समाचारं

विशालयात्रिकप्रवाहस्य प्रतिक्रियारूपेण स्वर्गमन्दिरं टिकटनिरीक्षणमार्गान् वर्धयिष्यति, एकदिशारेखाः च स्थापयिष्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् राष्ट्रियदिने नागरिकाः पर्यटकाः च उद्यानानां भ्रमणार्थं उत्साहिताः भवन्ति, स्वर्गस्य मन्दिरस्य उद्यानं च पर्यटनस्थलेषु शीर्षस्थानेषु अस्ति । विशालयात्रिकप्रवाहस्य प्रतिक्रियारूपेण टेम्पल् आफ् हेवेन् पार्कस्य कर्मचारीः अवकाशं त्यक्तवन्तः सर्वे कर्मचारी च टिकटकुण्डस्य गतिशीलरूपेण नियमनं, टिकटनिरीक्षणमार्गाणां वर्धनं, एकदिशायाः रेखास्थापनम् इत्यादीनां अनेकानाम् उपायानां माध्यमेन , अवकाशदिनानि देशस्य सर्वेभ्यः पर्यटकेभ्यः उत्सवपूर्णाः, सजीवाः, शान्तिपूर्णाः च इति सुनिश्चिताः आसन् ।

अक्टोबर्-मासस्य ३ दिनाङ्के टेम्पल् आफ् हेवेन्-उद्यानस्य उत्तरद्वारे संवाददातारः दृष्टवन्तः यत् प्रातः १०:३० वादनात् आरभ्य पर्यटकानाम् संख्यायां महती वृद्धिः अभवत्, परन्तु पर्यटकाः शीघ्रमेव कर्मचारिणां स्वयंसेवकानां च मार्गदर्शनेन उद्याने प्रविष्टाः, भ्रमणं च क्रमेण आसीत् .

यथासम्भवं स्वर्गमन्दिरं गच्छन्तीनां पर्यटकानाम् आवश्यकतानां पूर्तये स्वर्गमन्दिरं अवकाशदिनेषु पर्यटकसंरचनायाः परिवर्तनस्य विषये पूर्वमेव शोधं विश्लेषणं च करोति यत् अवकाशदिनेषु विक्रीतस्य टिकटस्य संख्यायाः आधारेण भवति अवकाशदिनेषु टिकटपूलस्य टिकटस्य मात्रा, कार्यप्रदर्शनसत्यापनस्य स्थितिः च वास्तविकसमये निरीक्षिता भविष्यति, अपूर्णानि टिकटानि च समये टिकटकुण्डे प्रत्यागत्य पर्यटकेभ्यः क्रयणार्थं प्रदत्तानि भविष्यन्ति।

सेवापरिपाटानां उन्नयनमपि कृतम् अस्ति । प्रत्येकस्य द्वारक्षेत्रस्य, दर्शनीयस्थलस्य च भिन्नलक्षणं दृष्ट्वा स्वर्गमन्दिरेन उद्याने पर्यटकानाम् अनुभवं वर्धयितुं "जालकानि योजयित्वा, रेखानां समायोजनं, मार्गस्थापनं च" इति माध्यमेन क्षमताविस्तारसेवापरिहाराः योजिताः सन्ति

तियान्टन-उद्यानस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते राष्ट्रियदिवसस्य अवकाशे टिकटस्य खिडकीनां संख्या १६ यावत् वर्धिता, अधिकतमं प्रवेशमार्गाणां संख्या ४६ यावत् विस्तारिता अस्ति, येन पर्यटकानां प्रतीक्षासमयः न्यूनीकृतः अस्ति तस्मिन् एव काले मुख्यप्रवेशक्षेत्रस्य दर्शनीयस्थानेषु ४०० रेखीयमीटर् अधिकानि क्रमरेलिंग् ९०४ विविधानि मार्गदर्शनचिह्नानि च व्यवस्थापितानि सन्ति, तथा च वास्तविकसमययात्रीप्रवाहस्य परिस्थित्यानुसारं ६ एकदिशामार्गाः स्थापिताः येन सुनिश्चितं भवति यत्... पर्यटकानां सुरक्षां व्यवस्थितं च भ्रमणम्।

"कृपया टिकटसत्यापनार्थं पूर्वमेव स्वस्य परिचयपत्रं वा qr कोडं वा सज्जीकरोतु..." सुफसलस्य प्रार्थनाभवनस्य पश्चिमद्वारे कर्मचारी पर्यटकानाम् नित्यं स्मरणं करोति स्म। संवाददाता दृष्टवान् यत् उत्तरद्वारस्य दक्षिणद्वारस्य च चत्वारि प्रवेशद्वारस्य दक्षिणद्वारस्य च पश्चिमद्वारस्य सद्फलनस्य प्रार्थनायाः कृते सर्वाणि उद्घाटितानि सन्ति, मध्यद्वारं च निर्गमनरूपेण पूर्णतया उद्घाटितम् अस्ति, यत् महतीं उद्घाटितम् अस्ति पर्यटकानाम् उत्तमफलानां प्रार्थनाभवनस्य आकर्षणस्थानेषु प्रवेशस्य निर्गमनस्य च वेगं सुदृढं कृतवान् ।

पर्यटकाः भ्रमणमार्गं कृत्वा पश्चात् न गन्तुं निवारयितुं उद्याने पर्यटकानाम् मार्गदर्शनार्थं स्वयंसेवकानां सुरक्षारक्षकाणां च व्यवस्था कृता अस्ति यत्र पर्यटकाः सघनरूपेण सङ्गृहीताः सन्ति उद्यानस्य परिधिषु उद्यानस्य प्रमुखेषु दर्शनीयस्थलेषु च सुरक्षाबलाः विशेषतया योजिताः, आपत्कालीन-उद्धार-वाहनानि च नियोजिताः येन आपत्कालेषु प्रतिक्रियां दातुं पर्यटकानाम् सुरक्षां च सुनिश्चितं भवति

राष्ट्रदिवसस्य अवकाशे स्वर्गमन्दिरम् अपि अनेके विदेशीयाः पर्यटकाः आकर्षितवन्तः । संवाददाता ज्ञातवान् यत् सम्प्रति स्वर्गमन्दिरस्य सर्वाणि टिकटजालकानि उपभोक्तृविक्रयस्थानानि च नगदं, विदेशीयमुद्रायाः बैंककार्डं, अलीपे, वीचैट् इत्यादीनि विविधानि भुगतानविधयः स्वीकुर्वन्ति, येन विदेशीयपर्यटकानाम् अधिकतमं सुविधा भवति। सत्फलानां कृते प्रार्थनामन्दिरं संवाददाता दृष्टवान् यत् टेम्पल् आफ् हेवेन् पार्कस्य भ्रमणमार्गदर्शकः पर्यटकानाम् आङ्ग्लभाषायां व्याख्यानानि ददाति स्म "अस्मिन् वर्षे उद्याने नियमितप्रशिक्षणसामग्रीषु विशेषतया 'आङ्ग्लभाषाभाषा + अन्तर्राष्ट्रीयशिष्टाचारः' इति समावेशः कृतः अस्ति।" अग्रपङ्क्तिसेवाकर्मचारिणां कृते।"

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : रेन शान

प्रक्रिया सम्पादक: u027

प्रतिवेदन/प्रतिक्रिया