समाचारं

आरएमबी विनिमयदरः उच्छ्रितः अस्ति! त्रयः प्रमुखाः विलम्बितरात्रौ वार्ताः पूर्णरूपेण (१०.३) सन्ति!

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्तायां

आरएमबी विनिमयदरः उच्छ्रितः अस्ति! अपतटीय आरएमबी विनिमयदरः ७ चिह्नं भङ्गं कृतवान्, जूनमासस्य अन्ते ७.३२ तः गतशुक्रवासरे ६.९८ यावत् पतितः, ३% मूल्यवृद्धिः।

अपि च, यथा यथा अमेरिकी-डॉलर् व्याज-दर-कटन-चक्रे प्रविशति तथा तथा भविष्ये व्याज-दराः ३% तः न्यूनाः भवितुम् अर्हन्ति, तथा च आरएमबी-मूल्याङ्कनस्य गतिः परिवर्तमानः न दृश्यते विनिमयदरस्य लक्ष्यं न्यूनातिन्यूनं ६.५ अस्ति, यस्य अर्थः अस्ति यत् अस्माकं आरएमबी विनिमयदरस्य अद्यापि १०% मूल्याङ्कनस्य स्थानं वर्तते ।

अधुना विदेशीयविनिमयविपण्ये आरएमबी-विषये वृषभभावना अतीव प्रबलः अस्ति, विपण्यस्य अनुकूलता अपि बहु वर्धिता अस्ति । आरएमबी-विनिमयदरः निरन्तरं उचिते सन्तुलितस्तरस्य च भवितुं शक्नोति इति पूर्वानुमानं कृतम् अस्ति ।

विदेशीयविनिमयनिपटनस्य पूर्वं सञ्चितं माङ्गं निरन्तरं मुक्तं भविष्यति, आरएमबी-विनिमयदरस्य "7 भङ्गस्य" अनन्तरं अपि मूल्याङ्कनस्य स्थानं भवितुम् अर्हति वर्षस्य उत्तरार्धे प्रविश्य यथा यथा अमेरिकी-डॉलर-सूचकाङ्कः क्रमेण दुर्बलः जातः तथा तथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरब्धवान्, मौद्रिकनीतिपरिवर्तनेन च आरएमबी-विनिमयदरः पुनः सुदृढः भवितुम् अर्हति स्म

1. 50 तः अधिकानां ए-शेयरसूचीकृतकम्पनीनां भागधारकाः स्वस्य धारणानि न्यूनीकर्तुं सज्जाः सन्ति।