2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनबीए-पूर्वऋतुः आरभ्यते, सर्वे दलाः सक्रियरूपेण क्रीडायाः सज्जतां कुर्वन्ति । अद्यतनसाक्षात्कारे क्लिपर्स्-क्लबस्य प्रशिक्षकः टायरोन-लुए इत्यनेन उक्तं यत् लियोनार्ड्-इत्येतत् विहाय दलस्य अन्ये सर्वे क्रीडकाः प्रीसीजन-क्रीडायां क्रीडिष्यन्ति इति । यतः जार्जः वेस्ट्ब्रूक् च दलं त्यक्तवन्तौ तथा च बाम्बा, जोन्स जूनियर, डन्, बटम्, पोर्टर् जूनियर च सम्मिलितौ, क्लिपर्स्-क्लबस्य प्रीसीजन-क्रीडाणां माध्यमेन पङ्क्तिं चालयितुं आवश्यकता वर्तते तस्मिन् एव काले हार्डेन् इत्यस्य कन्दुकअधिकारः अस्मिन् ऋतौ वर्धते, पूर्वऋतौ रॉकेट्स्-क्लबस्य समये यत् रूपं आसीत् तत् पुनः प्राप्तुं आवश्यकम् ।
यद्यपि प्रमुखमाध्यमाः नूतने सत्रे क्लिपर्स्-क्लबस्य प्रदर्शनस्य विषये आशावादीः न सन्ति उदाहरणार्थं ईएसपीएन-संस्थायाः क्रमाङ्कन-अनुमानेन तेषां स्थानं पश्चिम-सम्मेलने 12-तमं भवति, वस्तुतः हार्डेन्-क्लबस्य वयसि न भवति, अद्यापि च तस्य उत्तम-प्रतियोगितायाः स्थितिः अस्ति विगतक्रीडासु हार्डेन् बहुवारं उच्चदक्षतां दर्शितवान् यथा पेसर्स्-विरुद्धं ३५ अंकाः, ३ रिबाउण्ड्, ९ असिस्ट् च, वारियर्स्-विरुद्धं २८ अंकाः, ७ रिबाउण्ड्, १५ असिस्ट्, ४ ब्लॉक् च, ३० अंकाः, ८ रिबाउण्ड्, १० च हॉक्सविरुद्धं सहायतां करोति प्रतीक्षते। एतेन ज्ञायते यत् हार्डेन् अद्यापि यावत्कालं यावत् आवश्यकता भवति तावत्कालं यावत् उच्चाङ्कान् दलाय योगदानं दातुं शक्नोति । प्लेअफ्-क्रीडायाः प्रथम-परिक्रमे मेवेरिक्स-विरुद्धं हार्डेन् ३३ अंकाः, ६ रिबाउण्ड्, ७ असिस्ट् च अद्भुतं प्रदर्शनं अपि कृतवान् ।
हार्डेन् अद्यतनमाध्यमदिवसस्य साक्षात्कारे अवदत् यत् "अहं आक्रामकः भविष्यामि। अहं जानामि यत् अस्मिन् ऋतौ मया किं कर्तव्यम्। वयं निश्चितरूपेण प्लेअफ्-क्रीडां करिष्यामः। अहं प्रतीक्षां कर्तुं न शक्नोमि प्लेअफ्-क्रीडायां गत्वा लियोनार्डस्य विषये अवगमनं समर्थनं च प्रकटयन् अहं आशासे यत् सः ऋतुसमाप्तेः समये स्वस्थः भवितुम् अर्हति | हार्डेन् पूर्वं कदापि प्लेअफ्-क्रीडां न त्यक्तवान्, दलस्य नेतृत्वस्य क्षमता च प्रदर्शितवान् ।
रॉकेट्स्-क्लब-सङ्गठनेन सह स्वस्य अनुभवस्य विषये वदन् हार्डेन् स्वीकृतवान् यत् बहिः जगतः संशयाः तस्य कष्टं जनयन्ति, परन्तु सः मन्यते यत् सः स्वस्य व्यापक-योगदानेन दलं अन्तिमपर्यन्तं नेतुं शक्नोति इति सः अद्यतनलीगस्य नवयुवकस्य डोन्सिच् इत्यस्य उदाहरणरूपेण उपयोगं कृतवान् यत् दलस्य सफलतापूर्वकं नेतृत्वं कर्तुं सुलभं नास्ति इति दर्शयितुं । हार्डेन् इत्यनेन उक्तं यत् २०१८-२०१९ ऋतौ सः प्रतिक्रीडायां ३४.३ अंकानाम् औसतं प्राप्तवान्, यत् तस्य शिखरम् आसीत् । इदानीं हार्डेन् अद्यापि शीर्षस्थः खिलाडी इति सिद्धयितुं उत्सुकः अस्ति यदि सः रॉकेट्स्-काले स्वस्य ८०% रूपेण पुनः आगन्तुं शक्नोति तर्हि क्लिपर्स्-क्लबस्य प्लेअफ्-क्रीडायां प्रवेशस्य महती सम्भावना भविष्यति