2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एकः रोचकः घटना मम ध्यानं आकर्षितवती यत् ये जनाः हस्ते मुष्टिभ्यां नगदं धारयन्ति तेषां अधरे सर्वदा रहस्यपूर्णं स्मितं भवति । अस्मिन् अशांतविपण्ये तेषां केचन अज्ञाताः "धननिर्माणस्य रहस्याः" गृहीताः इति भाति । किं तेषां एतावत् शान्तं भवति ?
आँकडा दर्शयति यत् यद्यपि २०२४ तमस्य वर्षस्य अगस्तमासे भाकपा केवलं ०.६% वर्षे वर्षे वृद्धिः अभवत् तथापि तस्य तीक्ष्णविपरीतरूपेण एम२-धनस्य आपूर्तिः ३०५.१ खरबं यावत् अभवत्, पुनः एकवारं नूतनं ऐतिहासिकं अभिलेखं स्थापितवान् अत्यधिकमुद्रानिर्गमनेन भविष्ये महङ्गानि जनान् चिन्तां जनयिष्यन्ति इति अनिवार्यम्। परन्तु हस्ते नगदं ये आसन् ते अचलाः आसन् । किमर्थमिदम् ?
प्रथमं ते "नगदं राजा" इति अवगच्छन्ति । ननु महङ्गानि अपेक्षायाः अन्तर्गतं नगदस्य क्रयशक्तिः क्रमेण संकुचिता भविष्यति । परन्तु अधुना वास्तविकता एषा यत् वयम् अद्यापि अपस्फीति-दलदल-मध्ये स्मः | अस्मिन् वातावरणे नगदं न केवलं मूलधनं रक्षितुं शक्नोति, अपितु क्रयशक्तिं वर्धयितुं अपि शक्नोति । न आश्चर्यं यत् ये मुद्रां धारयन्ति प्रतीक्षन्ते च पश्यन्ति ते सर्वदा शिथिलाः सन्तुष्टाः च दृश्यन्ते।
"शेयर-बजारः सम्पत्ति-विपण्यं च? अहो, बुलबुला अतीव विशाला अस्ति तथा च जोखिमाः अनियंत्रिताः सन्ति। नगदं सर्वाधिकं सुरक्षितम् अस्ति, अतः जीवनस्य चिन्ता न कर्तव्या।" एकस्मिन् वा द्वयोः वा टोपले भवतः सर्वं धनं सट्टेबाजी कदापि सुरक्षिता रणनीतिः न भवति।