समाचारं

एकः ब्लोगरः एकः एव ऐलाओ पर्वतं गत्वा "बहुसंख्येन उग्रपशूभिः लक्षितः"? तत्र प्रवृत्तः व्यक्तिः प्रतिवदति स्म यत् इदं वृक्षस्य मूलम् अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव douyin ब्लोगरस्य "shandui painting materials" इत्यस्य सामग्रीसङ्ग्रहार्थं ऐलाओ पर्वतस्य एकलयात्राद्वयं कृत्वा भिडियो नेटिजनानाम् ध्यानं आकर्षितवन्तः। यतो हि भिडियोमध्ये वने बहवः छायायुक्ताः दृश्याः सन्ति, अनेके नेटिजनाः मन्यन्ते यत् ब्लोगरः "दुष्टपशुना लक्षितः अस्ति", "साहसिकं भयानकचलच्चित्रं पश्यन् इव अनुभूयते", "भवन्तः ऐलाओ पर्वतं गन्तुं साहसं कुर्वन्ति, किं क... स्वामी"... …

युन्नान्-गुइझोउ पठारस्य हेङ्गडुआन् पर्वतस्य च विभाजनरेखायाः पारं ऐलाओ पर्वतः प्रायः ४०० किलोमीटर् यावत् विस्तृतः अस्ति, वायव्यतः दक्षिणपूर्वपर्यन्तं च प्रचलति इति कथ्यते अत्रत्यः भूभागः जटिलः, मौसमः परिवर्तनशीलः, वनं सघनं, विविधजातीयवनपशवः च वितरिताः सन्ति एतस्य अद्वितीयस्य आकर्षणस्य कारणात् ऐलाओ पर्वतः अनेकेषां नेटिजनानाम् मनसि "निषिद्धस्थानं" अभवत् । ऐलाओ पर्वतस्य एकलयात्रायाः चिन्तायाः विषये अक्टोबर् २ दिनाङ्के "सन्दोरी पेंटिङ्ग् मटेरियल्स्" इति ब्लोगरः ड्यूट् न्यूज् इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्तवान् यत् मोबाईलफोनचित्रस्य दुर्गुणतायाः कारणात् शङ्कितानां वन्यजीवानां बहवः चित्राणि सन्ति वस्तुतः प्रकाशस्य छायायाः च समस्यायाः कारणतः .

संवाददाता ज्ञातवान् यत् "yantori painting materials" इत्यस्य संचालनं yunnan yamatori painting materials co., ltd. यदा हेमिमोर्फाइट्-खण्डान् अन्वेष्टुं ऐलाओ-पर्वतं गच्छति स्म तदा झाङ्ग-जुन्जी-इत्यनेन एकं वीडियो-अभिलेखं गृहीत्वा उक्तं यत् सः वर्षद्वयात् पूर्वं ऐलाओ-पर्वते एकस्मिन् स्थाने गतः, अस्मिन् समये च बैलामु-वनक्षेत्रं प्राप्तुं मूलमार्गं पुनः स्वीकुर्यात् इति आवश्यकं मर्दितं अयस्कं ज्ञातव्यम्।

"अहं वस्तुतः ऋक्षाणां सम्मुखीकरणात् सर्वाधिकं भयभीतः अस्मि।" तस्मिन् एव काले "ऋक्षाः परितः सन्ति चेत् सावधानाः भवन्तु" इति चेतावनीचिह्नमपि तस्मिन् भिडियायां गृहीतम् । भिडियोस्य उत्तरार्धे झाङ्ग जुन्जी इत्यनेन सरोवरे रबरनौकायाः ​​नौकायानं कुर्वन् सहसा नीहारस्य सामना कृतः, येन भिडियो अपि अधिकं "खतरनाक" दृश्यते स्म

एतत् भिडियो प्रकाशितमात्रेण विभिन्नेषु अन्तर्जालमञ्चेषु उष्णचर्चा उत्पन्ना, अनेके नेटिजनाः अवदन् यत् तेषां शङ्का अस्ति यत् ते भिडियोमध्ये दुष्टपशुं दृष्टवन्तः इति

बहवः नेटिजनाः स्क्रीनशॉट् गृहीत्वा तस्य विषये उष्णतया चर्चां कृतवन्तः।

"किमर्थं ऋक्षः तस्य उपरि आक्रमणं न कृतवान्? यतः जले भयङ्करतराः वस्तूनि सन्ति, विशेषतः ऋक्षाः! त्वं द्विवारं अत्र आगतवान् "एतत् स्पष्टम्, ऋक्ष। एतावत् भयङ्करम्"... टिप्पणीक्षेत्रे नेटिजनाः बहवः "संदिग्धबिन्दवः" परिभ्रमन्ति स्म । केचन नेटिजनाः अपि मन्यन्ते यत् ब्लोगरेन सम्मुखीकृताः "जले बृहत्जीवाः" "जलप्रलय-अजगरस्य" वंशजाः सन्ति तथा च ब्लोगरस्य नीहारेन सह आकस्मिकं सम्मुखीकरणं "जलप्रलय-अजगरस्य" कारणेन अभवत् इति

नेटिजनाः चित्राणि परितः कृत्वा ऋक्षाः सर्पाः वा इत्यादीनां वन्यजीवानां सूचनं कृतवन्तः ।

"अन्ध-अनुमानं मा कुरुत, ते सर्वे वृक्षमूलानि सन्ति।" . "इदं केवलं कच्चामालस्य अन्वेषणस्य कार्यस्य अभिलेखः एव। सम्पादनस्य जालभावः अस्ति, एतावन्तः रहस्यपूर्णाः विषयाः अपि नास्ति।"