2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संजालमञ्चस्य आँकडानुसारं .
२ अक्टोबर् २०१९ वादनतः १४:३८ वादनपर्यन्तम् ।
२०२४ तमे वर्षे राष्ट्रियदिवसस्य ऋतुकाले प्रदर्शितानां नूतनानां चलच्चित्रेषु बक्स् आफिस
(स्क्रीनिङ्गं पूर्वविक्रयणं च सहितम्)८० कोटि युआन् इत्यस्य माध्यमेन भङ्गं कुर्वन्!
इत्यस्मिन्,
#1 बॉक्स ऑफिस चलचित्र
"स्वयंसेवकाः : जीवनस्य मृत्युस्य च युद्धम्"।
वुहान-अभिनेता झू यिलोङ्ग् इत्यस्य अपि साहाय्यं कृतवान्
चलच्चित्रेषु अभिनयस्य बक्स् आफिसः ११ अरब युआन् अतिक्रान्तवान् ।
सम्बन्धित विषय
शीघ्रमेव वेइबो इत्यत्र प्रवृत्तिविषयः अभवत् ।
झू यिलोङ्ग, ज़िन् बैकिंग्, झाङ्ग ज़िफेङ्ग, झू यावेन्, चेन् फेइयु इत्यादिभिः अभिनीतं चेन् कैगे इत्यनेन निर्देशितं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रं ३० सितम्बर् दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितम् "स्वयंसेना" त्रयीयाः द्वितीयभागत्वेन अयं चलच्चित्रः अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य पञ्चमे युद्धे चेओर्वोन् नाकाबन्दीविषये केन्द्रितः अस्ति तथा च कोरिया-सहायता "चीनीजनस्वयंसेवकानां ६३ तमे सेनायाः २५,००० सैनिकाः प्रायः ५०,००० सैनिकैः सह युद्धं कृतवन्तः 'संयुक्तराष्ट्रसेना' १२ दिवसान् रात्र्याश्च यावत् 'नख-रणनीतिः' अग्रे नीत्वा भयं वा पश्चात्तापं वा विना तस्मिन् स्थाने कीलकेन बन्धनं कृत्वा चेओर्वोन्-युद्धक्षेत्रे अखण्डं 'लोह-महाप्राचीरं' निर्मितवन्तः
एकस्य निश्चितस्य मञ्चस्य व्यावसायिकसंस्करणस्य आँकडानुसारं "volunteers: battle of life and death" इति चलच्चित्रस्य प्रदर्शनस्य द्वयोः दिवसयोः अन्तः कुलम् २० कोटिभ्यः अधिकं बक्स् आफिस अस्ति बीकन प्रोफेशनल् एडिशन इत्यस्य अनुसारं १४:३८ वादनपर्यन्तं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" अद्य (अक्टोबर् २) बक्स् आफिससूचौ शीर्षस्थाने अभवत् ।
अभिनेता झू यिलोङ्गस्य जन्म १९८८ तमे वर्षे हुबेई-प्रान्तस्य वुहान-नगरे अभवत् ।तस्य प्रतिनिधि-कृतयः "तस्याः अन्तर्धानम्", "जीवन-घटना", "नद्याः त्रुटिः" इत्यादयः सन्ति । पूर्वं झू यिलोङ्गः प्रथमं गोल्डन् रुस्टरं "कब्जितवान्" ततः "लाइफ इवेण्ट्स्" इत्यस्मिन् "मो सानमेई" इत्यस्य भूमिकायाः सह शतपुष्पं "उद्धृतवान्", गोल्डन् रुस्टरस्य शतपुष्पस्य च "डबल-अभिनेता" अभवत् सः १७ तमे चाङ्गचुन् चलच्चित्रमहोत्सवे "embracing you through the cold winter" इति कृते सर्वोत्तम-अभिनेतापुरस्कारं अपि प्राप्तवान् ।
स्रोतः : cctv news client, lighthouse professional app, jingchu.com इति