2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चॅम्पियन्स् लीग् समूहचरणस्य द्वितीयपरिक्रमे एसी मिलान् दूरस्थक्रीडायां बायर लेवरकुसेन् इत्यनेन सह १ गोलेन पराजितः । जर्मनीदेशस्य अन्तर्राष्ट्रीयक्रीडकस्य क्लबेन सह अनुबन्धे केवलं नवमासाः अवशिष्टाः सन्ति, सः आगामिवर्षस्य जनवरीमासे अन्यैः दलैः सह वीजारहितवार्तालापं आरभुं शक्नोति। यद्यपि इण्टर मिलान-क्लबः क्रीडकैः सह सम्पर्कं आरब्धवान् अस्ति तथापि ता इत्यस्य इटालियन-पत्न्या तस्याः परिवारः च वरिष्ठाः रोसोनेरी-प्रशंसकाः सन्ति, मिलानस्य च निहितः लाभः अस्ति ।
लेवरकुसेन्-विरुद्धे चॅम्पियन्स्-लीग्-क्रीडायां एसी-मिलान्-क्लबः अनेकेषां अनुचित-दण्डानां सामनां कृतवान्, ततः परं दूरस्थ-क्रीडायां १ गोलेन हारितवान् औषधकारखानस्य मुख्यः केन्द्रपृष्ठः उत्तमं प्रदर्शनं कृतवान्, २ अवरोधाः, २ निकासीः, १ शॉट्, ५ सटीकदीर्घपास् च सम्पन्नवान्, क्रीडायाः अनन्तरं ७.३ अंकं च प्राप्तवान्
टॉवरः एकः विशिष्टः जर्मन-कठोर-युवकः केन्द्रीय-रक्षकः अस्ति सः १९५ सेन्टिमीटर्-उच्चः अस्ति, तस्य भारः च ९४ किलोग्रामः अस्ति । अस्मिन् गोपुरे उत्कृष्टाः वायुरक्षाक्षमता अस्ति जर्मन-अन्तर्राष्ट्रीय-क्रीडकस्य अपराध-रक्षा-योः मध्ये सन्तुलित-क्षमता अस्ति सः औषध-कम्पनीयाः कृते अद्यावधि ३६१ क्रीडाः क्रीडितः, १५ गोलानि कृतवान्, १२ सहायताः च दत्तवान्