2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूजः - बीजिंग-रोगनियन्त्रण-निवारणकेन्द्रस्य आधिकारिकलेखानुसारं बहिः भोजनं कुर्वन् भोजनस्य स्वच्छतायाः विषये ध्यानं दत्तव्यम् : शरदऋतौ वायुः कुरकुरा भवति तथा च तापमानं उपयुक्तं भवति अनेके जनाः अवकाशदिनानां लाभं गृहीत्वा ज्ञातिजनानाम् आमन्त्रणं करिष्यन्ति तथा मित्राणि गच्छन्त्याः यात्रायै।
बीजिंगरोगनियन्त्रणनिवारणं च भवन्तं स्मारयति यत् शरदऋतुः अद्यापि आन्तरिकसंक्रामकरोगाणां उच्चप्रसङ्गस्य ऋतुः अस्ति कृपया यात्रायाः समये आहारसुरक्षायाः विषये ध्यानं दत्तव्यं तथा च "अतिसारः" भवतः सुखदः मनोदशां प्रभावितं न करोतु।
1. भोजनात् पूर्वं, शौचालयस्य उपयोगानन्तरं, भोजनस्य स्पर्शात् पूर्वं च हस्तप्रक्षालनं कुर्वन्तु यदा हस्तप्रक्षालनं असुविधा भवति तदा हस्तस्वच्छतां उत्तमं कर्तुं स्वच्छतां कुर्वन्तु।
2. क्वाथं वा शीशीजलं वा पिबेत्, न तु कच्चं जलम्।
3. शूकर-मेष-पशु-आदीनि कच्चानि मांसानि, मत्स्य-घोंघा-आदीनि जलजन्यपदार्थानि च न खादन्तु।
4. खादितुम् औपचारिकभोजनसंस्थाः चिनुत, उष्णव्यञ्जनानि भोजनानि च खादितुम् प्रयतध्वम्।
5. उत्पादनतिथिं, गुणवत्ताप्रमाणपत्रं वा निर्मातारं विना भोजनं न क्रीणीत वा न खादन्तु।
6. यदि भवतः जठरान्त्रस्य लक्षणं भवति यथा वमनं अतिसारः वा तर्हि चिकित्सायै जठरान्त्रचिकित्सालयं गच्छन्तु, रोगी च विद्यालयं न गच्छन्तु।
स्रोतः सीसीटीवी डॉट कॉम