2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के प्रातःकाले बीजिंग-समये मेजर-लीग्-सॉकर-लीग्-क्रीडायाः ३५ तमे दौरस्य मध्ये इण्टर-मियामी-क्लबः गृहात् दूरं कोलम्बस्-क्रू-इत्यस्य आव्हानं कृतवान् । प्रथमार्धस्य ५ निमेषेषु मेस्सी द्विवारं गोलं कृतवान्, प्रतिद्वन्द्वीभिः सह १v२ क्रीडन्, २० मीटर् मुक्तकिकेन च विश्वं तूफानेन गृहीतवान् मेस्सी स्वस्य करियरस्य ४६ तमे उपाधितः केवलं शिलाक्षेपेण दूरम् अस्ति।
लीग-क्रमाङ्के इण्टर-मियामी-क्लबस्य ३१ क्रीडासु ६५ अंकाः, कोलम्बस्-क्रू-इत्यस्य ३० क्रीडासु ५७ अंकाः, एफसी-सिन्सिनाटी-क्लबस्य ३१ क्रीडासु ५६ अंकाः च सन्ति इण्टर मियामी इत्यस्य कृते यावत् यावत् ते कोलम्बस् क्रू इत्यस्य पराजयं कुर्वन्ति तावत् ते ८:३३ २०२४/१०/३ वादने २ क्रीडाः पूर्वं समर्थक-कवचम् (नियमित-सीजन-चैम्पियनशिप्) जितुम् अर्हन्ति
मेस्सी, सुआरेज्, बुस्केट्स्, अल्बा च चत्वारः सुपरस्टारः एकत्र आरब्धाः । २५ तमे मिनिट् मध्ये मेस्सी इत्यनेन सहकारिभिः सह सहकार्यं कृत्वा कन्दुकं पारितं तथापि लाइनमैन् आफ्साइड् इति सूचयितुं ध्वजं उत्थापितवान् ।
४५ तमे मिनिट् मध्ये इन्टर मियामी इत्यनेन गतिरोधः भङ्गः कृतः -
मेस्सी वक्षःस्थलेन कन्दुकं स्थगितवान्, वामपादेन च डुबकी मारितवान् सः लयस्य आवृत्तिस्य च उपयोगं कृत्वा दण्डक्षेत्रं भग्नवान्, ततः परं मेस्सी गोलकीपरस्य सम्मुखीभूय १-० इति स्कोरेन कन्दुकं कृतवान् !
गोलं कृत्वा मेस्सी उच्चैः उत्प्लुत्य उत्सवे मुष्टिं पम्पं कृतवान्! अस्मिन् सत्रे एमएलएस-क्रीडायां मेस्सी-इत्यस्य १६तमं गोलम् अस्ति (१५ सहायताः च) ।
एतत् लक्ष्यं पश्यन्तु तर्हि भवन्तः मेस्सी इत्यस्य सुपर क्षमतां दृष्ट्वा आश्चर्यचकिताः भविष्यन्ति:
अस्य सङ्गणकस्य सहचरस्य उपरि दीर्घः पासः कन्दुकं ५ मीटर् अधिकं दूरं उड्डीय प्रेषितवान् यत् कन्दुकं सटीकरूपेण अवतारयितुं नियन्त्रयितुं च भवतः दृढं पादकौशलं, कन्दुकस्य भावः, प्रत्याशा च आवश्यकी भवति । मेस्सी वक्षःस्थलेन कन्दुकं निवारयित्वा केवलं वामपादे एव निवारितवान् । प्रतिद्वन्द्वी दबावं कर्तुं अग्रे आगतः अपि मेस्सी इत्यस्य अतिद्रुतप्रतिक्रियावेगः, आवृत्तिः च प्रतिद्वन्द्वी कृते तालमेलं स्थापयितुं असम्भवं कृतवती ।
४५+५ तमे मिनिट् मध्ये मेस्सी इत्यनेन अन्यत् गोलं कृतम् - १.
लक्ष्यात् प्रायः २० मीटर् दूरे इण्टर मियामी इत्यस्य मुक्तकन्दुकम् अस्ति । मेस्सी इत्यस्य वामपादस्य वक्रकन्दुकं कोलम्बस-क्रीडकानां विरलभित्तिं गत्वा सीधा गोलस्य अन्धकोणे गतः, ततः इन्टर-मियामी-इत्यस्य अग्रता २-० अभवत्! मेस्सी इत्यनेन बेकहम् इत्येतम् अतिक्रम्य रोनाल्डिन्हो इत्यस्य बद्धं कृत्वा ६६तमं फ्रीकिकं कृतम्!
मेस्सी बाहून् उद्घाट्य गरुड इव प्रसारितः पक्षः उड्डीयत। कन्दुकराजस्य पदानुसरणं कुर्वन्तः सङ्गणकस्य सहचराः दृश्यम् अत्यन्तं रोमाञ्चकारी आसीत् ।
३७ वर्षीयः मेस्सी अद्भुतः प्रभावशाली च अस्ति । तस्य पादकौशलं, कन्दुकनियन्त्रणक्षमता, शूटिंग्-सटीकता, चपलता... अद्यापि विश्वस्य सर्वोत्तमेषु अन्यतमम् अस्ति । एमएलएस-क्रीडायां १७ गोलानि, इण्टर-मियामी-क्रीडायां ३० गोलानि (दल-इतिहासस्य द्वितीयं, कम्पाना-क्रीडायां केवलं १ गोलं पृष्ठतः) ।