2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के १४:१४ वादनपर्यन्तं राष्ट्रियदिवसस्य अवधिः १.०४९ अब्जः आसीत् । कार्यक्रमस्य तृतीयदिने बक्स् आफिसः १५५ मिलियनं आसीत् एकदिवसीय-बक्स्-ऑफिस-मध्ये द्वितीयः द्वौ चलच्चित्रौ चलच्चित्रस्य बक्स्-ऑफिस-अन्तरम् ५० लक्षाधिकम् अस्ति ।
जिओ याङ्गस्य झाओ लियिङ्गस्य च नूतनं चलच्चित्रं "रोड् टु फायर" इति कार्यक्रमे कृष्णाश्वः अभवत् । प्रथमदिने अस्य चलच्चित्रस्य प्रदर्शनस्य दरः १७.५% आसीत्, तस्य बक्स् आफिस-भागः १४.८% आसीत्, यत् बक्स् आफिस-विपर्ययः दर्शयति । द्वितीयदिने चलच्चित्रस्य समयनिर्धारणस्य दरः १६.२% यावत् न्यूनीकृतः, परन्तु तस्य बक्स् आफिस-भागः महतीं वृद्धिं प्राप्य १७.९% यावत् अभवत् । अक्टोबर्-मासस्य ३ दिनाङ्के १४:१४ वादनपर्यन्तं चलच्चित्रस्य समयनिर्धारणस्य दरः १७.९% यावत् वर्धितः अस्ति, यत् बक्स् आफिसस्य १८% भागः अस्ति ।
सिनेमा-प्रबन्धकः झू "फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्क" इत्यस्मै अवदत् यत् - "'रोड् टु फायर' इति खलु कृष्णाश्वः अस्ति । अद्य वयं चलच्चित्रस्य कार्यक्रमं पूर्णतया वर्धितवन्तः । एतेषु चलच्चित्रेषु प्रतिष्ठा तुल्यकालिकरूपेण उत्तमः अस्ति, तेषु केचन प्रदर्शिताः सन्ति " "749 bureau" अस्य चलच्चित्रस्य "volunteers: battle of life and death" च निर्धारितम् अस्ति। वयं मूलतः चिन्तितवन्तः यत् एतत् बक्स् आफिस-मध्ये शीर्षत्रयेषु भविष्यति, परन्तु अधुना द्वितीयस्थानं प्राप्तुं प्रयत्नः कर्तुं शक्नुमः।
गे यू इत्यस्य नूतनं चलच्चित्रं "ब्रेकिंग गुड्" इति हास्यं मूलतः राष्ट्रियदिवसस्य विमोचनसमये अस्य लाभः आसीत्, परन्तु तस्य बक्स् आफिस-प्रदर्शनं अतीव असन्तोषजनकम् आसीत् । अक्टोबर्-मासस्य ३ दिनाङ्के १४:१४ वादनपर्यन्तं तृतीयदिने अस्य चलच्चित्रस्य बक्स् आफिसः केवलं १.२७८४ मिलियनं आसीत्, तथा च चलच्चित्रस्य समयसूचनायाः दरः केवलं १.९% एव आसीत्, यत् केवलं ०.८% एव आसीत् बक्स् आफिस। सिनेमा प्रबन्धकः झू फीनिक्स सिनेमा प्रबन्धकसूचकाङ्कं प्रति अवदत् यत् "इदं चलच्चित्रं कार्यक्रमे कतिपयेषु हास्यप्रहसनेषु अन्यतमम् अस्ति, यस्य वस्तुतः लाभाः सन्ति, परन्तु तस्य हास्यं यौवनं न भवति, तथा च एतत् भारी मध्यमवयस्करूपं दर्शयति तथापि मध्यम- राष्ट्रीयदिवसस्य कालखण्डे वृद्धाः वृद्धाः च मुख्याः उपभोक्तारः न सन्ति तदतिरिक्तं प्रारम्भिकप्रचारः पर्याप्तः नासीत्, अतः अस्माकं कृते प्रथमदिवसस्य प्रदर्शनानन्तरं उच्चस्थानं दातुं कठिनम् आसीत् प्रतिष्ठा तुल्यकालिकरूपेण औसतम् आसीत्। अतः वयं केवलं चलच्चित्रसङ्ख्यां न्यूनीकर्तुं शक्नुमः स्मः अधिकं चलच्चित्रस्य समयसूची नास्ति” इति ।
जिओ याङ्ग, अयुङ्गा, गुली नाझा इत्येतयोः नूतनं चलच्चित्रं "entering and entering peace" इत्येतत् अपि तथैव लज्जाजनकस्थितौ अस्ति । ३० सेप्टेम्बर् दिनाङ्के चलच्चित्रस्य प्रदर्शनात् आरभ्य चलच्चित्रस्य समयनिर्धारणस्य दरः न्यूनः अस्ति, तथा च यतः बक्स् आफिसः अनेकदिनानि यावत् उल्टावस्था अस्ति, तस्मात् चलच्चित्रस्य समयनिर्धारणस्य दरः पुनः पुनः न्यूनः अभवत् अक्टोबर्-मासस्य ३ दिनाङ्के १४:१४ वादनपर्यन्तं चतुर्थे दिने अस्य चलच्चित्रस्य बक्स् आफिसः केवलं १.२२८३ मिलियनं, चलच्चित्रस्य समयसूची-दरः केवलं २.१% आसीत्, बक्स्-ऑफिस-भागः केवलं ०.७% आसीत् गम्भीरः।
नाट्यप्रबन्धकः प्रबन्धकः झू इत्यनेन चलच्चित्रस्य न्यूननिर्धारणदरस्य कारणं "फीनिक्स नाट्यप्रबन्धकसूचकाङ्कः" इति विश्लेषितं यत् "चलच्चित्रस्य विधा अस्पष्टा अस्ति, हास्यं भवति चेदपि हास्यं न भवति, अपि च अतीव सनसनीभूतम् अस्ति । प्रेक्षकाः एतादृशस्य अत्यन्तं रुचिं न लभन्ते of tear-jerking film मम रुचिः अस्ति, परन्तु अहम् अद्यापि किमपि अधिकं रोमाञ्चकं आनन्ददायकं च द्रष्टुम् इच्छामि यत् प्रतिष्ठा औसतं भवति, विशेषतया उत्तमं न, तथा च प्रबलतारकाः नास्ति, अतः तत् वस्तुतः कठिनम् अस्ति उद्योगात् बहिः गन्तुं” इति ।
पूर्वं "फीनिक्स थिएटर मैनेजर इंडेक्स" इत्यनेन नूतनानां राष्ट्रियदिवसस्य चलच्चित्रेषु बक्स् आफिसस्य विषये भविष्यवाणीं कर्तुं अनेके नाट्यप्रबन्धकाः आमन्त्रिताः आसन् yuan, द्वितीयस्थानं च "सुरक्षा" आसीत् "अनुमानितं बक्स् आफिस ५७ कोटिः, तृतीयस्थानं च "पाथ् आफ् फायर" इत्यस्य बक्स् आफिस ५५ कोटिः भविष्यति, तदनन्तरं "क्राइसिस् लाइन" ४५ कोटिः, " इति । ७४९ ब्यूरो" ४३० मिलियन, "पाण्डा प्रोजेक्ट" २३ कोटि, तथा "ब्रेकिंग गुड गायस्" १.८ १० कोटि ।