समाचारं

एमेरी आश्चर्यजनकः अस्ति : सः चॅम्पियन्स् लीग्-क्रीडायां बायर्न्-क्लबं ३ वारं पलटितवान्, यत् मौरिन्हो-इत्यस्य तुलनीयम्, अर्जेन्टिना-देशस्य राष्ट्रिय-गोलकीपरः च ७ रक्षणं कृतवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के प्रातःकाले बीजिंग-समये नूतन-सीजनस्य यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः द्वितीय-परिक्रमे फोकस-क्रीडायां एमेरी-नेतृत्वेन एस्टन्-विला-इत्यनेन गृहे महतीं दुःखं जातम्, षड्वारं-विजेता-बायर्न्-क्लबं १-०-अङ्कं कृत्वा... २ क्रीडाः जित्वा विजयस्य क्रमः, सम्यक् आरम्भः, विला-प्रशंसकानां कृते कार्निवल-वार्तायाः अन्यरात्रौ च ।

यद्यपि विला, बायर्न च द्वौ अपि दलौ चॅम्पियन्स् लीग्-विजयं प्राप्तवन्तौ, तथापि एमेरी-दलेन एकवारमेव तत् कृतम्, १९८२ तमे वर्षे ।संयोगवशं विला एकमात्रवारं चॅम्पियन्स्-लीग्-क्रीडां जित्वा अन्तिम-क्रीडायां बायर्न्-क्लबं पराजितवान्

४२ वर्षाणां अनन्तरं पुनः मिलितवन्तः विला न केवलं बायर्नस्य शक्तिशालिनः आक्रमणकारीसमूहस्य विरुद्धं स्वच्छपत्रं स्थापितवान्, अपितु तेषु द्वितीयपर्यन्तं विकल्परूपेण आगत्य लॉबं कृतवान् दुरान् अपि गोलस्य नायकः आसीत् ततः रक्षात्मके अन्ते नायकः गोलकीपरः मार्टिनेज् अस्ति।

आँकडानुसारं मार्टिनेज् क्रीडायां ७ रक्षणं कृतवान्, अपि च एकवारं कन्दुकं मारितवान्, उच्च-उच्चतायाः कन्दुकं द्विवारं जित्वा, दण्डक्षेत्रे ३ वारं शॉट्-रक्षितवान् च स्वस्य उत्कृष्टप्रदर्शनेन क्रीडायाः अनन्तरं ८.९ सोफास्कोरं प्राप्तवान् ., प्रेक्षकाणां मध्ये सर्वोच्चः ।