समाचारं

हार्डेन् प्लेअफ्-स्थानं अन्वेषयति, लियोनार्ड्-महोदयाय याचनां करोति, नूतन-सीजनस्य कृते च अग्रे पश्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् २ दिनाङ्के एनबीए प्रीसीजनः आरभ्यते । यथा दलाः सक्रियरूपेण क्रीडायाः सज्जतां कुर्वन्ति तथा टायरोन लुए इत्यनेन साक्षात्कारे उक्तं यत् लियोनार्डं विहाय अन्ये सर्वे क्लिपर्स्-क्रीडकाः प्रीसीजन-क्रीडायां भागं गृह्णन्ति इति जार्जः वेस्ट्ब्रोक् च गतवन्तौ, बाम्बा, जोन्स जूनियर, डन्, बटम्, पोर्टर् जूनियर च सम्मिलितौ । तत्सह, हार्डेन् कृते अपि एषः महत्त्वपूर्णः अवसरः अस्ति यत् सः स्वस्य रूपं पुनः प्राप्तुं प्रीसीजनस्य उपयोगं करोति, विशेषतः जॉर्जस्य लियोनार्डस्य च अभावे प्रायः चोटकारणात् क्रीडासु गम्यमानौ हार्डेन् नूतने सत्रे अधिकदायित्वस्य, कन्दुकस्य अधिकारस्य च सामना कर्तुं शक्नोति .

आगामिनि नूतने सत्रे क्लिपर्स्-क्लबस्य प्रदर्शनस्य विषये बहवः मीडिया आशावादीः न सन्ति । ईएसपीएन्-संस्थायाः क्रमाङ्कन-अनुमानानाम् अनुसारं क्लिपर्स्-क्लबः पश्चिम-सम्मेलने केवलं १२ तमे स्थाने अस्ति, प्ले-अफ्-क्रीडायां प्रवेशं कर्तुं कठिनं मन्यते मुख्यकारणं यत् लियोनार्ड् नूतने ऋतौ बहुधा विरामं गृह्णीयात् तथा च तस्य उपस्थितिः अधिकः न भवेत्, केचन जनाः मन्यन्ते यत् हार्डेन् इत्यस्य एथलेटिक-प्रदर्शने न्यूनता अभवत्, सः च दलस्य नेतृत्वं कर्तुं असमर्थः भविष्यति मम मते, एतत् वचनं वास्तविकस्थित्या सह न सङ्गतम्।