2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीमिशनस्य जालपुटस्य अनुसारं स्थानीयसमये २ अक्टोबर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः राजदूतः फू काङ्गः लेबनानदेशस्य स्थितिविषये सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये भाषणं कृतवान् तथा इजरायल्-देशः सः दर्शितवान् यत् वर्तमानस्थितौ सुरक्षापरिषदः त्वरितकार्याणि कृत्वा एकीकृत्य स्पष्टं अच्युत-अनुरोधं कर्तुं आवश्यकम् अस्ति। गाजादेशे तत्क्षणमेव युद्धविरामः करणीयः, लेबनान-इजरायल-देशयोः स्थितिः तत्क्षणमेव शीतलं करणीयम्, हिंसाचक्रं च स्थगितव्यं, युद्धस्य प्रसारं निवारयितुं सर्वे प्रयत्नाः करणीयाः, सम्बन्धितपक्षेभ्यः च पृष्ठतः धक्कायितव्यम् | राजनैतिककूटनीतिकनिपटनस्य पटले यावत्।
स्वभाषणे फू कोङ्गः पुनः अवदत् यत्, चीनदेशः महासचिवस्य कार्यस्य दृढतया समर्थनं करोति, महासचिवस्य विरुद्धं इजरायलस्य निराधार-आरोपाणां विरोधं च करोति ।
फू काङ्ग् इत्यनेन दर्शितं यत् विगतसप्ताहद्वये मध्यपूर्वे विशेषतः लेबनानदेशे स्थितिः तीव्ररूपेण क्षीणा अभवत्। लेबनानदेशे सहस्राणि संचारयन्त्राणि दूरनियन्त्रितानि, एकत्रैव विस्फोटितानि च अभवन्, ततः परं इजरायल् दक्षिणे पूर्वी लेबनानदेशे च बहुविधं बृहत्प्रमाणेन वायुप्रहारं कृतवान् कालः इजरायल्-देशेन लेबनान-देशस्य विरुद्धं अन्यत् स्थल-आक्रमणं कृत्वा सैन्य-आक्रमणं कृतम् । इजरायल्-देशः सीरियादेशे अपि सघन-वायु-आक्रमणानि कृतवान् अस्ति । इरान् इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु अपि क्षेपणास्त्र-आक्रमणानि कृत्वा सुरक्षापरिषदः कृते तेषां स्थितिं वर्णयन् पत्रं प्रेषितवान् अस्ति । चीनदेशः वर्तमानस्य तीव्रस्थितेः, अग्रिमविकासस्य सम्भावनायाः च विषये अतीव चिन्तितः अस्ति, अत्यन्तं चिन्तितः च अस्ति । वयं सर्वेषां देशानाम् सार्वभौमत्वस्य, सुरक्षायाः, प्रादेशिक-अखण्डतायाः च गम्भीर-सम्मानं आह्वयामः, अन्तर्राष्ट्रीय-सम्बन्धानां मूलभूत-मान्यतानां सर्वेषां उल्लङ्घनानां विरोधं पुनः पुष्टयामः, नागरिकानां विरुद्धं सर्वेषां हिंसक-आक्रमणानां निन्दां कुर्मः |. वयं संयुक्तराष्ट्रसङ्घस्य स्थितिं सहमताः यत् लेबनानदेशे इजरायलस्य सीमापारं कोऽपि प्रवेशः लेबनानस्य संप्रभुतायाः प्रादेशिकअखण्डतायाः च उल्लङ्घनं करोति तथा च सुरक्षापरिषदः प्रस्तावस्य १७०१ प्रावधानानाम् उल्लङ्घनं करोति।