द्वितीये दिने सायंकाले केवलं अद्भुतं आतिशबाजी-प्रदर्शनं द्रष्टुं देशस्य सर्वेभ्यः प्रेक्षकाः लियुयाङ्ग-नगरं समुपस्थिताः आसन् । लियुयाङ्ग् दैनिकस्य अनुसारं तस्याः रात्रौ प्रायः ८ वादनस्य समीपे आकाशरङ्गमण्डपः जनानां पूर्णः आसीत् । ढोलस्य ताडनैः, जयजयकारैः च सह भव्याः आतिशबाजीः चकाचौंधं कृत्वा रात्रौ आकाशे क्रमेण प्रफुल्लितवन्तः । प्रत्येकं भव्यं आतिशबाजी आकाशे विस्फोटयति तदा प्रेक्षकाणां विस्मयादिबोधकविस्फोटं प्रेरयितुं शक्नोति ।
△लियुयाङ्गनगरे नेटिजनैः गृहीताः आतिशबाजी। चित्रस्रोतः/जालस्य स्क्रीनशॉट्
रिपोर्ट्-अनुसारं लियुयाङ्ग-राष्ट्रीयशैली-आतिशबाजी-प्रदर्शनी राष्ट्रिय-शैलीं विषयरूपेण गृहीत्वा समकालीन-प्रवृत्ति-तत्त्वानां संयोजनेन चीनस्य प्रथमं राष्ट्रिय-शैली-आतिशबाजी-सांस्कृतिक-पर्यटन-सुपर-आईपी-निर्माणं करोति चीनीयसंस्कृतेः विविधं आकर्षणं, अनन्तं सृजनशीलतां च प्रदर्शयितुं सीमापारं राष्ट्रियनिधिं, राष्ट्रियकौशलं, प्रवृत्तिप्रौद्योगिकयः च सम्बध्दयति
अस्य चीनीयशैल्याः आतिशबाजीप्रदर्शनस्य आतिशबाजीदलम् अपि २०२४ तमे वर्षे वसन्तमहोत्सवगालायां चाङ्गशाशाखायाः स एव दलम् अस्ति । अस्मिन् राष्ट्रियशैल्याः आतिशबाजीप्रदर्शने, दलेन वसन्तमहोत्सवगालातः समानानि "रङ्गिणः शुभमेघाः" आतिशबाजीं अधिकं उन्नयनं कृतम्, तथा च "वानरराजा" इत्यस्य सद्यः लोकप्रियप्रतिमायाः सह तान् संयोजयित्वा "शुभमेघानां सर्वोच्चपदं" प्रस्तुतुं अपेक्षितम् " प्रभावः ड्रोन + आतिशबाजीरूपेण । .
परन्तु प्रेक्षकाणां प्रतिक्रियानुसारं अन्ते वुकोङ्गः रङ्गिणः मेघाः च पृथक् पृथक् आविर्भूताः, ततः "वुकोङ्गः अग्रे धावितवान्, रङ्गिणः मेघाः पृष्ठतः अनुधावन्ति स्म" इति अभवत्
△दर्शकैः छायाचित्रं कृत्वा रङ्गिणः शुभमेघाः। चित्र/वीडियो स्क्रीनशॉट्
विदेशीयाः पर्यटकाः सौन्दर्यं दृष्ट्वा स्तब्धाः भवन्ति
विदेशीयपर्यटकैः स्तब्धाः स्थानीयजनाः
लियुयङ्गस्य पारम्परिकं आतिशबाजीप्रदर्शनं कियत् लोकप्रियम् अस्ति ? एकः नेटिजनः सामाजिकमञ्चे पोस्ट् कृतवान् यत् "किं हुनान्-नगरस्य जनाः आतिशबाजीं द्रष्टुं लियुयाङ्ग-नगरम् आगताः?" गुआङ्गडोङ्गतः अपि अत्र सन्ति" "फुजियान् जनाः सर्वे अत्र सन्ति"...
△नेटिजन्स् सोलिटेर् मार्गेण प्रतिक्रियाम् अददुः। चित्रस्रोतः/जालस्य स्क्रीनशॉट्
अनेकैः नेटिजनैः स्थापितानां पोस्ट्-अनुसारं तस्याः रात्रौ लियुयङ्ग-स्काई-रङ्गमण्डपस्य समीपे क्षेत्रम् एतावत् अवरुद्धम् आसीत् यत् बहूनां वाहनानां पङ्क्तिः अभवत् । केचन स्थानीयाः नेटिजनाः अवदन् यत् "अत्र १० कोटिजनाः सन्ति इव अनुभूतम्", "प्रथमवारं तत्र गतः सति नगरात् बहिः पर्यटकैः अहं स्तब्धः अभवम्", "राष्ट्रीयस्य समये लियुयाङ्ग-नगरे नववर्षस्य वातावरणं मया अनुभूतम्" इति दिनं।" अन्ये अवदन् यत्, "मया दृष्टं यत् होटेल् पूर्णम् अस्ति, लियुयङ्ग-व्यञ्जनानि च सर्वाणि विक्रीतानि" अतः ते अस्मिन् समये विदेशीयपर्यटकानाम् कृते स्थानं कल्पयितुं न गन्तुं निश्चयं कृतवन्तः
△चित्र स्रोत/अन्तर्जाल स्क्रीनशॉट
अवश्यं, लियुयाङ्ग-राष्ट्रीयशैल्याः आतिशबाजी-महोत्सवः प्रेक्षकाणां अपेक्षां निराशं न कृतवान् अनेके पर्यटकाः लिखितवन्तः यत् ते एतावन्तः सुन्दराः, स्तब्धाः च आसन्: "मम जीवने लियुयाङ्ग-नगरे सुन्दरतमाः आतिशबाजीः दृष्टाः" तथा च "लियुयङ्गस्य आतिशबाजीः पूर्वमेव अग्रिम-स्तरस्य सन्ति ."
△चित्र स्रोत/अन्तर्जाल स्क्रीनशॉट
वुहानतः आगता एकः नेटिजनः अवदत् यत् "वुहाननगरस्य स्थानीयजनाः कदापि एतादृशं आतिशबाजीं न दृष्टवन्तः", शिबिरेण च "बहु वाहः श्रुतः तस्मिन् एव काले सा अपि उत्साहेन व्यक्तवती यत् "आतिशबाजीः एतावन्तः सुन्दराः सन्ति! अहं करिष्यामि" इति आगामिवारं पुनः आगच्छतु!" गुआङ्गडोङ्ग-नगरस्य एकः आतिशबाजी-उत्साही अवदत् - "मया फ्रान्स्-देशे आतिशबाजीं न्यूजीलैण्ड्-देशे च आतिशबाजीं दृष्टम्, परन्तु चीनदेशे लियुयाङ्ग-आतिशबाजी एव मुख्यविषयः अस्ति
△नेटिजन टिप्पणी
घटनास्थले एकः विदेशीयः पर्यटकः उत्साहेन अवदत् यत् एतादृशं महत् आतिशबाजीं कदापि न दृष्टवान्, यत् अतीव आश्चर्यजनकम् आसीत् सः अपि अवदत् यत्, "आतिशबाजी चीनेन विश्वे आनयितेषु अनेकेषु उपहारेषु अन्यतमम् अस्ति। धन्यवादः चीनदेशः, तथा च।" राष्ट्रीयदिवसस्य शुभकामना।"
△चित्र स्रोत/वीडियो स्क्रीनशॉट
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशे लियुयाङ्ग-नगरस्य लघुनगरं सर्वेषां कृते प्रकाशस्य सौन्दर्यस्य च भोजं प्रदत्तवान्, यथा एकः नेटिजनः अवदत् यत्, “रङ्गिणः शुभमेघाः लियुयाङ्ग-जनानाम् रोमान्स् सन्ति, अयं च आतिशबाजीः अस्ति the highlight of liuyang. मातृभूमिं प्रति लघुनगरस्य उपहारः।” आशासे लियुयाङ्ग-आतिशबाजीः उत्तमः उत्तमः च भविष्यति, मातृभूमिः अपि समृद्धिं कामयामि।
जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झांग जिजुआन
(स्रोतः : xiaoxiang morning news)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।