समाचारं

चॅम्पियन्स् लीग् - गल्लाघर् डि मारिया प्रेषयति यत् एट्लेटिको मैड्रिड् बेन्फिका-क्लबस्य ०-४ इति स्कोरेन शूटिंग् कर्तुं शक्नोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य तृतीये दिने बीजिंग-समये ०३:०० वादने यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः द्वितीय-परिक्रमे एट्लेटिको-मैड्रिड्-क्लबः बेन्फिका-क्लबस्य कृते आव्हानं कृतवान् प्रथमार्धे अक्तुकोग्लु-इत्यनेन प्रथमं गोलं कृत्वा लिनो-इत्यनेन लक्ष्यं कृतम् , द्वितीयपर्यन्तं गल्लाघर् इत्यनेन एकं बिन्दुं प्रतिस्थापितं, डि मारिया इत्यनेन स्कोरस्य विस्तारार्थं दण्डः कृतः, अलेक्जेण्डर् बा इत्यनेन क्रीडां मारयितुं शिरः कृत्वा, रेनियरः एकं अंकं प्राप्तवान्, कोक्की इत्यनेन दण्डः गृहीत्वा अन्ते एट्लेटिको मैड्रिड् इत्यनेन गोलः कृतः ०-४ बेन्फिका ।

२ अक्टोबर् २०२४ स्थानीयसमये, लिस्बन्, पुर्तगाल, २४/२५ यूईएफए चॅम्पियन्स लीग्, बेन्फिका बनाम एट्लेटिको मैड्रिड् इत्यस्य द्वितीयः दौरः । दृश्य चीन मानचित्र

[क्रीडायाः प्रमुखाः घटनाः] ।

१३ तमे मिनिट् मध्ये बेन्फिका प्रथमं विजयं प्राप्तवान्! ओस्नेस् इत्यनेन अग्रभागे सफलतया प्रतिआक्रमणं कृत्वा दण्डक्षेत्रस्य वामभागात् दक्षिणतः अक्टुकोग्लु इत्यस्मै चापं दत्त्वा बेन्फिका एट्लेटिको मैड्रिड् इत्यस्य कृते १-० इति स्कोरः कृतः

५० तमे मिनिट् मध्ये बेन्फिका-क्लबस्य पेनाल्टी-किक् प्राप्तम्! गल्लाघर् इत्यनेन पेनाल्टी एरिया इत्यत्र दबावः दत्तः तदा रेफरी इत्यनेन पेनाल्टी किकं प्रदत्तम् ततः डि मारिया पेनाल्टी किकं गृहीत्वा गोलं कृतवान्, बेन्फिका २-० एट्लेटिको मैड्रिड्।

७५ तमे मिनिट् मध्ये बेन्फिका इत्यनेन स्कोरस्य विस्तारः कृतः! दक्षिणतः कोणकन्दुकः पेनाल्टीक्षेत्रस्य पृष्ठभागे गतः, अलेक्जेण्डर् बा च बेन्फिका एट्लेटिको मैड्रिड् इत्यनेन ३-० इति गोलं कृतवान् ।

८२ तमे मिनिट् मध्ये बेन्फिका-क्लबस्य अपरं पेनाल्टी-किक् प्राप्तम्! प्रतिहत्यायाः अवसरे अम्दौनी पेनाल्टीक्षेत्रं भग्नः अभवत्, रेइनिल्दो इत्यनेन सः पातितः ततः कोक्की पेनाल्टी किकं स्वीकृत्य गोलं कृतवान्, बेन्फिका ४-० एट्लेटिको मैड्रिड्।