2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा वयं सर्वे जानीमः, वर्तमान-चिप्-निर्माणे, निर्माणे, पैकेजिंग्-परीक्षण-प्रक्रियासु, वास्तविक-दहलीजः चिप्-निर्माणम् एव ।
अतः विश्वे केवलं मुष्टिभ्यां निर्मातारः सन्ति ये 10nm तः न्यूनाः चिप् निर्माणप्रौद्योगिक्याः यथार्थतया निपुणाः सन्ति अनुमानं भवति यत् केवलं चत्वारि कम्पनयः सन्ति, यथा tsmc, samsung, intel, smic च
अन्येषां वेफर-फैब्-विषये तेषु 10nm तः अधः प्रक्रियासु प्रवेशस्य क्षमता आत्मविश्वासः च नास्ति यथा, globalfoundries तथा umc इत्यनेन कतिपयवर्षेभ्यः पूर्वं उक्तं यत् ते 10nm इत्यस्मात् अधः प्रक्रियासु प्रवेशं न करिष्यन्ति इति।
अमेरिकादेशः १०nm तः अधः उन्नतचिपनिर्माणप्रक्रियाः नियन्त्रयितुम् इच्छति, यतः चिप्स् कम्प्यूटिंग्शक्तिं प्रतिनिधियति, कम्प्यूटिंग्शक्तेः पृष्ठतः च प्रौद्योगिकी-आर्थिकक्षमता अस्ति
अतः कतिपयवर्षेभ्यः पूर्वं अमेरिकादेशेन चीनस्य चिप्-उद्योगे प्रतिबन्धः जारीकृतः यत् चीनस्य चिप्-निर्माण-क्षमतां १४nm-इत्यत्र ताडयितुम् इच्छति स्म, १४nm-इत्यस्मात् अधः प्रवेशं न कर्तुं च इच्छति स्म ।
एतादृशेषु परिस्थितिषु चीनस्य चिप् निर्माणस्य नेता एसएमआईसी इत्यनेन किं कर्तव्यं यत् अमेरिकादेशेन कृतस्य दमनस्य निवारणं कर्तुं शक्यते?
तस्मिन् समये केचन अनुमानं कृतवन्तः यत् एसएमआईसी परिपक्वप्रौद्योगिकीषु केन्द्रितः अस्ति, केचन अनुमानं कृतवन्तः यत् एतत् उन्नतप्रौद्योगिकीषु आक्रमणं कर्तुं केन्द्रीक्रियते, केचन अनुमानं कृतवन्तः यत् एतत् द्वयोः पादयोः उपरि गन्तुं शक्नोति इत्यादि
वर्तमानस्थितेः आधारेण एसएमआईसी इत्यनेन बहुकालपूर्वं विकल्पः कृतः, सम्प्रति च एसएमआईसी विश्वस्य तृतीयः बृहत्तमः वेफर फाउण्ड्री अभवत् तस्मिन् एव काले चिप्-आदेशाः मृदुतया, उन्नत-चिप् च प्राप्यन्ते उत्पादनक्षमता चिरकालात् विक्रीतवती अस्ति, मागः आपूर्तिं अतिक्रमति।
एसएमआईसी इत्यस्य विकल्पः अस्ति यत् उन्नतप्रक्रियासु सफलतां न त्यक्त्वा परिपक्वचिप् उत्पादनक्षमतायाः विस्तारः करणीयः ।
उत्पादनक्षमतायाः विस्तारस्य दृष्ट्या एसएमआईसी उत्पादनस्य विस्तारं निरन्तरं कुर्वन् अस्ति xiqing ६-इञ्च्, ८-इञ्च्, १२-इञ्च् प्रक्रियाणां कृते उत्पादनरेखाः आच्छादयति ।
उत्पादनक्षमतायाः निरन्तरविस्तारस्य कारणात् एव एसएमआईसी इत्यस्य राजस्वं निरन्तरं वर्धमानम् अस्ति, तस्य वेफर-शिपमेण्ट् अपि निरन्तरं वर्धमानः अस्ति अन्ततः २०२४ तमे वर्षे ग्लोबलफाउण्ड्रीज-यूएमसी-इत्येतत् अतिक्रम्य विश्वे तृतीयस्थानं दृढतया गृह्णीयात्
उन्नतप्रौद्योगिक्याः दृष्ट्या smic इत्यनेन 14nm तः finfet ट्रांजिस्टर प्रौद्योगिकी स्वीकृता, ततः अधः गमनम् अकुर्वत् अधुना यद्यपि smic इदानीं स्वस्य चिप् प्रौद्योगिकीम् न प्रकटयति तथापि विवेकशीलनेत्रेण सर्वे अवगच्छन्ति यत् kirin 9000s तथा kirin 9010 इत्येतयोः निर्माणं कथं जातम् , अद्यापि सर्वे अवगच्छन्ति यत् एतत् कियत् नैनोप्रौद्योगिकी अस्ति।
एसएमआईसी इत्यस्य सह-सीईओ इत्यनेन अपि पूर्वं उक्तं यत् एसएमआईसी इत्यस्य उन्नतचिप् उत्पादनक्षमता बहुकालपूर्वं गृहीता अस्ति, वर्षे च अतिरिक्तक्षमता न भविष्यति, वेफरस्य आपूर्तिः च माङ्गं अतिक्रमति
द्रष्टुं शक्यते यत् एसएमआईसी परिपक्वप्रक्रियाणां विकासं कुर्वन् अस्ति, वेफरस्य उत्पादनं वर्धयति, अधिकानि घरेलुचिपकम्पनीभ्यः चिप्स् निर्मातुं साहाय्यं करोति, तथैव आपूर्तिशृङ्खलायाम् अपि वर्धते उन्नतप्रक्रियाणां विकासं कृत्वा, अधोगतिषु सफलतां कृत्वा, अन्ततः सफलं भविष्यति!