समाचारं

चाइना ओपन महिलानां एकलक्वार्टरफाइनल् निर्धारितं करोति : १७ वर्षीयः उदयमानः तारा ग्राण्डस्लैमविजेता उपविजेता च प्रत्यक्षसंवादं झेङ्ग किन्वेन् चुनौतीं ददाति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य तृतीये दिने बीजिंग-समये चीन-ओपन-क्रीडायां महिला-एकल-क्रीडायाः शीर्ष-अष्ट-क्रीडकाः निर्धारिताः सन्ति, येषु चीन-देशस्य द्वौ खिलाडौ झेङ्ग-किन्वेन्, झाङ्ग-शुआइ च सन्ति १७ वर्षीयः उदयमानः तारा मीरा आन्द्रेवा स्वस्य सशक्तं प्रदर्शनं निरन्तरं कृत्वा क्वार्टर् फाइनल-क्रीडायां स्थानं प्राप्तवान् । ग्राण्डस्लैम्-विजेता सबलेन्का-ग्राण्डस्लैम्-उपविजेता मुखोवा च क्वार्टर्-फायनल्-क्रीडायां प्रत्यक्ष-संवादं करिष्यन्ति, उभौ अपि उष्ण-रूपेण स्तः, अयं मेल-अपः विशेषतया रोमाञ्चकारी अस्ति

शीर्षस्थाने स्थिता सबालेन्का केवलं १ घण्टा ०५ निमेषेषु १८ क्रमाङ्कस्य कीजं ६-४, ६-३ इति स्कोरेन पराजितवती, तस्याः करियरस्य तृतीयवारं चाइना ओपनस्य क्वार्टर्फाइनल्-पर्यन्तं, wta1000-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं च २३ तमे वारं प्राप्तवती चरितम्‌। । सबलेन्का सम्प्रति १५ क्रीडाविजयस्य क्रमं निर्वाहयति, सः करियरस्य उच्चतमं अभिलेखं बद्धवान् । तदनन्तरं सा चेकदेशस्य खिलाडी मुचोवा इत्यस्याः सामना करिष्यति। ग्राण्डस्लैम्-उपविजेता मुखोवा अपि उत्तमरूपेण अस्ति । एतावता मुचोवा अस्मिन् चाइना ओपन-क्रीडायां केवलं १२ क्रीडाः एव हारितवती, सा च निश्चितरूपेण सर्वशक्त्या सबलेङ्का-इत्यस्य उपरि आक्रमणं करिष्यति ।

१७ क्रमाङ्कस्य बीजस्य मीरा आन्द्रेवा अपि अतीव बलवती अस्ति, सा अपि प्रथमपरिक्रमे ओलम्पिकपराजयस्य सफलतया प्रतिशोधं कृत्वा ३१ क्रमाङ्कस्य लिनेट् ६-१, ६-३ इति स्कोरेन स्वीपं कर्तुं १ घण्टा १३ निमेषाः अभवन् . मीरा आन्द्रेवा इत्यस्याः उदयः भयंकरः अस्ति, तस्याः प्रगतिः खलु अतीव महती अस्ति, तस्याः वयसः अनुरूपं न परिपक्वतां दर्शयति, तदनन्तरं सा गृहे क्रीडन्तं झेङ्ग किन्वेन् इत्यस्य आव्हानं करिष्यति।

५ क्रमाङ्कस्य झेङ्ग किन्वेन् प्रथमं सेट् हारयित्वा पुनरागमनं सम्पन्नवती, ३४ क्रमाङ्कस्य अनिसिमोवां च २-१ इति स्कोरेन निर्मूलितवती, सा च अस्मिन् सत्रे तृतीयवारं, पञ्चमवारं च प्रतिद्वन्द्विनीं पराजितवती तस्याः करियरम्। अस्य क्रीडायाः माध्यमेन वयं झेङ्ग किन्वेन् इत्यस्याः प्रगतिम् अनुभवितुं शक्नुमः यदा सा पृष्ठतः अभवत् तदा झेङ्ग किन्वेन् अधीरः नासीत् तथा च तस्याः सेवाक्षमतायां सदैव सुधारः अभवत्, यत् गतिरोधं भङ्गयितुं महत्त्वपूर्णं शस्त्रम् अस्ति।

एतावता सर्वेषां शीर्ष-अष्ट-महिला-एकल-क्रीडायाः जन्म अभवत् : सबालेन्का वि.एस.मुखोवा, मीरा आन्द्रेवा वि.एस. क्वार्टर्-फाइनल्-क्रीडायां द्वौ प्रमुखौ मुख्यविषयौ स्तः प्रथमं यत् झेङ्ग-किन्वेन्-इत्यस्य गृहे पुनः सबालेन्का-क्रीडायाः सामना कर्तुं शक्यते वा, द्वितीयं च यत् झाङ्ग-शुआइ-इत्येतत् वाइल्ड्-कार्डरूपेण सेमीफाइनल्-क्रीडायां प्रवेशं कृत्वा स्वस्य सुहृद् गौफ्-इत्यनेन सह मिलितुं शक्नोति वा इति .वयं चीनीयक्रीडकद्वयं गृहे एव गन्तुं शक्नुवन्तः इति प्रतीक्षामहे।

चाइना ओपन-पुरुष-एकल-क्रीडायां पुरुष-युगल-क्रीडायां च विजेतारः निर्धारिताः आसन्, द्वितीय-क्रमाङ्कस्य अल्काराज्-इत्यनेन प्रथमं एकं सेट्-हारं कृत्वा क्रमशः द्वौ सेट्-विजेता, तथा च शीर्ष-बीज-विजेता, रक्षक-विजेता च सिनर्-इत्यनेन २-१ इति स्कोरेन विजयः प्राप्तः चाइना ओपन पुरुष एकल चॅम्पियनशिप। पुरुषयुगलक्रीडायाः अन्तिमपक्षे शीर्षबीजानां इटालियनसंयोजनः बोल्लेरी/वावासोरी तृतीयबीजस्य हेलिओवारा/पाटेन् इत्यस्य प्रतिशोधं सफलतया कृत्वा पुरुषयुगलविजेतृत्वं प्राप्तवान् चीन ओपनस्य पुरुष एकलस्य पुरुषस्य युगलस्य च अन्तिमस्पर्धाद्वयं ग्राण्डस्लैम् अन्तिमस्तरस्य स्पर्धा अस्ति इति वक्तुं शक्यते यत् अस्मिन् वर्षे चाइना ओपनस्य स्वर्णसामग्री विशेषतया अधिका अस्ति!