2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वार्तालापप्रदर्शनस्य मञ्चे,
युवाभिः सह तस्य "सीमा नास्ति" ।
लेखकः वांग किन्यी
"भवन्तः किमर्थं मम साक्षात्कारं कर्तुम् इच्छन्ति?"
वीडियो-कॉल-मध्ये सः कृष्ण-रिम्-युक्तं चक्षुषीयुगलं, नील-शर्टं च धारयति स्म, अतीव सज्जनरूपेण दृश्यते स्म । अस्मिन् वर्षे ६४ वर्षीयः तस्य वार्तालापप्रदर्शनस्य मञ्चेन सह कोऽपि सम्बन्धः नास्ति इव ।
साक्षात्कारदिने शान्शान् "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इति विविधताप्रदर्शने स्पर्धां समाप्तवान् आसीत्, अग्रिमप्रदर्शनस्य सज्जतायै क्लबस्य अनुसरणं कृत्वा चाङ्गचुन्-नगरं गतः आसीत्
साक्षात्कारात् पूर्वं सः कक्षस्य द्वारं मन्दं पिधाय । पश्चात् अहं ज्ञातवान् यत् एतत् नाट्यगृहस्य विश्रामगृहम् अस्ति, तस्य युवानः वार्तालाप-प्रदर्शनस्य मित्राणि अपि पार्श्वे एव सुप्ताः आसन् "ते सम्भवतः गतरात्रौ द्वौ वा त्रयः वा वादनपर्यन्तं शयनं न कृतवन्तः, तेषां खादितुम्, पिबितुं च गन्तव्यम् आसीत्।" after the show. i was there early at that." यदा अहं निद्रां करोमि तदा जीवनस्य लयः सर्वथा असङ्गतः भवति।”
परन्तु वार्तालापप्रदर्शनस्य मञ्चे शान्शन् इत्यस्य मनसि भवति यत् तस्य युवानां च मध्ये "सीमा नास्ति" इति । सः विनोदं कृतवान् यत् तस्य पुत्रः वृद्धावस्थायां दंशति स्म, तस्य पत्नी च तस्य पुत्रस्य बिलानि दातुं क्रेडिट् कार्ड् उपयुज्यते स्म, सः च स्वस्य पेन्शनस्य उपयोगेन क्रेडिट् कार्ड् प्रतिदातुं शक्नोति स्म तस्मिन् समये केवलं चत्वारि संचारमाध्यमानि आसन्, "ताराः, दूरभाषाः, पत्राणि, स्वप्नाः च ..." इति ।
एतानि प्रदर्शनक्लिप्स् सामाजिकमाध्यमेषु बहुधा प्रसारितानि आसन्, येन सः शो इत्यस्मिन् नूतनः आसीत्, सः अन्तिमपर्यन्तं सफलतया गन्तुं शक्नोति स्म ।
· शान्शन (वामतः प्रथमः) नाट्यगृहे युवाभिः सह अस्ति।
शान्शनः शो इत्यस्य अन्तः बहिश्च सन्दर्भः अभवत् । शो इत्यस्मिन् एकः युवा प्रतियोगी अवदत् यत् शान्शन् मामा अन्यस्याः सम्भावनायाः कृते स्वनेत्राणि उद्घाटितवान्, यत् सः वृद्धः सन् अपि वार्तालापप्रदर्शनं दातुं शक्नोति इति। कार्यक्रमात् बहिः बहवः नेटिजनाः टिप्पणीं कृतवन्तः यत् निवृत्तेः अनन्तरं भिन्नं पुरातनं जीवनं जीवितुं स्वस्य अनुरागं च अन्वेष्टव्यम् इति। केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् शान्शनस्य कथनेन सः स्वमातापितृणां तेषां पीढीयाः च समीपं गतः। एतत् च सम्यक् उत्तरम् अस्माभिः दत्तम्।
शान्शनस्य विवरणं निम्नलिखितम् अस्ति ।
प्रेक्षकाः सम्यक् इति सर्वदा विश्वासं कुर्वन्तु
"तत् मया न अपेक्षितम्, शान्शनः पुरातनः क्रीडकः अस्ति एषः मम प्रथमपरिक्रमस्य उद्घाटनम् अस्ति।"
मया एतत् उद्घाटनं बहुवारं अफलाइन-रूपेण उपयुज्यते, यजमानः उद्घाटनात् पूर्वं विशेषतया मां परिचययिष्यति, मञ्चे आगन्तुं अग्रिमः व्यक्तिः किञ्चित् ताजाः मांसः इति च वदिष्यति। फलतः अहं क्षेत्रे आगतः, सर्वे अपि दृष्टवन्तः, अहो, शान्शनः पुरातनः क्रीडकः अस्ति। एतेन विपरीतता उत्पद्यते ।
पूर्वं मया "शान्शान् लाओ डेङ्गः" इति उक्तस्य अनन्तरं अहम् अपि अवदम् यत् "बैडु इत्यत्र अन्वेषणं कृत्वा अहं ज्ञातवान्। एतत् निष्पद्यते यत् लाओ डेङ्गः जनान् निर्दिशति ये वृद्धाः भवन्ति तदा अनैतिकाः भवन्ति। अतः अहं योग्यः नास्मि अहं युवा अस्मि इति कारणेन लाओ डेङ्ग इति उच्यते इति। एतत् हास्यं "हिमं भङ्गयितुं" प्रेक्षकान् हसितुं च उपयुज्यताम् पश्चात् तस्य विषये वक्तुं सुलभं भविष्यति, प्रेक्षकाः भवतः लयम् अनुसरिष्यन्ति।
परन्तु यदा अहं शो मध्ये आसम् तदा अहं अति घबरामि स्म, अतः अहं हाँ इति न अवदम्, सत्यं दृढतया च न उक्तवान्, वाक्यस्य उत्तरार्धं च न उक्तवान्
अहं त्रीणि चतुःशतानि वाराः अफलाइन-प्रदर्शनं कृतवान् अधुना सर्वथा न घबरामि, परन्तु ऑनलाइन-प्रदर्शनस्य भावः बहु भिन्नः अस्ति । विशेषतः पूर्वाभ्यासस्य समये प्रथमवारं एतादृशे औपचारिकशूटिंग्-दृश्ये प्रविष्टवान् तत्र सेट्-प्रकाशाः च आसन्, परन्तु प्रेक्षकाः न आसन् ।
प्रवेशमात्रेण अहं सर्वथा भ्रमितः अभवम्, वातावरणं सम्यक् नास्ति इति च अनुभूतवान् । निर्देशकः मां अवदत् यत् चिन्ता न कुर्वन्तु, सेट् मध्ये उपविश्य पर्यावरणेन परिचिताः भूत्वा शान्ताः भवेयुः। अनेकजनानाम् पूर्वाभ्यासं दृष्ट्वा मम मनसि सुस्थता अभवत् ।
· शान्शनः गृहे एव लिखति।
शो इत्यस्मिन् केचन हास्याः मम कृते पटकथालेखकेन परिवर्तिताः आसन्। यथा, "नाट्यगृहस्य स्वामिना मां ५० लक्षं व्यक्तिगतदुर्घटनाबीमा क्रेतुं पृष्टम्। यावत् किमपि भवति तावत् अहं दूतः भविष्यामि।" एतत् निष्पद्यते यत् मया यत् उक्तं तत् आसीत् यत् अहं ५० लक्षं युआन्-रूप्यकाणां जीवनबीमा क्रीतवन् अस्मि, "यथा अहं इदानीं रोगी सन् औषधं ग्रहीतुं न साहसं करोमि, मम प्रमुखस्य निराशायाः भयात्।
पटकथालेखकः मम कृते "एन्जेल् व्हील" इति परिवर्तयति स्म ।
यदा अहं पुत्रस्य वृद्धावस्थायाः निबलिंगस्य विषये उक्तवान् तदा अहं "पुत्रः अपुत्रः अस्ति तर्हि प्रेक्षकाः न हसन्ति" इति पङ्क्तिं योजितवान् । मया न अपेक्षितं यत् दृश्यम् एतावत् विस्फोटकं भविष्यति, सर्वे एतावत् गभीरं स्मरिष्यन्ति इति एतत् मम अपेक्षां अतिक्रान्तम्।
तदेव वार्तालापप्रदर्शनानां विषयः, भवद्भिः सर्वदा विश्वासः करणीयः यत् प्रेक्षकाः सम्यक् सन्ति। भवतः विचारः कियत् अपि उत्तमः भवेत्, यदि प्रेक्षकाः न हसन्ति तर्हि भवता कुत्रचित् त्रुटिः कृता स्यात्, अथवा भवता पर्याप्तं कार्यं न कृतम्, अथवा युवानः भवतः विषयं प्राप्तुं (अवगन्तुं) न शक्नुवन्ति। .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
केचन हास्याः अपि, अहं न जानामि यत् प्रेक्षकाः किमर्थं हसन्ति । यथा, अहं मम पुत्राय अवदम् यत् सः मां वाहनचालनं शिक्षितुं धनं दत्तवान् अहं चालनं शिक्षितवान्, सः च १० वर्षाणि यावत् चालितं जेट्टा-वाहनं nt$50,000 मूल्येन विक्रीतवान्। मया डिजाइनं कृतं मेमे मूलतः पृष्ठभागे आसीत्, "मम पत्नी मां पृष्टवती यत् चालनं कथं भवति, अहं च अवदम् यत् एतत् सुविधाजनकम् अस्ति, स्वामित्वं स्थानान्तरयितुं अपि मम आवश्यकता नास्ति" इति "५०,००० युआन् मूल्येन कारस्य विक्रयणं" केवलं मम पूर्वाभासः एव आसीत्, परन्तु यावत् अहं तावत्पर्यन्तं प्राप्तवान् तावत् दृश्यं पूर्वमेव विस्फोटितम् आसीत्, पश्चात् यत् घटितं तस्मात् अपि अधिकं
· शान्शनस्य तस्य पत्न्याः च एकः फोटो।
मञ्चः सर्वोत्तमः शिक्षकः अस्ति अधुना अहं मञ्चे अस्मि तथापि युवाभिः सह अधिकं संवादं कर्तुं आशासे।
क्लबस्य सामान्यपुनरीक्षणसभासु वयं सर्वे एकत्र उपविश्य, वयः न कृत्वा, परस्परं कार्यं श्रोतुं, संशोधनं च कुर्मः । निजीरूपेण अहं अन्येषां प्रदर्शनं द्रष्टुं स्टेशन b अपि गच्छामि अहं प्रायः douyin, kuaishou, weibo इत्यत्र लोकप्रियसामग्रीम् ब्राउज् करोमि यत् उष्णशब्दाः, बज्वर्ड्, युवानां चिन्ता च द्रष्टुं शक्नोमि। यदा अहं अनुच्छेदं लिखन् आसीत् तदा स्वाभाविकतया मया तस्य विषये चिन्तितम्।
· शान्शनः शो इत्यस्मिन् भागं गृहीतवान् ।
शो मध्ये "सीमापारं" इति हास्यं मया लिखितम्। "यदा जनाः सीमां लङ्घयन्ति तदा ते सर्वे गायकानां नर्तकानां च राजानः भवन्ति। यदि अहं सीमां लङ्घयामि तर्हि अहं स्वाभाविकतया म्रियमाणः भविष्यामि।" प्रसारणानन्तरं नेटिजनाः एतत् "नरकहास्यम्" इति अवदन् ।
स्वयमेव "रोल" कुर्वन्तु
अस्मिन् शो इत्यस्मिन् भागं ग्रहीतुं दुर्घटना आसीत् । एकस्मिन् प्रदर्शने अन्यस्य कस्यचित् शो कृते पञ्जीकरणस्य उल्लेखः श्रुतः, अहं च चिन्तितवान्, अहं तस्य प्रयासं करिष्यामि इति । अहं मम व्यक्तिगतसूचनाः अन्तर्जालद्वारा पूरयित्वा ५ निमेषात्मकं प्रदर्शनस्य भिडियो अपलोड् कृतवान्, अहं च तत् प्रेषितवान्। तस्मिन् समये अहं त्रयाणां वीडियो-मञ्चानां नियुक्त्यर्थं पञ्जीकरणं कृतवान्, परन्तु अन्ते केवलं एकस्मात् आमन्त्रणं प्राप्तवान् ।
अतः पूर्वं अहं वर्षद्वयाधिकं यावत् अफलाइन् व्याख्यानं दत्तवान्।
पश्चात् पश्यन् अहं अनुभवामि यत् मम जीवने सर्वदा सौभाग्यं जातम् । अहं १९६० तमे वर्षे जन्म प्राप्य तुल्यकालिकरूपेण विलम्बेन विद्यालयं गतः फलतः देशस्य महाविद्यालयप्रवेशपरीक्षायाः आरम्भस्य समये एव उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् । अहं सैन्यविद्यालये प्रवेशं प्राप्य विमानन-आयुधशास्त्रे मुख्यतया विमानयुद्धाय अग्निनियन्त्रण-प्रणालीं, यथा क्षेपणास्त्र-बम्ब-रॉकेट्-आदिषु अध्ययनं कृतवान् ।
तस्मिन् समये अहं तकनीकी माध्यमिकविद्यालयस्य प्रवेशपरीक्षां कृतवान्, ततः सेनायां स्थित्वा स्वयमेव स्नातकपदवीं प्राप्तवान् । अचिरेण सेनायाः कृते उच्चशिक्षितानां कार्यकर्तानां समूहस्य आवश्यकता आसीत्, अतः अहं तत्र स्थानान्तरितः अभवम् ।
एवं प्रकारेण अहं ३० वर्षाणाम् अधिकं यावत् सेनायाः कार्यं कृतवान्, विमानव्यवस्थाभिः सह व्यवहारं च कृतवान् । न मया जीवने बहुविघ्नाः, उत्थान-अवस्थाः च अभवन्, अधुना स्वाभाविकतया यत्र अस्मि तत्र प्राप्तवान् । अतः बहवः युवानः टॉक शो-अभिनेतारः परिसरस्य उत्पीडनस्य विषये, कार्यस्थले "वर्गस्य वातावरणस्य" विषये च वदन्ति एते अस्माकं पीढीतः बहुदूरे सन्ति, अहं तान् सर्वथा प्राप्तुं न शक्नोमि।
· शानशन यौवने ।
२०१० तमे वर्षे यदा मम करियरं परिवर्तयितुं वा शीघ्रं निवृत्तुं वा अवसरः प्राप्तः तदा अहं निवृत्तिम् अचलत् । अहं मन्ये अहं पूर्वमेव एतावत् वृद्धः अस्मि यदि अहं स्वकार्यं अन्यस्थाने परिवर्तयामि तर्हि पुनः अनुकूलनं कर्तव्यं भवति, अतः अहं अपि केवलं निवृत्तः भवितुम् अर्हति।
निवृत्तेः अनन्तरं अन्येषां इव अहं केवलं मजां कर्तुम् इच्छामि: यात्रां कर्तुं, महजोङ्गं क्रीडितुं, मित्रैः सह मिलितुं, उद्याने भ्रमणार्थं गन्तुं च... यद्यपि एतत् अवकाशं तनावमुक्तं च अस्ति तथापि वस्तुतः किञ्चित् अस्ति नीरसः।
अहं अष्टनववर्षेभ्यः मुग्धरूपेण "लम्बितवान्" यदा महामारी आहतवती तदा एतादृशं जीवनं समाप्तम्। अहं गृहे स्थातुं न शक्तवान् अतः अहं किमपि कर्तुम् इच्छामि स्म। तस्मिन् समये लघु-वीडियो अतीव लोकप्रियाः आसन्, बहवः जनाः तान् चलच्चित्रं गृह्णन्ति स्म, अतः अहं ताभिः सह क्रीडितुं निश्चितवान् ।
अस्मिन् समये अस्माकं सम्मुखे एकः प्रश्नः अस्ति यत्, किं सामग्री?
पूर्वं "शिकायतसम्मेलनम्" "टॉक शो सम्मेलनम्" इत्यादीनां हास्यकार्यक्रमानाम् अवलोकनं मम रोचते स्म तदतिरिक्तं सेनायाः समये प्रायः आधिकारिकदस्तावेजाः लिखितुं रोचन्ते स्म वृत्तपत्रपत्रिकाः, अतः मम लेखनकौशलम् अद्यापि उत्तमम् अस्ति। अन्ते मया निश्चयः कृतः यत् अहम् अपि तस्य विषये शिकायतुं हास्यं लिखिष्यामि इति।
प्रथमं अन्येषां भिडियोसामग्रीः अन्विष्य स्वस्य हास्यैः सह युग्मीकरणं कृत्वा एकत्र सम्पादितवान् । पश्चात् अहं भिडियो शूटिंग् कृते त्रिपादं क्रीत्वा स्वयमेव रिकार्ड् कृतवान्। केवलं क्रीडनं, लेखनं, रिकार्डिङ्ग्, सम्पादनं च सर्वं मया एव क्रियते। यदा अहं शल्यक्रियायाः समये किमपि न अवगच्छामि तदा अहं उच्चविद्यालयस्य वृद्धं सहपाठिनं आहूय किञ्चित् चिन्तयितुं प्रयतन्ते ।
· शान्शनः शो इत्यस्मिन् स्वपत्न्या सह प्रेमकथां कथितवान् ।
२०२० तमे वर्षे अहं आकस्मिकतया शेन्याङ्ग-नगरे स्थापितं वार्तालाप-प्रदर्शन-क्लबं दृष्टवान् the club’s training fee is 3,600 yuan. अस्माकं पीढीयाः जनाः सुजीवनं जानन्ति, अतः यदि मया ३६०० युआन् दातुं प्रार्थ्यते तर्हि अहं निश्चितरूपेण तत् सहितुं न शक्नोमि। परन्तु अस्मात् अहं ज्ञातवान् यत् क्लबे प्रतिदिनं ओपन माइक प्रदर्शनं भवति।
अहं सर्वं दिवसं गृहे उपविश्य हास्यं लिखन् आसीत्, परन्तु मम स्तरस्य प्रतिक्रियां दातुं कोऽपि नासीत्, अतः अहं तत् मुक्तमाइके प्रयतितुं इच्छामि स्म। अहं क्लबं आहूय पृष्टवान् यत् ओपन माइक क्रीडितुं प्रशिक्षणवर्गे पञ्जीकरणं आवश्यकम् अस्ति वा इति। अन्यः पक्षः "न अवश्यं" इति उत्तरं दत्त्वा हास्यं प्रेषयितुं मां पृष्टवान्।
प्रेषयित्वा सः मां अवदत् यत् त्वं करोषि इति । एतादृशी एव मम वार्तालापप्रदर्शनस्य करियरस्य आरम्भः अभवत् ।
"शान् शान् विलम्बितम् अस्ति"।
खुले माइके मया प्रेक्षकाणां परिचयः दातव्यः आसीत् यजमानः मां पृष्टवान् यत् मम नाम किम् अस्ति, अहं च अवदम् यत् एतत् "शान शान् लाई चि" इति भविष्यति, यत् "शान शान् लाई चि" इत्यस्य समध्वनिः अस्ति। एतत् मम लघु-वीडियो-मञ्चस्य उपनाम अस्ति।
सेनायां लघु-वीडियो-सॉफ्टवेयरं मोबाईल-फोनेषु संस्थापयितुं न शक्यते यावत् अहं निवृत्तः भवेयम् तावत् अन्ये सर्वे पूर्वमेव क्रीडन्ति भविष्यन्ति, अतः अहं "विलम्बेन" भविष्यामि । "शान्" मम वास्तविकनामतः गृहीतम् अस्ति।
परन्तु यदा मञ्चे गमनस्य विषयः आगच्छति तदा "शान् शान् विलम्बः जातः" इति शब्दाः उच्चारयितुं अति अटपटे भवन्ति यजमानः अवदत् यत् केवलं "शान् शान्" इति वक्तुं शक्यते यतः तत्र विपरीतता अस्ति। मञ्चात् अवतरितस्य अनन्तरं अस्माकं क्लबः मूलतः विंशति-त्रिंशत्-वर्षीयैः युवाभिः निर्मितः आसीत्, ते सर्वे मां "अंकल शान्शन" इति आह्वयन्ति स्म ।
तस्मिन् समये अहं माइकं उद्घाटयितुं गन्तुं प्रसन्नः आसम्। अहं एकं अनुच्छेदं लिखितवान् यत् अत्यन्तं हास्यकरं आसीत्, ततः अहं तत् मञ्चं प्रति नीत्वा उक्तवान् प्रेक्षकाः हसन्ति स्म, अहं च अतीव सन्तुष्टः अभवम्। यदि अहं सम्यक् न वदामि वा गीतानि विस्मरामि वा तर्हि मम मनोवैज्ञानिकः भारः नास्ति, यतः मुक्तः माइकः सर्वथा निःशुल्कः प्रदर्शनः अस्ति।
· नाट्यप्रदर्शने शान्शनः मञ्चपृष्ठे अस्ति ।
मुक्तमाइकस्य प्रथमवर्षस्य विषये वदन् क्लबः नूतनानां स्पर्धां कृतवान् भवतु "वयसः लाभः" आसीत्, अहं च तृतीयस्थानं प्राप्तवान्। सर्वेषां आडम्बरः अस्ति प्रेक्षकाः किञ्चित् तालीवादनं कृतवन्तः, अहं च किञ्चित् श्रेणीं प्राप्तवान्, अतः अहं अधिकं गम्भीरः अभवम्। मम हास्यं कार्यं कृत्वा, मम प्रदर्शनस्य अभ्यासं कृत्वा, भिन्न-भिन्न-क्लबेषु गत्वा मुक्त-माइक-वादनार्थं...
पश्चात् एकः क्लबः मां अवसरं दत्त्वा पृष्टवान् यत् अहं वाणिज्यिकं क्रीडितुं इच्छुकः भविष्यामि वा इति तदा एव अहं जानामि यत् अनुबन्धस्य हस्ताक्षरम् इति किमपि अस्ति इति।
अस्य उद्योगस्य नियमाः सन्ति यत् अनेके परिपक्वाः अभिनेतारः एकः नवीनः अनुसृतः भवति, परिपक्वः अभिनेता च १५ निमेषान् यावत् वक्तव्यः, नवीनः च १० निमेषान् यावत् वक्तव्यः इति अहम् अद्यापि तत् सम्भालितुं शक्नोमि।
परन्तु अहं सर्वदा नवीनः भवितुम् न शक्नोमि। प्रेक्षकाः शो द्रष्टुं धनं ददति यदि हास्यं न हास्यं भवति तर्हि प्रेक्षकाणां कृते क्षमा करोमि इति अर्थः, तत् च निश्चितरूपेण ठीकं नास्ति। विशेषतः अस्मिन् समये अहं शो मध्ये उपस्थितः सन् मम दबावः वर्धितः अस्ति।
शो इत्यस्मिन् सामग्रीयाः कतिचन अनुच्छेदाः अतीतानां अफलाइन-प्रदर्शनानां साराः सन्ति ये मया निष्कासिताः शो प्रसारणानन्तरं अहं तस्य विषये अफलाइन-रूपेण वक्तुं न शक्नोमि, नूतनानि अपि लिखितव्यानि। मम कृते लघुहास्यं लिखितुं कठिनं न भवति, परन्तु उच्चगुणवत्तायुक्तं हास्यं लिखितुं विशेषतया कठिनं भवति यत् प्रहसनीयं हास्यं करोति।
सौभाग्येन मम लाभः अस्ति - मम वयसः स्टैण्ड-अप-हास्यकलाकाराः अल्पाः सन्ति, मम दृष्ट्या हास्यं लिखन्तः जनाः अपि अल्पाः सन्ति । अहं मम भार्यायाः, मम पुत्रस्य विषये च कथितवान्, अहं भविष्ये मम पौत्रस्य विषये वक्तुम् इच्छामि । सः अधुना १ वर्षाणाम् न्यूनः अस्ति यत् अस्माकं पीढीयाः युवानां च मध्ये बालकानां पालनम् इति विषये बहवः भेदाः सन्ति तस्य विषये लेखनं रोचकं भविष्यति।
· अवकाशसमये शान्शनः पौत्रेण सह क्रीडति ।
मम वार्तालापप्रदर्शनस्य कारणेन मम जीवने अपि बहु परिवर्तनं जातम्। कतिपयवर्षेभ्यः पूर्वं अहं केवलं शयनं कृत्वा टीवीं पश्यामि यदा मम कटिः उदरं च असहजतां अनुभवति स्म, अहं च विस्मृतवान् आसम् सर्वे "वृद्धस्य रोगाः" मम द्वारे आगच्छन्ति स्म, अहं च यथार्थतया इव अनुभूतवान् सूर्यः अस्तं गच्छति स्म। पश्चात् अहं वार्तालापप्रदर्शनानां विषये कथितवान्, मम जीवनं नूतनां दिशां गृहीतवान् अहं तस्मिन् सर्वान् ऊर्जां केन्द्रीकृतवान्, येन अहं पूर्णतां अनुभवामि, मम स्वास्थ्यं च सुदृढं जातम् ।
अहं वर्षाधिकं यावत् व्यापारे प्रदर्शनं करोमि, कतिपये निकटमित्राः एव जानन्ति यत् अहं वार्तालापप्रदर्शनानि करोमि, ते अपि विनोदं कृतवन्तः यत् ते मम प्रदर्शनं द्रष्टुम् आगत्य इच्छन्ति इति परन्तु यत्र वयं प्रायः प्रदर्शनं कुर्मः तत्र लघुनाट्यगृहं तु अत्यन्तं जनसङ्ख्यायुक्तं भवति अतः तान् आमन्त्रयितुं अहं कदापि लज्जितः न अभवम् । गतवर्षे एव शेन्याङ्गनगरे एकः वार्तालापप्रदर्शनस्य नववर्षस्य पूर्वसंध्यायाः पार्टी आयोजिता आसीत् तथा च प्रदर्शनं ग्राण्ड् थिएटर् इत्यत्र आसीत् यत् अहं मम मित्राय टिकटं दत्तवान्।
शो इत्यस्य अनन्तरं सः मम प्रतिक्रियाम् अददात् यत् "भवन्तः बहु सम्यक् उक्तवन्तः, परन्तु अहं केचन शब्दाः अवगन्तुं न शक्तवान् यथा, मया उक्तं यत् वयं तन्तन इत्यनेन सह गपशपं कुर्मः" इति।
वार्तालापप्रदर्शनेषु अहं समाजेन सह सम्पर्कात् बहिः नास्मि इति अनुभवामि। वस्तुतः भवान् वार्तालापप्रदर्शनं ददाति वा अन्यकार्यं करोति वा, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वृद्धानां रूढिवादैः न बद्धाः भवेयुः, जनाः वृद्धाः सन्तः यथा सन्ति तथा भवेयुः इति चिन्तयन्तु तत् भवन्तं वास्तवतः दूरं करिष्यति समाजात् दूरतरं च।