समाचारं

शान्तिपूर्णपुनर्मिलनस्य संकेतः ? ताइवानस्य सैन्यं प्रकटतया "अवज्ञां" कृत्वा लाई किङ्ग्डे इत्येतम् एतावत् क्रुद्धं कृतवान् यत् सः तत्रैव दस्तावेजान् क्षिप्तवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई किङ्ग्डे ताइवानसैन्यस्य आज्ञां न कर्तुं शक्नोति? अधुना एव ताइवानसैन्येन तस्य मुखं सार्वजनिकरूपेण थप्पड़ मारितम् अस्ति द्वीपे मातृभूमिपुनर्मिलनस्य परिणामः पूर्वमेव स्पष्टतया दृष्टः अस्ति।

चतुर्मासाभ्यधिकं पूर्वं कार्यभारं स्वीकृत्य ताइवान-नेता लाई चिङ्ग्-ते "सशस्त्रसेनायाः मुख्यसेनापतिः" इति ताइवान-सैन्यस्य मध्ये स्वस्य प्रतिष्ठां स्थापयितुं प्रयतते तथापि यथार्थस्य कल्पनायाश्च अन्तरं महत् इति सः न अवगच्छति स्म ।

(लाइ किङ्ग्डे इत्यनेन ताइवानदेशस्य सैन्यपदाधिकारिभ्यः एतत् पदं प्रदत्तम्)

कार्यभारं स्वीकृत्य लाई चिङ्ग्-ते इत्यनेन ताइवानस्य सैन्यकार्येषु बहुधा हस्तक्षेपः कृतः, येन ताइवानस्य सैन्यं "ताइवानस्य रक्षणं" कर्तुं तथाकथितं दृढनिश्चयं प्रदर्शयितुं स्वस्य रक्षाक्षमतां सुदृढं कर्तुं आवश्यकम् आसीत् स्पष्टतया सः स्वस्य सैन्यप्रतिबिम्बस्य एतादृशरीत्या आकारं दातुं आशास्ति । तथापि वास्तविकता तस्य मुखस्य उच्चैः थप्पड़ं दत्तवती । अधुना एव यदा लाई किङ्ग्डे इत्यनेन व्यक्तिगतरूपेण ताइवानदेशस्य सैन्यपदाधिकारिणः पदं प्रदत्तम् तदा किञ्चित् घटितम् यत् सः पदोन्नतः सैन्यपदाधिकारी तस्य अभिवादनं कर्तुं न उत्तिष्ठति स्म

तदनन्तरं स्वस्य भाषणे लाई किङ्ग्डे गम्भीरस्वरं उक्तवान् यत् सः सैनिकानाम् अनुशासनं अवगच्छति, तथा च "त्रयस्य सशस्त्रसेनायाः सेनापतिः" इति नाम्ना सैनिकाः शिष्टाचारानुसारं उत्तिष्ठन्तु इति च बोधितवान् इति उक्त्वा सः क्रोधेन हस्ते स्थितं दस्तावेजं मेजस्य उपरि क्षिप्तवान् ।

वार्ता बहिः आगत्य द्वीपे नेटिजनाः एतस्य व्याख्यां कृतवन्तः यत् लाई किङ्ग्डे ताइवानसैन्यस्य आज्ञां दातुं असमर्थः अस्ति, अथवा ताइवानसैन्यस्य वरिष्ठसेनापतयः लाइ किङ्ग्डे इत्यस्य "ताइवानस्वतन्त्रता" नीतेः कार्यान्वयनेन अतीव असन्तुष्टाः इति