2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एमएलएस-नियमित-सीजनस्य उप-अन्तिम-परिक्रमे मेस्सी-नेतृत्वेन इन्टर-मियामी-दलः कोलम्बस्-क्रू-इत्यस्य दर्शनं कृतवान् ।
क्रीडायाः पूर्वं इन्टर मियामी ६५ अंकैः प्रथमस्थानं प्राप्तवान्, द्वितीयस्थाने स्थितस्य कोलम्बस् क्रू इत्यस्मात् ८ अंकैः अग्रे आसीत् अतः यावत् इन्टर मियामी अस्मिन् क्रीडने विजयं प्राप्नोति तावत् यावत् एमएलएस नियमितसीजनस्य चॅम्पियनशिपं द्वौ दौरपूर्वं जिगीषति! यतः कागदपत्रे इण्टर मियामी अधिकं बलिष्ठः अस्ति, तस्मात् क्रीडायाः पूर्वं ७०% अधिकाः प्रशंसकाः अतिथिरूपेण कोलम्बस् क्रू इत्यस्य पराजयं कृत्वा इन्टर मियामी इत्यस्य विश्वासेन परिपूर्णाः आसन्
प्रथमे अर्धे इन्टर मियामी अग्रतां प्राप्तवान् ४५ तमे मिनिट् मध्ये मेस्सी पृष्ठाङ्गणे स्वसहयोगिभ्यः उच्चं, प्लवमानं, द्रुतं च उपरि दीर्घं पासं प्राप्तवान् सः धावन् कन्दुकं अतिशयेन अवतारयितुं स्वस्य वक्षःस्थलस्य उपयोगं कृतवान्, ततः सः कन्दुकं भग्नवान् ball exquisitely in the middle of the penalty area to get rid of it ततः द्वौ रक्षकौ गोलकीपरस्य एकैकं सम्मुखीभूय शान्ततया गोलस्य अधः वामकोणे गोलिकाप्रहारं कृत्वा इन्टर मियामीं अग्रतां दत्तवन्तौ।
प्रथमार्धस्य ४५ तमे ५ तमे च मिनिट् मध्ये इन्टर मियामी इत्यनेन अग्रभागस्य वामभागे सुस्थापितं सेट् किकं प्राप्तम् सः प्रत्यक्षतया गोलं कृतवान् ततः शीघ्रमेव अन्तः पातितवान् लक्ष्यस्य अधः वामकोणं मारयन्, एषा पतितानां पत्राणां दुर्जेयः विश्वतरङ्गः अस्ति! विपक्षस्य गोलकीपरस्य प्रतिक्रिया नासीत् ।
द्वितीयपर्यन्तं प्रथमनिमेषे रोस्सी इत्यनेन दण्डक्षेत्रस्य दक्षिणतः अजेयः शॉट् कृत्वा कोलम्बस् क्रू इत्यस्य गोलं पुनः प्राप्तुं साहाय्यं कृतम् ।
निमेषद्वयानन्तरं सुआरेज् पेनाल्टी-क्षेत्रे शिरः-प्रहारेन सफलः भूत्वा इन्टर-मियामी-इत्यस्य अन्यं विजयं प्राप्तुं साहाय्यं कृतवान् ।
द्वादशनिमेषेभ्यः अनन्तरं एलेन् पेनाल्टी-क्षेत्रे हस्तकन्दुक-दोषं कृतवान् तथा च हेर्नान्डेज्-इत्यनेन पेनाल्टी-शॉट्-मध्ये सफलः भूत्वा कोलम्बस्-क्रू-क्लबस्य अन्यं गोलं प्राप्तुं साहाय्यं कृतवान्
निमेषत्रयानन्तरं कामाचोः अपराधस्य कारणेन रक्तपत्रं प्राप्तवान्, ततः सः निष्कासितः, कोलम्बस्-क्लू-क्लबस्य कृते एकः न्यूनः खिलाडी युद्धाय अवशिष्टः ।
८४ तमे मिनिट् मध्ये इन्टर मियामी गोलकीपरः कैलेण्डर् इत्यनेन साहसिकं रक्षणं कृतम्!
अन्ते इन्टर मियामी कोलम्बस् क्रू इत्यस्य पराजयं कृत्वा समयात् द्वौ दौरपूर्वं एमएलएस रेगुलर सीजन चॅम्पियनशिपं जित्वा! मेस्सी इत्यस्मै अभिनन्दनम्!