समाचारं

माइक्रोसॉफ्ट इटलीदेशे कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग् च विकसितुं ४.८ अब्ज डॉलरं निवेशयिष्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के प्राप्तानां समाचारानुसारं माइक्रोसॉफ्ट-संस्थायाः बुधवासरे उक्तं यत् उत्तर-इटली-देशस्य आधारभूत-संरचनायाः कृत्रिम-बुद्धि-विज्ञानस्य (ai), क्लाउड्-सञ्चालनस्य च सुदृढीकरणाय आगामिषु वर्षद्वये इटली-देशे ४.३ अरब-यूरो (४.८ अरब-डॉलर्) निवेशं कर्तुं योजना अस्ति

माइक्रोसॉफ्ट् इत्यनेन विज्ञप्तौ उक्तं यत् इटलीदेशे अद्यपर्यन्तं कम्पनीयाः बृहत्तमः निवेशः भविष्यति। एतेन उत्तर-इटली-मेघक्षेत्रं भूमध्यसागरीय-उत्तर-आफ्रिका-प्रदेशयोः दत्तांशकेन्द्रैः सह यूरोपे माइक्रोसॉफ्ट-संस्थायाः बृहत्तमेषु आँकडा-केन्द्रेषु अन्यतमं भविष्यति

माइक्रोसॉफ्टस्य उपाध्यक्षः राष्ट्रपतिः च ब्रैड स्मिथः बुधवासरे रोमनगरे इटलीदेशस्य प्रधानमन्त्री जियोर्जियो मेलोनी इत्यनेन सह मिलितवान् इति इटलीदेशस्य प्रधानमन्त्रिकार्यालयेन सूचनायां उक्तं यत् भूमध्यसागरे निवेशे इटलीदेशस्य डिजिटलस्थानं सुदृढं करिष्यति इति उपक्रमस्य स्वागतं करोति।

सोमवासरे मेलोनी अमेरिकीकोषस्य ब्लैकरॉक् इत्यस्य मुख्यकार्यकारीं लैरी फिङ्क् इत्यनेन सह मिलितवती यत् सः रोमनगरं गत्वा आँकडाकेन्द्राणां ऊर्जासंरचनानां च समर्थनस्य विषये चर्चां कर्तुं शक्नोति इति।

ब्लैक रॉक्, माइक्रोसॉफ्ट च गतमासे कृत्रिमबुद्धि-केन्द्रित-दत्तांशकेन्द्रेषु, कृत्रिम-बुद्धि-आपूर्ति-शृङ्खलासु, ऊर्जा-क्रयणे च निवेशार्थं ३० अरब-डॉलर्-अधिकस्य कोषस्य घोषणां कृतवन्तौ, यत् कोषः प्रथमं अमेरिकी-विपण्ये केन्द्रीक्रियते ततः अमेरिका-देशस्य भागीदार-देशेषु केन्द्रीभवति इति।

एआइ तथा क्लाउड् सेवानां माङ्गल्यं तीव्रगत्या वर्धमाना अस्ति, यत्र गेमिङ्ग् तथा ई-वाणिज्य इत्यादिषु विविधेषु उद्योगेषु कम्पनयः अनुकूलित एआइ मॉडल् (निर्णयार्थं प्रतिमानपरिचयस्य उपयोगं कुर्वन्ति कार्यक्रमाः) एकीकृत्य विभेदितानि उत्पादनानि प्रदास्यन्ति