समाचारं

फाङ्गशान्-नगरस्य हुआङ्गशाण्डियन-ग्रामस्य "दरिद्रपर्वतग्रामात्" "समृद्धग्रामः" इति प्रतिहत्या ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्गशाण्डियन-ग्रामः फाङ्गशान्-मण्डलस्य मध्ये स्थितः अस्ति, तस्य नामकरणं ग्रामस्य ईशानदिशि स्थितस्य हुआङ्ग्यान्-पर्वतस्य नामधेयेन अभवत् । १९५०-१९६० तमे दशके ग्रामजनानां उत्पादनस्य जीवनस्य च सुविधायै ग्रामे जनानां स्कन्धेषु वहितुं "टोकरी-दुकानम्" निर्मितवान्, समर्पण-प्रतिबद्धतायाः, दृढतायाः च प्रतीकं टोकरी-भावनाम् अङ्गीकृतवान् १९९० तमे दशके हुआङ्गशण्डियान् ग्रामः अद्यापि दरिद्रः ग्रामः आसीत् ग्रामजनानां रोजगारस्य दरः, आयः च अतीव न्यूनः आसीत्, ग्रामे सर्वे बलिष्ठाः मजदूराः कार्यं कर्तुं बहिः गच्छन्ति स्म । अधुना "टोकरी-पृष्ठपोषक-जनानाम्" नूतन-पीढीयाः नेतृत्वे ग्रामजना: विशालेषु उज्ज्वल-भवनेषु गत्वा पर्यटनेन समग्रग्रामे यत् अद्भुतं जीवनं आनयत् तस्य आनन्दं लभन्ते |.
पर्वतान् उद्घाट्य कारखानानि निर्माय सम्पूर्णं ग्रामं समृद्धं भवतु
झाङ्ग जिंगगाङ्गः हुआङ्गशाण्डियनग्रामस्य मूलनिवासी अस्ति तथा च "टोकरी-समर्थन-जनानाम्" नूतन-पीढीयाः प्रतिनिधिः अस्ति कतिपयैः ग्रामजनैः सह पाषाणपट्टिकाः, स्थानीयविशेषताः इत्यादयः नगरे आनीताः, गृहनिर्माणार्थं निर्माणसामग्रीः ग्रामं प्रति आनीताः, अतः जीवनस्तरस्य उन्नतिः अभवत् २००१ तमे वर्षे झाङ्ग जिंगगाङ्गः ग्रामे सीमेण्टकारखानम्, स्लेट्-कारखानम् च उद्घाटितवान्, आधुनिकसीमेण्ट-उत्पादन-रेखाः प्रवर्तयति स्म, परिवहनस्य, वाहन-मरम्मतस्य, वाणिज्यिक-सेवानां च तीव्र-विकासस्य प्रचारं कृतवान् ग्रामः सः अर्जितस्य धनस्य उपयोगं कृतवान् ग्रामजनाः नलजलेन सह सम्बद्धाः केबलटीवी च स्थापितवन्तः ग्रामजनानां जीवनं सुदृढं भवति।
हरितजलं हरितपर्वताश्च सुवर्णरजतपर्वताः |
वर्षाणां खननेन पर्वताः विध्वस्ताः अभवन् । राष्ट्रीयनीति-आह्वानस्य प्रतिक्रियारूपेण तथा च ग्रामस्य दीर्घकालीन-विकासस्य विचारं कृत्वा, २००६ तमे वर्षात् आरभ्य, अनेकेषां सर्वेक्षणानाम् अनन्तरं, "टोकरी-समर्थक-जनानाम्" नूतन-पीढी ग्रामं संसाधन-आधारित-उद्योगान् बन्दं कर्तुं आह्वयति स्म, गृह्णीयात् पारिस्थितिकपर्यटनस्य परिवर्तनं विकासं च कर्तुं नेतृत्वं कुर्वन्ति, तथा च पो फेङ्ग रिजः एकः पायलट् परियोजना अस्ति, यत्र प्राकृतिकदृश्यानां उपयोगेन संयुक्तरूपेण हुआङ्गशण्डियनग्रामः पोफेङ्गलिंग् दृश्यस्थानस्य निर्माणं भवति अधुना अस्य दृश्यस्थलस्य कुलक्षेत्रं प्रायः २००० एकर् अस्ति, वार्षिकः पोफेङ्ग्लिङ्ग्-लालपत्रमहोत्सवः च अस्मिन् नगरे सुप्रसिद्धः अस्ति । क्षियाङ्गशान्-नगरस्य सुन्दरदृश्यात् भिन्नः, यत्र "सर्वः पर्वताः रक्ताः सन्ति, वनानि च रञ्जितानि सन्ति", पोफेङ्ग्लिङ्ग्-नगरस्य "मध्यभागे रक्तपत्राणि हरितपत्राणि च सन्ति, वर्णाः च आकाशे नृत्यन्ति", रक्तः, पीतः, हरितः च , नीलगगनस्य श्वेतमेघानां च विरुद्धं प्रतिबिम्बयन् गुलाबी कृष्णा च अद्वितीयं सौन्दर्यं प्रस्तुतं करोति।गृहं निवृत्तं कृत्वा विशेषं b&b निर्मायताम्
२०१२ तमे वर्षे हुआङ्गशाण्डियान्-ग्रामे प्रचण्डवृष्ट्या ग्रामजनानां ९०% गृहाणि जलप्लावितानि अभवन्, जलप्रलयेन ग्रामस्य सर्वाणि आधारभूतसंरचनानि प्रायः नष्टानि अभवन् । सर्वेषां वर्गानां साहाय्येन ग्रामजनानां संयुक्तप्रयत्नेन च २०१६ तमस्य वर्षस्य वसन्तऋतौ सर्वे ग्रामजनाः विशालेषु आरामदायकेषु नवीनभवनेषु प्रविष्टाः ततः परं "टोकरी-समर्थकजनानाम्" नूतनपीढी ग्रामजनानां कृते पुरातनग्रामस्य निष्क्रियसम्पत्त्याः उपयोगेन "दादीगृहम्", "हुआङ्गका हुआकाई" तथा "ताओये उपत्यका" इति ब्राण्ड्-सहितं विशेषतायुक्तानि b&b-गृहाणि निर्मातुं प्रेरितवती, तथा च सम्पूर्णस्य ग्रामस्य श्रमशक्तिः शतप्रतिशतम् कार्यरतम् अस्ति। विगतवर्षद्वये हुआङ्गशाण्डियान्-ग्रामः अस्य प्रवृत्तेः लाभं गृहीत्वा ७० तः अधिकानि अद्वितीय-गृहवासस्थानानि निर्मितवान् ये पर्वतानाम्, जलस्य, विषादपूर्णतायाः च समीपे सन्ति ग्रामे गृहस्थानां कुलसंख्या शतशः अभवत्
हुआङ्गशण्डियनग्रामे पृथिवीकम्पयन्तं परिवर्तनं, इको-पर्यटनस्य तीव्रविकासः च ग्रामात् बहिः कार्यं कुर्वन्तः युवानः अपि आकृष्टाः सन्ति, ते व्यावसायिकज्ञानेन सह स्वगृहनगरेषु प्रत्यागतवन्तः, नूतनानां ग्रामीणक्षेत्राणां निर्माणे निवेशं च कृतवन्तः हुआङ्गशाण्डियन ग्रामस्य विकासाय महत् प्रभावः। २०२१ तमे वर्षे पश्चिमपर्वतीयक्षेत्रे अष्टग्रामाः, हुआङ्गशण्डियनग्रामस्य नेतृत्वे, राष्ट्रियग्रामीणपुनरुत्थानप्रदर्शनक्षेत्रपरियोजनानां प्रथमसमूहरूपेण अनुमोदिताः, येन पूर्णक्षेत्रस्य पारिस्थितिकपर्यटनस्य अवकाशउद्योगस्य च प्रतिमानं निर्मितम् यत्र युलान्शानपर्वतफेङ्गलिंगदृश्यक्षेत्रं core and characteristic boutique b&bs as the representative , ग्रामीण उद्योगानां पुनर्जीवनं त्वरितविकासस्य चरणे प्रवेशं कर्तुं शक्नोति।
२० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं "बैकपैकर्" इत्यस्य नूतनपीढी "दुर्बलमूलं दुर्बलमूलं च" युक्तस्य निर्धनग्रामात् हुआङ्गशाण्डियनग्रामं सुदृढपारिवारिकपृष्ठभूमियुक्तं सम्पन्नग्रामं कृत्वा पारिस्थितिकीपुनर्स्थापनं प्राप्तवान्, ग्रामजनानां आयं वर्धितवान् च... village collective assets मूल्यस्य संरक्षणेन, प्रशंसायाश्च औद्योगिकपरिवर्तनस्य हरितविकासस्य च नूतनः मार्गः उद्घाटितः अस्ति।
(डु जुआन्, चीन दैनिक बीजिंग रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया