2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् २ दिनाङ्के सायं मिसियस् क्वाण्टम् टेक्नोलॉजी फाउण्डेशन इत्यनेन आयोजिते पत्रकारसम्मेलने क्वाण्टम् संचारक्षेत्रे अन्तर्राष्ट्रीयप्रसिद्धौ वैज्ञानिकौ - स्विट्ज़र्ल्याण्ड्देशस्य जिनेवाविश्वविद्यालयस्य जर्मनीदेशस्य कोन्स्ट् विश्वविद्यालयस्य च प्रोफेसरः निकोलस् गिसिन्, तथा च... यूके-देशस्य ब्रिस्टल्-विश्वविद्यालयः जॉन्-रारिटी-इत्यस्य २०२३ तमे वर्षे मिसियस्-क्वाण्टम-पुरस्कारेण पुरस्कृतः, यत् तेषां महत्त्वपूर्णं योगदानं दत्त्वा प्रारम्भिक-क्वाण्टम-कुंजी-वितरण-प्रयोगेषु ऑप्टिकल-फाइबरस्य उपयोगेन कृतम्
तस्मिन् दिने आयोजिते ऑनलाइन-पत्रकारसम्मेलने चीनीयविज्ञान-अकादमीयाः शिक्षाविदः, चीनीय-विज्ञान-अकादमीयाः क्वाण्टम्-सूचना-संस्थायाः क्वाण्टम्-विज्ञान-प्रौद्योगिकी-नवीनीकरण-संस्थायाः निदेशकः च प्रोफेसरः पान-जियान्वेइ-इत्यनेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन विशेषतया उक्तं यत्... क्वाण्टम-सञ्चारस्य क्षेत्रे, अपेक्षा अस्ति यत् निकटभविष्यत्काले क्वाण्टम-रिले-इत्यस्य उपयोगः भविष्यति तथा च क्वाण्टम-नक्षत्रेषु प्रमुखाः प्रौद्योगिकी-सफलताः प्राप्ताः ।
पान जियानवेई इत्यनेन उक्तं यत् चीनीयदलः क्वाण्टम-रिले-प्रौद्योगिक्याः शोधं कुर्वन् अस्ति यत् सहस्राणि किलोमीटर्-पर्यन्तं क्वाण्टम्-सञ्चारस्य समर्थनं कर्तुं शक्नोति यत् आगामिषु ५-६ वर्षेषु दीर्घदूर-अन्तर-नगरीय-आप्टिकल्-फाइबर-क्वाण्टम-संचरणस्य साकारीकरणं करिष्यति, यथार्थस्य प्रत्येकं कोणं स्पृशति, साकारं च करिष्यति क्वाण्टम संचारः बृहत्-परिमाणेन संजालकवरेजः।
तदतिरिक्तं चीनीयदलं क्वाण्टम्-नक्षत्राणां अध्ययनमपि कुर्वन् अस्ति । पान जियान्वेई इत्यस्य भविष्यवाणी अस्ति यत् आगामिवर्षपर्यन्तं चीनदेशः द्वौ त्रीणि न्यूनकक्षायुक्तानि उपग्रहाणि प्रक्षेपयिष्यति, ये २०२७ तमे वर्षे प्रक्षेपितेन १०,००० किलोमीटर् उच्चकक्षायुक्तेन क्वाण्टम् उपग्रहेण सह नक्षत्रसमूहं निर्मास्यन्ति, तथा च तन्तु-आधारित-क्वाण्टम्-सञ्चार-जालेन सह संयोजिताः भविष्यन्ति वैश्विकं क्वाण्टम् संजालसेवाः प्रदातुं शक्नुवन्ति। "एतत् आगामिषु ५ तः १० वर्षेषु साकारं भविष्यति इति अपेक्षा अस्ति, वयं च यथार्थतया व्यावहारिकं किमपि प्रदास्यामः।"
चीनदेशे क्वाण्टम्-सञ्चार-उपयोक्तारः तीव्रगत्या वर्धन्ते इति सः अजोडत् । चीनस्य बृहत्तमा दूरसञ्चारकम्पनी चीनदूरसञ्चारस्य गतवर्षस्य अन्ते यावत् ३० लक्षं क्वाण्टम्सञ्चारस्य अन्त्यप्रयोक्तारः आसन्, अस्मिन् वर्षे च एषा संख्या ५० लक्षं अधिका भविष्यति इति अपेक्षा अस्ति
शङ्घाई दूरसंचारस्य अनुसारं शङ्घाई क्षेत्रे प्रथमं घरेलुवाहक-श्रेणीयाः वाणिज्यिक-क्वाण्टम्-कुंजी-वितरण-जालं निर्मितम् अस्ति, यत् १० लक्षात् न्यूनं न उपयोक्तृक्षमतां समर्थयितुं शक्नोति अस्य वर्षस्य अन्ते चीनदूरसंचारः देशस्य १०-१५ नगरेषु क्वाण्टम् महानगरीयजालं परिनियोजयिष्यति भविष्ये क्रमेण मोजी क्वाण्टमसञ्चार उपग्रहेण सह सम्बद्धः भविष्यति आकाशं, अन्ततः स्वर्गं पृथिवीं च एकीकृत्य क्वाण्टम् संचारजालं निर्मास्यति ।
क्वाण्टम् सूचनाप्रौद्योगिक्याः तीव्रविकासः द्वितीयक्वाण्टमक्रान्तिस्य उदयं चिह्नयति । २०२३ तमे वर्षे मिसियस् क्वाण्टम् पुरस्कारं प्राप्तः प्रोफेसरः निकोलस् गिसिन् संचारक्षेत्रे क्वाण्टम्-प्रौद्योगिक्याः व्यावसायिकीकरणं कृतवान् प्रथमेषु वैज्ञानिकेषु अन्यतमः अस्ति, तथा च प्रयोगात्मक-क्वाण्टम्-क्रिप्टोग्राफी-क्षेत्रेषु तथा मानक-दूरसञ्चार-ऑप्टिकल्-फाइबर-दीर्घ-दूर-क्वाण्टम्-सञ्चारस्य क्षेत्रेषु योगदानं दत्तवान्
"निकोलस गिसिन् न केवलं क्वाण्टम् क्रिप्टोग्राफी इत्यस्य प्रारम्भिकप्रयोगकर्तृषु एकः विशालकायः आसीत्, सः स्वस्य यशस्वी करियरस्य कालखण्डे अन्ये बहवः बाधाः अपि भङ्ग्य प्रथमा यथार्थतया सफला क्वाण्टम् व्यावसायिकीकरणकम्पनीम् अस्थापयत्, अन्तर्राष्ट्रीयविशेषज्ञनिर्णायकमण्डलस्य सदस्यत्वेन कनाडादेशस्य क्वाण्टम् वैज्ञानिकस्य स्थापनां कृतवान् , इति सः टिप्पणीं कृतवान् ।
स्विस-क्वाण्टम्-समितेः नूतन-अध्यक्षत्वेन गिसिन् विगत-कतिपयेषु दशकेषु स्विट्ज़र्ल्याण्ड्-देशः अन्तर्राष्ट्रीय-क्वाण्टम्-सञ्चार-प्रौद्योगिक्याः अग्रणीः भवितुं धक्कायति सः यत् क्वाण्टम् प्रौद्योगिकी कम्पनी id quantique स्थापितवान् तत् प्रथमतया क्वाण्टम् एन्क्रिप्शन प्रौद्योगिक्याः व्यावसायिकीकरणं कृतवती अधुना कम्पनी दक्षिणकोरियायाः sk इत्यनेन सह सैमसंग स्मार्टफोनानां कृते यादृच्छिकसङ्ख्या जनरेटर् इत्यनेन सुसज्जितानि चिप्स् प्रदातुं कार्यं कुर्वती अस्ति।
गिसिन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् आईडी क्वाण्टिकस्य व्यावसायिकपदचिह्नं सम्पूर्णे यूरोपे एशियायां च प्रसृतम् अस्ति। उदाहरणार्थं पोलैण्ड्-दक्षिणकोरिया-देशयोः क्रमशः १७०० किलोमीटर्-८०० किलोमीटर्-पर्यन्तं क्वाण्टम्-जाल-विश्वसनीय-नोड्-इत्येतत् कार्यान्वितम् अस्ति, तथा च सिङ्गटेल्-देशे सिंगटेल्-सहकारेण प्रथमं विशुद्धरूपेण वाणिज्यिक-क्वाण्टम्-सञ्चार-कुंजी-वितरण-जालं स्थापितं अस्ति
गिसिन् इत्यस्य मतेन क्वाण्टम्-प्रौद्योगिक्याः प्रगतिः विश्वस्य वैज्ञानिकानां सहकार्यात् आदानप्रदानात् च अविभाज्यः अस्ति । "अधुना बहवः देशाः क्वाण्टम्-प्रौद्योगिकीम् प्राथमिकतारूपेण मन्यन्ते, भवेत् तत् चीन-देशः, अमेरिका-देशः वा स्विट्ज़र्ल्याण्ड्-देशः वा, "वयं पान-जिआन्वेइ-नेतृत्वेन चीनीय-क्वाण्टम्-दलेन सह अपि अधिक-वैज्ञानिकक्षेत्रेषु सहकार्यं कर्तुं प्रतीक्षामहे।" भविष्यम् ।
पान जियान्वेई अवदत् यत् - "चीनदेशः क्वाण्टमक्षेत्रे अन्तर्राष्ट्रीयसहकार्याय अतीव मुक्तः अस्ति तथा च अधिकानि अन्तर्राष्ट्रीयविनिमयं कर्तुं इच्छुकः अस्ति। वयम् आशास्महे यत् अधिकानि क्वाण्टम-उपग्रहान् प्रक्षेपणानन्तरं वयं क्वाण्टम्-नक्षत्राणां कथं यथोचितरूपेण निर्माणं कर्तुं क्वाण्टम-नक्षत्राणां उपयोगं च कथं कर्तव्यम् इति विषये अधिकानि चर्चां कर्तुं शक्नुमः प्रौद्योगिकी सर्वेषां मानवजातेः लाभाय” इति।
अस्मिन् समये पुरस्कारं प्राप्तवान् प्रोफेसरः जॉन् रेरिटी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् "यद्यपि वैज्ञानिकानां मध्ये किञ्चित् स्पर्धा अनिवार्यतया भविष्यति तथापि एषा स्पर्धा मैत्रीपूर्णा स्पर्धा एव। तकनीकीसमस्यानां समाधानं साझां कृत्वा वयं विज्ञानं प्रौद्योगिक्यां च प्रगतिम् अकरोमः। शीघ्रं।" विकासः।"
परन्तु वैज्ञानिकविनिमयाः प्रौद्योगिकीप्रगतिं प्रवर्धयन्ति चेदपि वाणिज्यिकस्तरस्य बाधाः अपि सम्मुखीभवन्ति इति अपि सः अवदत्। "विशिष्टव्यापारचिन्ता अपि एतादृशे सहकार्यं बाधितुं शक्नोति। एकदा प्रौद्योगिकी व्यावसायिकीकृता भवति तदा जनाः प्रौद्योगिकीं स्वतन्त्रतया साझां कर्तुं न इच्छन्ति स्यात् दुर्लभता अवदत्, "एषः अपि एकः पक्षः अस्ति यः अन्तर्राष्ट्रीयसहकार्यं प्रभावितं करोति।