2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे राष्ट्रिय-अण्डर-१९ पुरुष-बास्केटबॉल-अन्तिम-समूहपदे गुआङ्गडोङ्ग-दलस्य, लिओनिङ्ग-दलस्य च शत्रुद्वयं संकीर्णमार्गे मिलितवन्तौ । नियमितसीजनस्य चतुर्णां चतुर्थांशेषु पक्षद्वयं बद्धम् आसीत्, परन्तु अतिरिक्तसमये प्रवेशानन्तरं गुआङ्गडोङ्ग-दलः अन्ततः स्वस्य रूपं प्राप्य १६-८ इति स्कोरेन लिओनिङ्ग-दलं पराजितवान्, येन विजयः पूर्णतया मुद्रितः प्रतिद्वन्द्वी १६ अंकैः पराजितः न भवितुं नकारयन्। अस्मिन् क्रीडने हारितस्य अनन्तरं लिओनिङ्ग-दलस्य सम्भावनाः चिन्ताजनकाः सन्ति अद्यावधि तेषां कृते केवलं ४ विजयाः ५ हानिः च इति अभिलेखः प्राप्तः, यदा तु गुआङ्गडोङ्ग-दलेन ७ विजयाः १ हानिः च प्राप्ता अस्ति
गुआङ्गडोङ्ग-दलः, लिओनिङ्ग-दलः च सीबीए-लीगस्य विशालदलद्वयम् अस्ति team in a thousand years विगतत्रिषु ऋतुषु ते इतिहासे त्रीणि चॅम्पियनशिप्स्, चत्वारि चॅम्पियनशिप्स् च प्राप्तवन्तः। वयस्कस्पर्धायां लिओनिङ्ग्-दलः विगतवर्षद्वये ११ चॅम्पियनशिप्स्-क्रीडायाः छायाम् अकुर्वत्, सीबीए-क्रीडायां सर्वाधिकं लोकप्रियं दलं च अभवत् ।
परन्तु युवादलानां दृष्ट्या गुआङ्गडोङ्ग-दलः अद्यापि तावत्पर्यन्तं लिओनिङ्ग-दलं दमनं कर्तुं शक्नोति । अस्मिन् अभियाने गुआङ्गडोङ्ग-दलस्य आरम्भः सुष्ठु अभवत्, क्रीडायाः अर्धभागे गुआङ्गडोङ्ग-दलः क्रमेण एतत् उपक्रमं कृतवान् । प्रथमचतुर्थांशस्य अन्ते गुआङ्गडोङ्ग-दलेन ३१-२१ इति द्वि-अङ्कीय-अग्रता स्थापिता आसीत् । द्वितीयचतुर्थांशस्य आरम्भानन्तरं लिओनिङ्ग-दलः क्रमेण पुनः स्वस्थः अभवत्, पक्षद्वयस्य बिन्दु-अन्तरं च संकुचितः अभवत् । परन्तु अद्यापि गुआङ्गडोङ्ग-दलस्य उपरिभागः अस्ति । प्रथमार्धस्य अन्ते गुआङ्गडोङ्ग-दलस्य समाप्तिः ९ अंकस्य अग्रतायाः सह अभवत् ।