2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ३ दिनाङ्के ब्लूमबर्ग् इत्यनेन कालमेव (अक्टोबर् २) ज्ञापितं यत् गूगलः मानवसदृशं तर्कं एआइ विकसितं करोति तथा च प्रगतेः दृष्ट्या openai इत्यस्य o1 मॉडलं गृह्णीयात् इति आशास्ति।
openai इत्यनेन अद्यैव chatgpt इत्यस्य o1-preview तथा o1-mini मॉडल् प्रवर्तयितवन्तः, ये मानवचिन्तनप्रतिमानानाम् अनुकरणं कर्तुं, सामान्यतर्कं प्राप्तुं, ai इत्यस्य "चिन्तनं" कर्तुं च शक्नुवन्ति
आईटी हाउस् इत्यनेन ब्लूमबर्ग् इत्यस्य उद्धृत्य उक्तं यत् गूगलः अपि सम्प्रति सामान्य-उद्देश्यस्य तर्कस्य एआइ-प्रतिरूपस्य कार्यान्वयनस्य सक्रियरूपेण प्रचारं कुर्वन् अस्ति एतत् एआइ-प्रतिरूपं गणितस्य, प्रोग्रामिंगस्य च संसाधने उत्तमम् अस्ति, परन्तु अधिकं प्रसंस्करणशक्तिं ऊर्जां च उपभोगयति
विषये परिचिताः जनाः अवदन् यत् openai इव गूगलः अपि मानवीयतर्कक्षमतायाः समीपं गन्तुं "thought chain prompts" इति प्रौद्योगिकीम् उपयोक्तुं प्रयतते गूगलेन अग्रणीप्रौद्योगिक्यां सॉफ्टवेयरं कतिपयसेकेण्ड् यावत् विरामं करोति ततः लिखितप्रोम्प्ट् प्रति प्रतिक्रियां ददाति, यदा तु पृष्ठभूमितः उपयोक्त्रेण अदृश्ये अनेके सम्बन्धितप्रोम्प्ट् विचार्य सर्वोत्तमरूपेण दृश्यमानस्य उत्तरस्य सारांशं ददाति
नवीनं प्रतिरूपं पदे पदे तर्कस्य लाभं लभते यत् प्रौद्योगिक्याः बहुप्रतिक्रियाणां विषये विचारं कर्तुं प्रेरयति तथा च समीचीनसमाधानं अन्वेष्टुं स्वयमेव वादविवादं करोति।
ब्लूमबर्ग् इत्यनेन उक्तं यत् गूगलः सामान्यतर्कस्य एआइ-प्रतिरूपे बहु पृष्ठतः नास्ति तथा च पूर्वमेव पर्याप्तं तान्त्रिक-भण्डारः अस्ति, लेखे विमोचनसमयस्य उल्लेखः न कृतः, केवलं गूगलेन विकसितं एआइ-प्रतिरूपं "आगामिषु कतिपयेषु" नूतनं प्रगतिम् करिष्यति इति प्रकाशितम् मासाः।" .