2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं एकेन आधिकारिकेन विदेशीयतैरणमाध्यमेन "पेरिस् ओलम्पिकस्य एकस्मिन् क्रीडने कः विजेता सर्वाधिकं प्रबलः अस्ति?" इति चयनं प्रारब्धवान्!! सौभाग्येन पेरिस-ओलम्पिक-क्रीडायाः पुरुषाणां १०० मीटर्-तैरण-अन्तिम-क्रीडायां चीन-देशस्य क्रीडकः पान झान्ले-इत्यनेन प्रथमस्थानं प्राप्तम् । मीडिया-माध्यमेन उक्तं यत् पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-क्रीडायाः आयोजनं सर्वाधिकं प्रतीक्षितेषु स्पर्धासु अन्यतमम् अस्ति सः प्रथमाङ्कः भवितुम् अर्हति इति न संशयः!
नेटिजन्स् टिप्पणीं कृतवन्तः यत् "अतिर्हतिः!" "पान झान्ले इत्यस्य उपलब्धिः ओलम्पिकस्य इतिहासे निश्चितरूपेण अभिलेखिता भविष्यति!" ." २००४ तमे वर्षे जन्म प्राप्य पान झान्ले पेरिस् ओलम्पिकस्य समये चीनीयतैरणदलस्य पुरुषाणां १०० मीटर् स्पर्धायाः नेता अभवत् । २०२४ तमे वर्षे विश्वजलक्रीडाप्रतियोगितायां पान झान्ले न केवलं पुरुषाणां १०० मीटर् मुक्तशैलीस्वर्णपदकं प्राप्तवान्, अपितु पुरुषाणां ४×१०० मीटर् फ्रीस्टाइल् रिले, पुरुषाणां ४×२०० मीटर् फ्रीस्टाइल रिले, पुरुषाणां महिलानां च ४× स्पर्धायां च विजयं प्राप्तवान् १०० मीटर् मुक्तशैली मिश्रित रिले।
फलतः पान झान्ले इत्यनेन एकस्मिन् सत्रे चीनदेशस्य पुरुषतैरणविजेतृत्वस्य संख्यायाः सन याङ्गस्य अभिलेखः ४ स्वर्णपदकैः भङ्गः कृतः । पान झान् पेरिस् ओलम्पिकस्य आनन्दं लभते
पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां सः ४६.४० सेकेण्ड् समयं तरितवान् नूतनं विश्वविक्रमं स्थापयति स्म, तथैव चीनीयतैरणदलम् अस्मिन् स्पर्धायां प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तुं अपि समर्थः अभवत् उल्लेखनीयं यत् पान झान्ले इत्यनेन साक्षात्कारे दबंगतया उक्तं यत् चीनीयतैरणदलस्य विषये प्रश्नं कुर्वन्तः विदेशीयक्रीडकानां कृते एतत् स्वर्णपदकं सर्वोत्तमप्रतिक्रिया अस्ति।
सः प्रकटितवान् यत् सः क्रीडायाः समये चाल्मर्स् इत्यस्मै नमस्कारं कृतवान्, परन्तु उत्तरः तस्य सर्वथा अवहेलनां कृतवान्, तथा च चीनीयदलस्य प्रशिक्षणकाले अमेरिकनक्रीडकः अलेक्सी जानी-बुझकर जले लुठितवान्, येन चीनीयदलस्य प्रशिक्षके जलं सिञ्चति स्म , अत्यन्तं उत्तेजकं च तिरस्कृतः । पश्चात् पुरुषाणां ४x१०० मीटर् मेड्ले रिले अन्तिमस्पर्धायां पान झान्ले जू जियायु, किन् हैयाङ्ग, सन जियाजुन् च सह मिलित्वा चीनीयदले अपरं स्वर्णपदकं योजितवान् स्पर्धायाः समये पान झान्ले अन्तिमपदं गृहीत्वा ४५.९२ सेकेण्ड् यावत् आश्चर्यजनकं समयं तरितवान्, चीनीयदलस्य अमेरिकीदलं सफलतया विपर्ययितुं स्वर्णपदकं च प्राप्तुं साहाय्यं कृतवान्
ओलम्पिकस्य अनन्तरं अन्तर्राष्ट्रीयतैरणजगति एकः आधिकारिकः मीडियासङ्गठनः swimswam इत्यनेन "व्यक्तिगत-कार्यक्रमेषु ओलम्पिक-विजेता-प्रभुत्वस्य श्रेणी" इति आयोजनं कर्तुं fina-बिन्दु-प्रणाल्याः उपयोगः कृतः, यत् मुख्यतया चॅम्पियनस्य fina-बिन्दुषु fina-बिन्दु-अन्तरेण च आधारितम् आसीत् चॅम्पियनस्य उपविजेतुः च मध्ये। अन्ते पुरुषाणां १०० मीटर्-विजेता पान झान्ले १०९९ अंकैः प्रथमस्थानं प्राप्तवान् । नेटिजनाः एकस्य पश्चात् अन्यस्य टिप्पणीं कृतवन्तः यत्, "पुरुषाणां १०० मीटर् स्पर्धायां पान झान्ले भयंकरः अस्ति!"
(दुकानदार लुओ) ९.