समाचारं

चॅम्पियन्स् लीग् - सलाहः पासं कृत्वा लिवरपूल्-नगरं २-० बोलोग्ना-नगरं कृत्वा क्रमशः द्वौ विजयौ आरभते

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य तृतीये दिने प्रातः ३:०० वादने बीजिंग-समये २०२४-२५ तमस्य वर्षस्य यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः द्वितीयः दौरः एन्फील्ड्-क्रीडाङ्गणे आरब्धः । प्रथमे अर्धे मैकएलिस्टर् चॅम्पियन्स् लीग्-क्रीडायां प्रथमं गोलं कृतवान्, सलाहः सहायतां कृतवान्, बोलोग्ना-इत्यनेन च फ्रेम + सेण्टर्-पोस्ट्-इत्यत्र प्रहारः कृतः, द्वितीय-अर्धे सलाहः अन्तः कटयित्वा विश्वे तरङ्गं कृतवान् । अन्ते लिवरपूल्-क्लबः स्वगृहे बोलोग्ना-नगरं २-० इति स्कोरेन पराजितवान्, रेड आर्मी-क्लबः च चॅम्पियन्स्-लीग्-क्रीडायां क्रमशः द्वौ विजयौ प्राप्तवान् । क्रमाङ्कनस्य दृष्ट्या लालसेना ६ अंकैः पञ्चमस्थाने अस्ति, अग्रिमे दौरस्य मध्ये आरबी लाइप्जिग् इत्यनेन सह दूरं क्रीडति।

२ अक्टोबर् २०२४ स्थानीयसमये, लिवरपूल, इङ्ग्लैण्ड्, २४/२५ यूईएफए चॅम्पियन्स लीग्, लिवरपूल vs बोलोग्ना इत्यस्य द्वितीयः दौरः । समय चीन मानचित्र

[क्रीडायाः प्रमुखाः घटनाः] ।

लालसेना नेतृत्वं करोति! मैकएलिस्टर् प्रथमं चॅम्पियन्स् लीग् गोलं करोति! ११ तमे मिनिट् मध्ये लालसेना निरन्तरं पासं कृत्वा सहकार्यं कृतवती, नुनेज् दक्षिणदिशि नियुक्तः, सलाहः समीचीनतया पासं गोलपर्यन्तं गृहीतवान्, मैकएलिस्टर् वॉली प्रविश्य सफलः अभवत्, लिवरपूलः १-० बोलोग्ना!

७५ तमे मिनिट् मध्ये सलाहः दक्षिणतः कटं कृत्वा परिचितशूटिंग् गलियारे प्रविष्टवान् ततः सः उपरितनकोणे वॉली कृत्वा लिवरपूल् २-० इति गोलं कृतवान् ।