"अस्य समयस्य पाठः अस्माभिः स्मरणं कृतम् अस्ति।"
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेन्टौगौ-जिल्ला-अग्निशामक-दलस्य, फाङ्गशान्-ब्लू-स्काई-रेस्क्यू-दलस्य च कृते संवाददाता ज्ञातवान् यत् अक्टोबर्-मासस्य २ दिनाङ्के द्वयोः उद्धार-दलयोः पर्वत-उद्धार-मिशनं प्राप्तम्, राष्ट्रिय-दिवसस्य उपयोगाय योजनां कृतवन्तः ४ जनानां प्रत्येकस्य उद्धारः कृतः holiday to go to the mountains to enjoy the autumn, नष्टः फसितुं च न इच्छति यतोहि भवन्तः वन्यपर्वतमार्गैः परिचिताः न सन्ति ।
२ अक्टोबर् दिनाङ्के १४:५५ वादने मेन्टौगौ-जिल्ला-अग्निशामक-दलस्य अलार्मः प्राप्तः the longquan fire rescue station इत्यनेन rescue उपकरणानि, आपत्कालीनभोजनम् इत्यादीनि सामग्रीनि च त्वरितरूपेण घटनास्थलं प्राप्तानि।
मार्गे अग्नि-उद्धारकर्मचारिणः फसितान् जनान् पृष्टवन्तः ये पुलिसं आहूय ज्ञातवन्तः यत् तेषां कृते पर्याप्तं भोजनं, मोबाईल-फोन-शक्तिः च नास्ति, ते च गन्तुं समर्थाः अभवन्, परन्तु ते अधः गन्तुं मार्गं न प्राप्नुवन् पर्वत। अग्नि-उद्धारकर्मचारिणः फसितानां जनानां कृते दूरभाषेण सान्त्वनां दत्त्वा उद्धारस्य प्रतीक्षां कर्तुं पृष्टवन्तः।
यिंगिंगौ ग्रामे आगत्य अग्नि-उद्धारकर्मचारिणः पुलिस-स्थानकस्य, नगर-सरकारी-कर्मचारिणां च पुलिसैः सह उद्धारमार्गस्य विषये चर्चां कृतवन्तः, अनन्तरं पुलिसैः, मार्गदर्शकैः च सह अन्वेषणार्थं पर्वतस्य उपरि गतवन्तः
पर्वतस्य उपरि गच्छन् स्थूलवृक्षाः आसन्, केचन संकीर्णाः मार्गाः आच्छादिताः, केचन मार्गाः च पतिताः आसन्, दिष्ट्या मार्गदर्शकः उद्धारकान् अन्यस्य सुरक्षिततरस्य पर्वतमार्गस्य मार्गदर्शनार्थं स्वस्य भूभागस्य अवगमनस्य उपरि अवलम्बितवान् प्रायः १७:०० वादने उद्धारकाः सफलतया फसितौ व्यक्तिद्वयं प्राप्तवन्तौ, यौ द्वौ अपि स्वस्थौ आस्ताम् ।
"उद्धारार्थं पर्वतम् आगमनार्थं बहु धन्यवादः। राष्ट्रियदिवसस्य अवकाशे सर्वेषां कृते कष्टं पारयितुं वास्तवमेव कठिनम् अस्ति, फसितौ जनाः उद्धारकर्तान् दृष्ट्वा धन्यवादं दत्तवन्तौ, क्षमायाचतवन्तौ च "अस्माकं पूर्वं अन्धकारः स्यात् दृष्टवान् ।
किञ्चित्कालं यावत् विश्रामं कृत्वा उद्धारकाः फसितान् जनान् पर्वतात् अधः अनुसृत्य गन्तुं आरब्धवन्तः । वियोगकाले फसितौ जनाः भावेन अवदताम्, "अति धन्यवादः। वयम् एतत् पाठं स्मरामः" इति।
अक्टोबर्-मासस्य २ दिनाङ्के १२:३० वादने फाङ्गशान्-नील-आकाश-उद्धार-दलेन एकस्मात् पुरुषात् साहाय्यार्थं आह्वानं प्राप्तम् यत् सः तस्य पत्नी च एकस्मिन् चट्टाने फसतः, दुविधायां च अस्ति इति एतत् निष्पन्नं यत् दम्पती राष्ट्रियदिवसस्य अवकाशस्य लाभं गृहीत्वा व्यायामं कर्तुं शरदऋतुस्य आनन्दं च लब्धवान् तथापि वन्यपर्वताः शीघ्रमेव तेषां मार्गं त्यक्तवन्तः
१५ ब्लू स्काई उद्धारदलस्य सदस्याः शीघ्रमेव एकत्रिताः भूत्वा घटनास्थलं गतवन्तः, दलस्य सदस्याः शीघ्रमेव फसितदम्पतीं प्राप्नुवन् तथापि उच्चतायाः कारणेन महिला विपत्तौ आस्ताम् खाते आर्द्रता तथा च आरोहणस्य मार्गं अन्वेष्टुं दीर्घकालं यावत् , तीव्रः शारीरिकः श्रमः।
पर्वतस्य अधः गच्छन्तीव १५ दलस्य सदस्याः तेषां अनुरक्षणार्थं कार्यं स्वीकृत्य सफलतया द्वौ जनौ सुरक्षिततया पर्वतात् अवतरितवन्तौ । पश्चात् सः पुरुषः स्मरणं कृतवान् यत् सः स्वपत्न्या सह "समीचीनमार्गं" अन्वेष्टुं बहु प्रयत्नं कृतवान्, मार्गं प्राप्तवान् इति मन्यते स्म, परन्तु शीघ्रमेव ते पुनः तत् प्रस्तरं गतवन्तः यत्र ते मूलतः फसन्ति स्म "त्रिकोणं गत्वा बहिः गन्तुं न शक्नुवन् इव अस्ति।"
अग्निशामक-उद्धार-कर्मचारिणः स्मरणं कृतवन्तः यत् अवकाशदिनेषु बहिः पर्वतारोहणं भवतः सामर्थ्यस्य अन्तः एव भवेत्, मार्गस्य योजनां कुर्वन्तु, मौसमस्य पूर्वानुमानं प्रति ध्यानं ददतु, अन्धकारात् पूर्वं पर्वतात् अधः गन्तव्यम् इति नीलगगन-उद्धारदलेन अपि स्मरणं कृतम् यत् इदानीं समयः अस्ति शरदस्य रक्तपत्राणि द्रष्टुं वन्यजीवेषु च चिन्वितुं, वर्षस्य अस्मिन् काले दुर्घटनाः च बहुधा भवन्ति, कृपया जीवनं पोषयन्तु, वन्यपर्वतेभ्यः दूरं तिष्ठन्तु।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग यू