समाचारं

अस्मिन् समये इरान् इजरायल्-देशे किमर्थं आक्रमणं करोति ? प्रादेशिकसङ्घर्षेषु अमेरिकादेशस्य भूमिका का अस्ति ? विशेषज्ञ विश्लेषण

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xiaoxiang morning news इति वृत्तपत्रेण उक्तं यत्, स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् ।

इजरायल्-देशे आक्रमणं कर्तुं इरान्-देशः किमर्थम् अयं समयः चितवान् ? अस्य आक्रमणस्य क्षेत्रीयस्थितौ किं प्रभावः भविष्यति ? इरान्-देशेन आक्रमणं कर्तुं पूर्वं अमेरिका-देशः इजरायल्-देशाय अलर्टं कृतवान् ।

इरान् इजरायल्-देशं प्रति २०० क्षेपणानि प्रहारितवान् इति कथयति

इराणस्य विदेशमन्त्री : इराणस्य सैन्यकार्यक्रमाः समाप्ताः

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य सेनापतिः सलामी इत्यनेन उक्तं यत् अक्टोबर्-मासस्य प्रथमदिनाङ्के सायंकाले इरान्-देशेन इजरायल्-देशे २०० क्षेपणास्त्राणि प्रक्षेपितानि इति संवाददाता ज्ञातवान्

पूर्वं इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन प्रथमदिनाङ्के सायं सैन्यकार्यक्रमस्य विषये वक्तव्यं प्रकाशितं यत् "दीर्घकालं यावत् आत्मसंयमस्य अन्तर्गतं" इराणस्य पूर्वनेतुः हनीयेहस्य हत्यायाः अनन्तरं एतत् अभियानं कृतम् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनम् (हमास) इजरायल्-देशेन लेबनान-हिजबुल-नेतारः नस्रुल्लाह-इत्यस्य, क्रान्तिरक्षक-वरिष्ठ-सेनापतयः च हन्येह-इत्यस्य हत्यायाः प्रतिक्रियारूपेण इरान्-देशेन इजरायल्-देशे दर्जनशः क्षेपणास्त्राः प्रक्षेपिताः

इराणस्य विदेशमन्त्री अरघची इत्यनेन अक्टोबर्-मासस्य द्वितीये दिने प्रातःकाले स्थानीयसमये सामाजिकमाध्यमेषु सन्देशः प्रकाशितः यत् इजरायल्-देशः इराणस्य क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण प्रतिकारात्मक-कार्याणि न कर्तुं चेतवति स्म

अरघ्ची इत्यनेन उक्तं यत् इरान् इत्यनेन प्रथमदिनाङ्के सायं संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुसारं "आत्मरक्षा-अधिकारः प्रयुक्तः" इति गाजा-नगरे युद्धविरामः ।

अरघ्ची इत्यनेन बोधितं यत् यावत् इजरायल् अधिकानि प्रतिकारात्मकानि कार्याणि कर्तुं न निश्चयति तावत् इराणस्य सैन्यकार्यक्रमाः समाप्ताः। यदि इजरायल् प्रतिकारात्मकं कार्यं करोति तर्हि इरान्-देशस्य प्रतिक्रिया अधिका "हिंसकः, शक्तिशाली च" भविष्यति ।

विशेषज्ञविश्लेषणम् : यदि इरान् प्रतिक्रिया न ददाति तर्हि आन्तरिकबाह्ययोः व्याख्यानं कठिनं भविष्यति।

अस्मिन् वर्षे एप्रिलमासे आक्रमणस्य अनन्तरं इरान्-देशेन अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल्-देशे अपरं बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् । इराणस्य एतत् कदमः अस्मिन् क्षेत्रे अद्यतनविकासानां श्रृङ्खलायाः बाध्यः प्रतिक्रिया इति विशेषज्ञाः मन्यन्ते ।

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः डीनः ली शाओक्सियनः - वयं प्रथमं दृष्टवन्तः यत् जुलै-मासस्य ३१ दिनाङ्के तेहरान-नगरे आक्रमणे हमास-सङ्घस्य शीर्ष-नेता हनीयेहः मारितः। कतिपयदिनानि पूर्वं लेबनानदेशस्य राजधानी बेरूतनगरे इजरायलस्य वायुप्रहारैः लेबनानस्य हिजबुल-नेता नस्रुल्लाहः, ईरानी-क्रांतिकारी-रक्षकदलस्य उपसेनापतिः च मृतौ न केवलं इजरायल् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्मै अपि धमकीम् अयच्छति। स्पष्टतया एतादृशे पृष्ठभूमितः यदि इरान् प्रतिक्रिया न ददाति तर्हि आन्तरिकं बाह्यञ्च व्याख्यानं कठिनं भविष्यति।

घटनानां भविष्यस्य विकासः अमेरिका, इजरायल् च कथं प्रतिक्रियां ददति इति विषये निर्भरं भवति

इरान् इजरायल्-देशे क्षेपणास्त्रप्रक्षेपणात् किञ्चित्कालपूर्वं अमेरिकादेशः इजरायल्-देशाय चेतावनीम् अयच्छत् यत् आगामिषु १२ घण्टेषु इरान्-देशः इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति तस्मिन् एव काले अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च मध्यपूर्वे स्थितानां अमेरिकीसैनिकानाम् निर्देशं दत्तवन्तौ यत् ते इजरायल्-देशस्य ईरानी-क्षेपणास्त्र-अवरोधने साहाय्यं कुर्वन्तु ।

इरान्-देशेन क्षेपणास्त्र-आक्रमणस्य अनन्तरं अग्रिम-विकास-दिशा इजरायल्-अमेरिका-देशयोः प्रतिक्रियायाः उपरि निर्भरं भविष्यति इति विशेषज्ञाः अवदन् ।

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः डीनः ली शाओक्सियनः : यदि इजरायल्-अमेरिका-देशयोः इराणस्य कदमस्य विरुद्धं प्रतियुद्धं भवति तर्हि क्षेत्रीय-स्थितिः अनिवार्यतया वर्धते, इजरायल-इरान्-योः मध्ये युद्धस्य सम्भावना अपि वर्तते |. इरान्-देशः क्षेपणास्त्र-आक्रमणस्य अनन्तरं दावान् अकरोत् यत् यदि इजरायल्-देशः प्रतिक्रियां दातुं वा अधिकानि दुर्भावनापूर्णानि कार्याणि कर्तुं वा साहसं करोति तर्हि इरान्-देशः तत्क्षणमेव प्रचण्डप्रतिक्रियायाः प्रतिक्रियां दास्यति इति । वर्तमानस्थितेः आधारेण अमेरिकादेशः इरान्-देशेन सह युद्धं कर्तुं कोऽपि लक्षणं न दर्शयति अतः अस्मिन् वर्षे एप्रिल-मासे पुनः अस्याः प्रवृत्तेः प्रतिकृतिः भवितुम् अर्हति, केवलं एतत् व्यतिरिक्तं यत् अस्मिन् समये इरान्-देशस्य आक्रमणस्य परिमाणं वर्तते | much larger than that in april, and this time the attack , इरान् पूर्वमेव अमेरिकादेशेन सह पूर्णतया संवादं न कृतवान् ।

इरान्-इजरायलयोः मध्ये "प्रतिकारचक्रं" किमर्थं जातम् ?

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टाइन-इजरायलयोः मध्ये बृहत्-स्तरीय-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् क्षेत्रीय-स्थितिः सहसा तनावपूर्णा अभवत् बहुवर्षेभ्यः मध्यपूर्वे इरान्-इजरायलयोः मध्ये अप्रत्यक्ष-सङ्घर्षरूपेण क्रीडा अपि परिस्थितेः विकासस्य विकारस्य अन्तर्गतं "प्रतिकारचक्रं" विकसितवती अस्ति

प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वस्य नूतनस्य दौरस्य आरम्भे गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन प्यालेस्टाइन-देशस्य दृढसमर्थनस्य संकेतः प्रकाशितः, परन्तु तत्सहकालं इजरायल्-देशे हमास-सङ्घस्य आक्रमणेषु इराणस्य संलग्नतायाः अङ्गीकारः कृतः इरान्-देशेन उक्तं यत् हमास-सङ्घस्य कार्यं इजरायल-सुरक्षा-संस्थानां "बृहत्तम-विफलता" अस्ति । तस्मिन् एव दिने लेबनानदेशस्य हिजबुलसशस्त्रसेनाः प्यालेस्टिनीभिः सह एकतायाः नामधेयेन इजरायलेन सह प्रत्यक्षतया सशस्त्रसङ्घर्षं कृतवन्तः इजरायलस्य मतं यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाः हमासः च इरान्-देशेन समर्थिताः सन्ति, येन इरान्-इजरायलयोः मध्ये तनावः अपि अधिकः अभवत्

२०११ तमे वर्षे सीरियादेशस्य गृहयुद्धस्य आरम्भात् आरभ्य इजरायलसैन्येन सीरियादेशस्य लक्ष्येषु बहुवारं वायुप्रहाराः कृताः यत् इराणं सीरियाद्वारा लेबनानदेशस्य हिजबुलदेशं प्रति शस्त्राणि परिवहनं कर्तुं न शक्नोति इति बहानानि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य इजरायल्-देशः सीरिया-देशे लक्ष्येषु बहुधा बम-प्रहारं करोति । गतवर्षस्य डिसेम्बर्-मासस्य द्वितीये दिने ईरानी-क्रान्तिकारि-रक्षकदलेन उक्तं यत्, सीरिया-देशे सैन्यपरामर्श-कार्यं कुर्वन्तौ इजरायल्-देशेन तस्य सदस्यद्वयं मारितम्। इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन विशिष्टसमयः स्थानं च निर्दिष्टं नासीत् । रायटर्-पत्रिकायाः ​​अनुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रारम्भात् परं प्रथमवारं यत् इजरायल्-देशस्य वायु-आक्रमणेषु सीरिया-देशे ईरानी-कर्मचारिणः मृताः।

ततः परं समये समये एतादृशाः आक्रमणाः अभवन्, परन्तु अस्मिन् वर्षे एप्रिलमासपर्यन्तं इरान्-इजरायल-देशयोः प्रत्यक्षं सम्मुखीकरणं अद्यापि न अभवत् । एप्रिलमासस्य प्रथमे दिने सीरियादेशे ईरानीदूतावासस्य वाणिज्यदूतावासस्य उपरि इजरायलस्य क्षेपणास्त्रेण आक्रमणं कृत्वा न्यूनातिन्यूनं १३ जनाः मृताः । द्वितीये दिनाङ्के इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इजरायलस्य “आपराधिकव्यवहारस्य” दण्डं दातुं प्रतिज्ञां कृतवान् । एप्रिल-मासस्य १३ दिनाङ्कस्य सायंकालात् एप्रिल-मासस्य १४ दिनाङ्कस्य प्रातःकाले यावत् इराणस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन इजरायल-लक्ष्येषु दर्जनशः क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रक्षेपितानि इति घोषितम् इरान्-देशः प्रथमवारं स्वक्षेत्रात् इजरायल्-देशे आक्रमणं कृतवान् ।

जुलै-मासस्य ३१ दिनाङ्के इरान्-राजधानी-तेहरान-नगरे आक्रमणे हमास-नेता हनीयेहः मृतः । तस्मिन् दिने इरान्-देशस्य विदेशमन्त्रालयेन इजरायल्-देशस्य हनियेह-हत्यायाः घोरं निन्दां कृत्वा वक्तव्यं प्रकाशितम् । वक्तव्ये उक्तं यत् इराणस्य अस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनस्य समुचितप्रतिक्रियायाः अधिकारः अस्ति।

सितम्बर्-मासस्य २७ दिनाङ्के सायं इजरायल-सेना लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानां श्रृङ्खलां प्रारब्धवती । लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वरिष्ठः जनरल् अब्बास-निर्फुरौशान् इत्यादयः इजरायल-वायु-आक्रमणेषु मृताः इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषद् २८ दिनाङ्के एकां समागमं कृत्वा इजरायल्-देशस्य प्रति "सशक्तं" प्रतिक्रियां प्रारब्धं कर्तुं निश्चयं कृतवती ।

मूलशीर्षकम् : इरान्-देशः अस्मिन् समये इजरायल्-देशे आक्रमणं कर्तुं किमर्थं चितवान् ? विशेषज्ञ समाधान

सम्पादकः मौ हुइलान् सम्पादकः झोउ शाङ्गदोउ समीक्षकः फेङ्ग फी