2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-समये इन्टर-मियामी-क्लबः कोलम्बस्-क्रू-इत्येतत् पराजय्य अस्य सत्रस्य मेजर-लीग्-सॉकर-लीग्-क्रीडायाः नियमित-सीजन-विजेतृत्वं प्राप्तवान्, मेस्सी-इत्यनेन द्विवारं गोलं कृत्वा स्वस्य करियरस्य ४६तमं चॅम्पियनशिपं प्राप्तवान् !
एमएलएस स्पर्धाव्यवस्था पञ्चानां प्रमुखलीगानां कृते भिन्ना अस्ति । परन्तु यदि भवान् नियमितसीजनस्य चॅम्पियनशिपं जितुम् अर्हति तर्हि गम्भीरं चॅम्पियनशिपं भविष्यति तथा च "समर्थकस्य कवचम्" इति ट्राफी भविष्यति ।
मेस्सी इत्यस्य द्विगुणप्रहारेन इन्टर मियामी कोलम्बस् क्रू इत्येतत् पराजितवान्, अस्य सत्रस्य नियमितसीजनस्य विजेता अभवत्, समयात् द्वौ दौरपूर्वं एतत् दलस्य इतिहासे प्रथमवारं अस्ति। तस्मिन् एव काले इयं द्वितीयं चॅम्पियनशिपम् अपि अस्ति यत् मेस्सी इत्यनेन इण्टर मियामी इत्यत्र सम्मिलितस्य अनन्तरं प्रथमा चॅम्पियनशिपः कोन्काकाफ् लीग् कपः आसीत् ।
एतावता क्लब-वृत्तौ मेस्सी ४० चॅम्पियनशिप्स् जित्वा एकं माइलस्टोन् प्राप्तवान्! तेषु सः बार्सिलोना-क्लबस्य कृते ३५ मुकुटं, पेरिस् सेण्ट्-जर्मेन्-क्लबस्य कृते ३ मुकुटं, इन्टर-मियामी-क्लबस्य कृते २ मुकुटं च प्राप्तवान् ।
६ राष्ट्रियदलचैम्पियनशिपैः सह मिलित्वा मेस्सी इत्यस्य करियरचैम्पियनशिपस्य कुलम् ४६ यावत् भवति, स्वस्य फुटबॉल-इतिहासस्य अभिलेखं ताजगीं निरन्तरं कुर्वन् अस्ति! आल्वेस् इतिहासे ४३ मुकुटैः द्वितीयस्थानं प्राप्नोति, मैक्सवेल्, इनिस्टा च उभौ ३७ मुकुटं प्राप्तवन्तौ, तृतीयस्थाने बद्धौ, पिके ३६ मुकुटैः पञ्चमस्थानं प्राप्तवान्
तदनुपातेन रोनाल्डो इत्यस्य करियरस्य कुलम् ३४ चॅम्पियनशिप्स् - चॅम्पियन्स् लीग् इत्येतत् विहाय, यत् फीफा-संस्थायाः न मान्यतां प्राप्नोति - मेस्सी इत्यस्य पृष्ठतः पूर्वमेव १२ मुकुटं पृष्ठतः अस्ति, विश्वकप-चैम्पियनशिप् अपि नास्ति रियाद्विक्ट्री इत्यत्र सम्मिलितस्य रोनाल्डो २ वर्षाणि यावत् सऊदी अरबदेशे किमपि चॅम्पियनशिपं न प्राप्तवान् ।
४६ करियर-उपाधिः
राष्ट्रियदलप्रतियोगिता (६ उपाधि) : १.
१ विश्वकपविजेता, २ अमेरिकाकपविजेता, १ यूरोपीय-अमेरिकनकपविजेता, १ ओलम्पिकस्वर्णपदकं, १ अण्डर२० विश्वकपविजेता
क्लब-चैम्पियनशिप (४०) : १.
१० वारं ला लिगा-विजेता (बार्सिलोना), ४ वारं चॅम्पियन्स् लीग-विजेता (बार्सिलोना), ७ वारं कोपा डेल् रे-विजेता (बार्सिलोना), ८ वारं स्पेन्-सुपरकप-विजेता (बार्सिलोना), ३ वारं क्लब-विश्वकप-विजेता ( बार्सिलोना), ३वारं यूरोपीयसुपरकपविजेता (बार्सिलोना), २वारं लीग् १ विजेता (पेरिस्), १वारं फ्रेंचसुपरकपविजेता (पेरिस्), १वारं कोन्काकाफकपविजेता (मियामी), १वारं एमएलएस नियमित ऋतुविजेता (मियामी) २.
मेस्सी इत्यस्य व्यक्तिगतसम्मानाः : १.
८ गोल्डन् ग्लोब पुरस्कार
७ वारं विश्वस्य फुटबॉलक्रीडकः
३ वारं यूईएफए वर्षस्य उत्तमः खिलाडी
९ वारं लालिगा-क्रीडायाः वर्षस्य उत्तमः खिलाडी
२ विश्वकपस्वर्णकन्दुकपुरस्काराः
२-वारं लॉरेयस् वर्षस्य पुरुषक्रीडकः